ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
     [489]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhuniyo    telaṃ   viññāpetvā   bhuñjanti   .   saṅkhepo   .   madhuṃ
viññāpetvā   bhuñjanti   .   phāṇitaṃ   viññāpetvā  bhuñjanti  .  macchaṃ
viññāpetvā   bhuñjanti   .   maṃsaṃ   viññāpetvā   bhuñjanti   .   khīraṃ
viññāpetvā   bhuñjanti   1-   .   dadhiṃ   viññāpetvā   bhuñjanti  .
Manussā   ujjhāyanti   khīyanti  vipācenti  kathaṃ  hi  nāma  bhikkhuniyo  dadhiṃ
viññāpetvā    bhuñjissanti    kassa    sampannaṃ    na    manāpaṃ   kassa
@Footnote: 1 pivantīti pāṭhena bhavitabbaṃ.
Sāduṃ   na   ruccatīti   .   assosuṃ   kho   bhikkhuniyo   tesaṃ  manussānaṃ
ujjhāyantānaṃ    khīyantānaṃ    vipācentānaṃ   .   yā   tā   bhikkhuniyo
appicchā   .pe.   tā   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
chabbaggiyā   bhikkhuniyo   dadhiṃ   viññāpetvā   bhuñjissantīti  .pe.  saccaṃ
kira   bhikkhave   chabbaggiyā   bhikkhuniyo  dadhiṃ  viññāpetvā  bhuñjantīti .
Saccaṃ bhagavāti.
     {489.1}  Vigarahi  buddho  bhagavā  kathaṃ  hi nāma bhikkhave chabbaggiyā
bhikkhuniyo   dadhiṃ   viññāpetvā   bhuñjissanti  netaṃ  bhikkhave  appasannānaṃ
vā pasādāya .pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {489.2}  yā  pana bhikkhunī dadhiṃ viññāpetvā bhuñjeyya paṭidesetabbaṃ
tāya  bhikkhuniyā  gārayhaṃ  ayye  dhammaṃ  āpajjiṃ  asappāyaṃ pāṭidesanīyaṃ taṃ
paṭidesemīti.
     {489.3} Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [490]   Tena  kho  pana  samayena  bhikkhuniyo  gilānā  honti .
Gilānapucchikā   bhikkhuniyo   gilānā   bhikkhuniyo  etadavocuṃ  kacci  ayye
khamanīyaṃ   kacci   yāpanīyanti   .  pubbe  mayaṃ  ayye  dadhiṃ  viññāpetvā
bhuñjāma  1-  tena  no  phāsu  hoti  idāni  pana  bhagavatā  paṭikkhittanti
kukkuccāyantā   na   viññāpema   tena   no   na   phāsu   hotīti .
Bhagavato   etamatthaṃ   ārocesuṃ   .pe.  anujānāmi  bhikkhave  gilānāya
bhikkhuniyā   dadhiṃ   viññāpetvā   bhuñjituṃ   .   evañca   pana   bhikkhave
bhikkhuniyo   imaṃ   sikkhāpadaṃ   uddisantu   yā   pana   bhikkhunī   agilānā
@Footnote: 1 Ma. bhuñjimha.
Dadhiṃ   viññāpetvā   bhuñjeyya   paṭidesetabbaṃ  tāya  bhikkhuniyā  gārayhaṃ
ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.
     [491]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā  bhikkhunīti  .  agilānā  nāma  yassā  vinā
dadhinā   phāsu  hoti  .  gilānā  nāma  yassā  vinā  dadhinā  na  phāsu
hoti   .  telaṃ  nāma  tilatelaṃ  sāsapatelaṃ  madhukatelaṃ  eraṇḍatelaṃ  1-
vasātelaṃ   .   madhu   nāma   makkhikāmadhu   .   phāṇitaṃ  nāma  ucchumhā
nibbattaṃ  .  maccho  nāma  odako  vuccati  .  maṃsaṃ nāma yesaṃ maṃsaṃ kappati
tesaṃ  maṃsaṃ  .  khīraṃ  nāma  gokhīraṃ  vā ajikākhīraṃ vā mahisakhīraṃ vā 2- yesaṃ
maṃsaṃ   kappati   tesaṃ  khīraṃ  .  dadhi  nāma  tesaññeva  dadhi  .  agilānā
attano     atthāya     viññāpeti    payoge    dukkaṭaṃ    paṭilābhena
bhuñjissāmīti    paṭiggaṇhāti    āpatti    dukkaṭassa    .   ajjhohāre
ajjhohāre āpatti pāṭidesanīyassa.
     [492]   Agilānā   agilānasaññā   dadhiṃ   viññāpetvā   bhuñjati
āpatti   pāṭidesanīyassa   .   agilānā   vematikā  dadhiṃ  viññāpetvā
bhuñjati    āpatti   pāṭidesanīyassa   .   agilānā   gilānasaññā   dadhiṃ
viññāpetvā     bhuñjati    āpatti    pāṭidesanīyassa    .    gilānā
agilānasaññā   āpatti   dukkaṭassa   .   gilānā   vematikā   āpatti
dukkaṭassa. Gilānā gilānasaññā anāpatti.
@Footnote: 1 Ma. Yu. eraṇḍakatelaṃ. 2 Yu. māhisaṃ vā khīraṃ. Ma. māhiṃsaṃ vā khīraṃ.
     [493]   Anāpatti   gilānāya   gilānā   hutvā   viññāpetvā
agilānā   bhuñjati   gilānāya   sesakaṃ   bhuñjati   ñātakānaṃ   pavāritānaṃ
aññassatthāya attano dhanena ummattikāya ādikammikāyāti.



             The Pali Tipitaka in Roman Character Volume 3 page 260-263. https://84000.org/tipitaka/read/roman_item.php?book=3&item=489&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=3&item=489&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=3&item=489&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=489&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=489              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]