ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
     [502]  Uddiṭṭhā  kho  ayyāyo  sekhiyā  dhammā . Tatthayyāyo
pucchāmi    kaccittha    parisuddhā    .    dutiyampi    pucchāmi   kaccittha
parisuddhā     .     tatiyampi    pucchāmi    kaccittha    parisuddhā   .
Parisuddhetthayyāyo tasmā tuṇhī. Evametaṃ dhārayāmīti.
                     Sekhiyā niṭṭhitā.
                         --------

--------------------------------------------------------------------------------------------- page267.

[503] Ime kho panayyāyo satta adhikaraṇasamathā dhammā uddesaṃ āgacchanti . uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo sativinayo dātabbo amūḷhavinayo dātabbo paṭiññātakaraṇaṃ 1- yebhuyyasikā tassapāpiyasikā 2- tiṇavatthārakoti . uddiṭṭhā kho ayyāyo satta adhikaraṇasamathā dhammā. Tatthayyāyo pucchāmi kaccittha parisuddhā . dutiyampi pucchāmi kaccittha parisuddhā . tatiyampi pucchāmi kaccittha parisuddhā . Parisuddhetthayyāyo tasmā tuṇhī. Evametaṃ dhārayāmīti. Adhikaraṇasamathā niṭṭhitā. -------- [504] Uddiṭṭhaṃ kho ayyāyo nidānaṃ uddiṭṭhā aṭṭha pārājikā dhammā uddiṭṭhā sattarasa saṅghādisesā dhammā uddiṭṭhā tiṃsa nissaggiyā pācittiyā dhammā uddiṭṭhā chasaṭṭhisatā pācittiyā dhammā uddiṭṭhā aṭṭha pāṭidesanīyā dhammā uddiṭṭhā sekhiyā dhammā uddiṭṭhā satta adhikaraṇasamathā dhammā . ettakantassa bhagavato suttāgataṃ suttapariyāpannaṃ anvaḍḍhamāsaṃ uddesaṃ āgacchati . Tattha sabbāheva samaggāhi sammodamānāhi avivadamānāhi sikkhitabbanti. Bhikkhunīvibhaṅgo niṭṭhito 3-. @Footnote: 1 Ma. Yu. paṭiññāya kāretabbaṃ. 2 Ma. Yu. tassapāpiyyasikā. 3 Ma. Yu. @bhikkhunīvibhaṅgaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 3 page 266-267. https://84000.org/tipitaka/read/roman_item.php?book=3&item=502&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=3&item=502&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=3&item=502&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=502&items=3&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=502              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]