ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
     [494]  Uddiṭṭhā  kho  ayyāyo  aṭṭha  pāṭidesanīyā  dhammā .
Tatthayyāyo    pucchāmi    kaccittha   parisuddhā   .   dutiyampi   pucchāmi
kaccittha   parisuddhā   .   tatiyampi   pucchāmi   kaccittha   parisuddhā  .
Parisuddhetthayyāyo tasmā tuṇhī. Evametaṃ dhārayāmīti.
                 Pāṭidesanīyā niṭṭhitā 1-.
                             -------
@Footnote: 1 Ma. Yu. pāṭidesanīyaṃ niṭṭhitaṃ.
                        Sekhiyakaṇḍaṃ
     ime kho panayyāyo sekhiyā dhammā uddesaṃ āgacchanti.
     [495]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana samayena chabbaggiyā bhikkhuniyo
puratopi  pacchatopi  olambantā  1-  nivāsenti  .  manussā  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhuniyo   puratopi   pacchatopi
olambantā nivāsessanti seyyathāpi gihiniyo kāmabhoginiyoti.
     {495.1}  Assosuṃ  kho  bhikkhuniyo  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ  .  yā  tā  bhikkhuniyo  appicchā  .pe.  tā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi  nāma  chabbaggiyā  bhikkhuniyo
puratopi   pacchatopi   olambantā   nivāsessantīti   .pe.   saccaṃ  kira
bhikkhave    chabbaggiyā    bhikkhuniyo    puratopi   pacchatopi   olambantā
nivāsentīti. Saccaṃ bhagavāti.
     {495.2}  Vigarahi  buddho  bhagavā  kathaṃ  hi nāma bhikkhave chabbaggiyā
bhikkhuniyo   puratopi  pacchatopi  olambantā  nivāsessanti  netaṃ  bhikkhave
appasannānaṃ  vā  pasādāya  .pe.  evañca  pana  bhikkhave  bhikkhuniyo imaṃ
sikkhāpadaṃ uddisantu
     {495.3} parimaṇḍalaṃ nivāsessāmīti sikkhā karaṇīyāti.
     [496]     Parimaṇḍalaṃ    nivāsetabbaṃ    nābhimaṇḍalaṃ    jānumaṇḍalaṃ
paṭicchādentiyā   .   yā  anādariyaṃ  paṭicca  purato  vā  pacchato  vā
@Footnote: 1 Ma. Yu. olambentā. sabbattha evameva dissati.
Olambantā nivāseti āpatti dukkaṭassa.
     [497]   Anāpatti   asañcicca   asatiyā   ajānantiyā  gilānāya
āpadāsu ummattikāya ādikammikāyāti. Saṅkhepo.
     [498]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhuniyo   udake  uccārampi  passāvampi  kheḷampi  karonti  .  manussā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhuniyo   udake
uccārampi    passāvampi    kheḷampi    karissanti   seyyathāpi   gihiniyo
kāmabhoginiyoti    .    assosuṃ    kho    bhikkhuniyo   tesaṃ   manussānaṃ
ujjhāyantānaṃ  khīyantānaṃ  vipācentānaṃ  .  yā  tā  bhikkhuniyo  appicchā
.pe.   tā   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma  chabbaggiyā
bhikkhuniyo udake uccārampi passāvampi kheḷampi karissantīti.
     {498.1}  Athakho  tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū
bhagavato  etamatthaṃ  ārocesuṃ  .  athakho bhagavā .pe. Bhikkhū paṭipucchi saccaṃ
kira   bhikkhave   chabbaggiyā   bhikkhuniyo   udake   uccārampi  passāvampi
kheḷampi karontīti. Saccaṃ bhagavāti.
     {498.2}  Vigarahi  buddho  bhagavā  kathaṃ  hi nāma bhikkhave chabbaggiyā
bhikkhuniyo  udake  uccārampi  passāvampi  kheḷampi  karissanti netaṃ bhikkhave
appasannānaṃ  vā  pasādāya  .pe.  evañca  pana  bhikkhave  bhikkhuniyo imaṃ
sikkhāpadaṃ uddisantu
     {498.3} na udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā
Karaṇīyāti.
     {498.4} Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.



             The Pali Tipitaka in Roman Character Volume 3 page 263-266. https://84000.org/tipitaka/read/roman_item.php?book=3&item=494&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=3&item=494&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=3&item=494&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=494&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=494              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]