ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

page94.

Pācittiyakaṇḍaṃ ime kho panayyāyo chasaṭṭhisatā pācittiyā dhammā uddesaṃ āgacchanti. Lasuṇavaggassa paṭhamasikkhāpadaṃ [147] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena aññatarena upāsakena bhikkhunīsaṅgho lasuṇena pavārito hoti yāsaṃ ayyānaṃ lasuṇena attho ahaṃ lasuṇenāti . khettapālo ca āṇatto hoti sace bhikkhuniyo āgacchanti ekamekāya bhikkhuniyā dve tayo bhaṇḍike dehīti. {147.1} Tena kho pana samayena sāvatthiyaṃ ussavo hoti. Yathābhataṃ lasuṇaṃ parikkhayaṃ agamāsi . bhikkhuniyo taṃ upāsakaṃ upasaṅkamitvā etadavocuṃ lasuṇena āvuso atthoti . nattheyye yathābhataṃ lasuṇaṃ parikkhīṇaṃ khettaṃ gacchathāti . thullanandā bhikkhunī khettaṃ gantvā na mattaṃ jānitvā bahuṃ lasuṇaṃ harāpesi . khettapālo ujjhāyati khīyati vipāceti kathaṃ hi nāma bhikkhuniyo khettaṃ 1- gantvā na mattaṃ jānitvā bahuṃ lasuṇaṃ harāpessantīti. Assosuṃ kho bhikkhuniyo [2]- khettapālassa ujjhāyantassa khīyantassa vipācentassa . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti @Footnote: 1 Ma. Yu. khettaṃ gantvāti pāṭhadvayaṃ natthi. 2 Ma. Yu. etthantare tassāti @dissati.

--------------------------------------------------------------------------------------------- page95.

Khīyanti vipācenti kathaṃ hi nāma ayyā thullanandā na mattaṃ jānitvā bahuṃ lasuṇaṃ harāpessatīti .pe. saccaṃ kira bhikkhave thullanandā bhikkhunī na mattaṃ jānitvā bahuṃ 1- lasuṇaṃ harāpetīti 2- . saccaṃ bhagavāti. Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave thullanandā bhikkhunī na mattaṃ jānitvā bahuṃ 3- lasuṇaṃ harāpessati netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ bhikkhave appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti.


             The Pali Tipitaka in Roman Character Volume 3 page 94-95. https://84000.org/tipitaka/read/roman_item.php?book=3&item=147&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=3&item=147&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=3&item=147&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=147&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=147              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]