ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso
     [1] Kosalānaṃ purā rammā           agamā dakkhiṇāpathaṃ
           ākiñcaññaṃ patthayāno      brāhmaṇo mantapāragū.
     [2] So assakassa visaye             muḷakassa 1- samāsane
            vasī 2- godhāvarīkūle            uñchena ca phalena ca.
     [3] Tasseva upanissāya             gāmo ca vipulo ahu
           tato jātena āyena            mahāyaññaṃ akappayi.
     [4] Mahāyaññaṃ yajitvāna           puna pāvisi assamaṃ
           tasmiṃ paṭipaviṭṭhamhi             añño āgañchi brāhmaṇo.
     [5] Ugghaṭṭapādo tasito          paṅkadanto rajassiro
@Footnote: 1 Ma. maḷakassa. Yu. aḷakassa. 2 Ma. vasi.
           So ca naṃ upasaṅkamma            satāni pañca yācati.
     [6] Tamenaṃ bāvarī disvā            āsanena nimantayi
           sukhañca kusalaṃ pucchi              idaṃ vacanamabravi.
     [7] Yaṃ kho mamaṃ deyyadhammaṃ          sabbaṃ visajjitaṃ mayā
           anujānāhi me brahme        natthi pañca satāni me.
     [8] Sace me yācamānassa           bhavaṃ nānuppadassati
           sattame divase tuyhaṃ            muddhā phalatu sattadhā.
     [9] Abhisaṅkharitvā kuhako           bheravaṃ so akittayi
           tassa taṃ vacanaṃ sutvā            bāvarī dukkhito ahu.
     [10] Ussussati anāhāro         sokasallasamappito
            athopi evaṃcittassa            jahāne 1- na ramatī mano.
     [11] Utrastaṃ dukkhitaṃ disvā       devatā atthakāminī
             bāvariṃ upasaṅkamma            idaṃ vacanamabravi.
     [12] Na so muddhaṃ pajānāti         kuhako so dhanatthiko
             muddhani muddhādhipāte 2- vā   ñāṇaṃ tassa na vijjati.
     [13] Pahotī 3- carahi jānāti      tamme akkhāhi pucchitā
             muddhaṃ muddhādhipātañca       taṃ suṇoma vaco tava.
     [14] Ahampetaṃ na jānāmi          ñāṇammettha 4- na vijjati
             muddhaṃ muddhādhipāto 5- ca   jinānaṃ heta dassanaṃ 6-.
@Footnote: 1 Ma. jhāne. 2 Ma. muddhapāte. 3 Ma. Yu. bhotī. 4 Ma. ñāṇaṃ mettha.
@5 Ma. muddhādhipāte ca. 6 Ma. hettha dassanaṃ.
     [15] Atha ko carahi jānāti            asmiṃ paṭhavimaṇḍale 1-
             muddhaṃ muddhādhipātañca         tamme akkhāhi devate.
     [16] Purā kapilavatthumhā             nikkhanto lokanāyako
            apacco okkākarājassa       sakyaputto pabhaṅkaro.
     [17] So hi brāhmaṇa sambuddho    sabbadhammāna pāragū
             sabbābhiññābalappatto    sabbadhammesu cakkhumā
             sabbadhammakkhayaṃ 2- patto     vimutto upadhikkhaye.
     [18] Buddho so bhagavā loke          dhammaṃ deseti cakkhumā
             taṃ tvaṃ gantvāna pucchassu      so te taṃ byākarissati.
     [19] Sambuddhoti vaco sutvā         udaggo bāvarī ahu
            sokassa tanuko āsi             pītiñca vipulaṃ labhi.
     [20] So bāvarī attamano udaggo
                    taṃ devataṃ pucchati vedajāto
                    katamamhi gāme nigamamhi vā pana
                    katamamhi vā janapade lokanātho
                    yattha gantvā namassemu 3-
                    sambuddhaṃ dipaduttamaṃ 4-.
     [21] Sāvatthiyaṃ kosalamandire jino
                   pahūtapañño varabhūrimedhaso
                   so sakyaputto vidhuro anāsavo
@Footnote: 1 Ma. pathavimaṇḍale. Sī. puthavimaṇḍale. 2 Ma. sabbakammakkhayaṃ.
@3 Ma. passemu. 4 Ma. sabbattha dvipaduttamaṃ.
                  Muddhādhipātassa vidū narāsabho.
     [22] Tato āmantayī sisse        brāhmaṇe mantapārage 1-
             etha māṇavā akkhissaṃ       suṇotha vacanaṃ mama.
     [23] Yasseso dullabho loke      pātubhāvo abhiṇhaso
            svājja lokamhi uppanno  sambuddho iti vissuto
            khippaṃ gantvāna sāvatthiṃ      passavho dipaduttamaṃ.
     [24] Kathaṃ carahi jānemu               disvā buddhoti brāhmaṇa
             ajānataṃ no pabrūhi           yathā jānemu taṃ mayaṃ.
     [25] Āgatāni hi mantesu          mahāpurisalakkhaṇā
             dvattiṃsā ca byākhyātā 2-   samattā anupubbaso.
     [26] Yassete honti gattesu      mahāpurisalakkhaṇā
             duveva 3- tassa gatiyo         tatiyā hi na vijjati.
     [27] Sace agāraṃ āvasati            vijeyya paṭhaviṃ imaṃ
            adaṇḍena asatthena          dhammenamanusāsati 4-.
     [28] Sace ca so pabbajati           agārā anagāriyaṃ
             vivaṭacchado 5- sambuddho    arahā bhavati anuttaro.
     [29] Jātiṃ gottañca lakkhaṇaṃ      mante sisse punāpare
             muddhaṃ muddhādhipātañca       manasāyeva pucchatha.
     [30] Anāvaraṇadassāvī             yadi buddho bhavissati
            manasā pucchite pañhe        vācāya vissajessati 6-.
@Footnote: 1 Ma. mantapāragū. 2 Ma. dvattiṃsāni ca byākkhātā. 3 Ma. dveyeva.
@4 Ma. dhammena anusāsati. 5 Sī. vivattacchaddo. Ma. vivaṭṭacchado.
@6 Ma. visajjissati.
     [31] Bāvarissa vaco sutvā          sissā soḷasa brāhmaṇā
             ajito tissametteyyo       puṇṇako atha mettagū.
     [32] Dhotako upasīvo ca              nando ca atha hemako
             todeyyakappā dubhayo       jatukaṇṇī ca paṇḍito.
     [33] Bhadrāvudho udayo ca           posālo cāpi brāhmaṇo
             mogharājā ca medhāvī          piṅgiyo ca mahāisi.
     [34] Paccekagaṇino sabbe         sabbalokassa vissutā
             jhāyī jhānaratā dhīrā         pubbavāsanavāsitā.
     [35] Bāvariṃ abhivādetvā           katvā ca naṃ padakkhiṇaṃ
             jaṭājinadharā sabbe            pakkāmuṃ uttarāmukhā.
     [36] Muḷakassa 1- patiṭṭhānaṃ       purimaṃ māhissatiṃ 2- tadā
             ujjeniñcāpi gonaddhaṃ       vedisaṃ vanasavhayaṃ.
     [37] Kosambiñcāpi sāketaṃ       sāvatthiñca puruttamaṃ
             setabyaṃ kapilavatthuṃ             kusinārañca mandiraṃ.
     [38] Pāvañca bhoganagaraṃ             vesāliṃ māgadhaṃ puraṃ
            pāsāṇakaṃ cetiyañca           ramaṇīyaṃ manoramaṃ.
     [39] Tasito vudakaṃ sītaṃ                 mahālābhaṃva vāṇijo
             chāyaṃ ghammābhitattova         turitā pabbatamāruhuṃ.
     [40] Bhagavā ca 3- tamhi samaye     bhikkhusaṅghapurakkhato
             bhikkhūnaṃ dhammaṃ deseti           sīhova nadatī vane.
@Footnote: 1 Ma. maḷakassa. 2 Ma. puramāhissatiṃ. 3 Ma. casaddo natthi.
     [41] Ajito addasa sambuddhaṃ 1-  vītaraṃsiṃva 2- bhāṇumaṃ
            candaṃ yathā paṇṇarase         pāripūriṃ 3- upāgataṃ.
     [42] Athassa gatte disvāna        paripūrañca byañjanaṃ
             ekamantaṃ ṭhito haṭṭho         manopañhe apucchatha.
     [43] Ādissa jammanaṃ brūhi         gottaṃ brūhi salakkhaṇaṃ
             mantesu pāramiṃ brūhi          kati vāceti brāhmaṇo.
     [44] Vīsaṃ vassasataṃ āyu              so ca gottena bāvarī
            tīṇassa 4- lakkhaṇā gatte   tiṇṇaṃ vedāna pāragū.
     [45] Lakkhaṇe itihāse ca           sanighaṇḍusakeṭubhe
             pañcasatāni vāceti           sadhamme pāramiṃ gato.
     [46] Lakkhaṇānaṃ pavicayaṃ              bāvarissa naruttama
            taṇhacchida pakāsehi           mā no kaṅkhāyitaṃ ahu.
     [47] Mukhaṃ jivhāya chādeti           uṇṇāssa bhamukantare
            kosohitaṃ vatthaguyhaṃ            evaṃ jānāhi māṇava.
     [48] Pucchaṃ hi kañci 5- asuṇanto    sutvā pañhe viyākate
            vicinteti jano sabbo          vedajāto katañjali 6-.
     [49] Ko nu devova 7- brahmā vā  indo vāpi sujampati
             manasā pucchite pañhe        kametaṃ paṭibhāsati.
     [50] Muddhaṃ muddhādhipātañca        bāvarī paripucchati
            taṃ byākarohi bhagavā            kaṅkhaṃ vinaya no ise.
@Footnote: 1 Ma. buddhaṃ. 2 Ma. pītaraṃsiṃva. 3 Ma. paripūraṃ. 4 Ma. tīṇissa.
@5 Ma. kiñci. 6 Ma. katañjalī. 7 Ma. devo vā.
     [51] Avijjā muddhāti jānāhi     vijjā muddhādhipātinī
             saddhāsatisamādhīhi              chandaviriyena 1- saṃyutā.
     [52] Tato vedena mahatā             santhambhitvāna 2- māṇavo
             ekaṃsaṃ ajinaṃ katvā             pādesu sirasā pati.
     [53] Bāvarī brāhmaṇo koto      saha sissehi mārisa
             udaggacitto sumano           pāde vandati cakkhuma.
     [54] Sukhito bāvarī hotu              saha sissehi brāhmaṇo
            tvañcāpi sukhito hohi         ciraṃ jīvāhi māṇava.
     [55] Bāvarissa ca tuyhaṃ vā          sabbesaṃ sabbasaṃsayaṃ
             katāvakāsā pucchavho        yaṅkiñci manasicchatha.
     [56] Sambuddhena katokāso         nisīditvāna pañjali 3-
             ajito paṭhamaṃ pañhaṃ             tattha pucchi tathāgataṃ.
                    Vatthugāthā niṭṭhitā.
                         [4]-
                     -------------
@Footnote: 1 Ma. sabbattha chandavīriyena. 2 Ma. santhambhetvāna. 3 Ma. pañjalī. evamupari.
@4 Ma. etthantare ajitamāṇavapucchāya paṭaṭhāya yāva parāyanānugītigāthāpariyosānā sabbesaṃ
@māṇavakānañceva buddhassaca pañhāpucchāvisajjanaṃ atthi. syāmapoṭṭhake panetaṃ natthi.
                 Ajitamāṇavakapañhāniddeso 1-
     [57] Kenassu nivuto loko (iccāyasmā ajito)
                   kenassu nappakāsati
                   kissābhilepanaṃ brūhi 2-
                   kiṃsu tassa mahabbhayaṃ.
     [58] Kenassu nivuto lokoti nirayaloko tiracchānaloko
pittivisayaloko   3-   manussaloko   devaloko   khandhaloko  dhātuloko
āyatanaloko   ayaṃ  loko  paro  loko  brahmaloko  sadevaloko  4-
ayaṃ  vuccati  loko  .  ayaṃ  loko  kena  āvuto  nivuto  ophuṭo 5-
pihito paṭicchanno paṭikujjitoti kenassu nivuto loko.
     [59]    Iccāyasmā   ajitoti   iccāti   padasandhi   padasaṃsaggo
padapāripūri         6-        akkharasamavāyo        byañjanasiliṭṭhatā
padānupubbakametaṃ   7-   iccāti   .   āyasmāti   piyavacanaṃ   garukavacanaṃ
sagāravasappatissādhivacanametaṃ     āyasmāti     .     ajitoti     tassa
brāhmaṇassa    nāmaṃ    saṅkhā    samaññā   paññatti   vohāro   nāmaṃ
nāmakammaṃ    nāmadheyyaṃ    nirutti    byañjanaṃ   abhilāpoti   iccāyasmā
ajito.
     [60]  Kenassu  nappakāsatīti  kena  loko  nappakāsati  na  bhāsati
na   tapati   na   virocati   na   saññāyati  8-  na  paññāyatīti  kenassu
@Footnote: 1 Ma. māṇavapucchāniddeso. evamuparipi. 2 Ma. Yu. brūsi. evamuparipi.
@3 Ma. sabbattha pettivisayaloko. 4 ma devaloko. 5 Ma. ovuto.
@6 Ma. padapāripūrī. evamuparipi. 7 Ma. padānupabbatāpetaṃ.
@8 Ma. ñāyati. evamuparipi.
Nappakāsati.
     [61]  Kissābhilepanaṃ  brūhīti  kiṃ  assa  1-  lokassa abhilepanaṃ 2-
lagganaṃ  bandhanaṃ  upakkileso  .  kena  loko  litto  [3]- palitto 4-
kiliṭṭho   saṅkiliṭṭho   makkhito   saṃsaṭṭho   laggo   laggito   palibuddho
brūhi   ācikkhāhi   desehi   paññapehi   paṭṭhapehi   vivarāhi   vibhajāhi
uttānīkarohi pakāsehīti kissābhilepanaṃ brūhi.
     [62]  Kiṃsu  tassa  mahabbhayanti  kiṃ  tassa 5- lokassa [6]- mahabbhayaṃ
pīḷanaṃ   ghaṭṭanaṃ   upaddavo   upasaggoti  kiṃsu  tassa  mahabbhayaṃ  .  tenāha
so brāhmaṇo
                    kenassu nivuto loko (iccāyasmā ajito)
                    kenassu nappakāsati
                    kissābhilepanaṃ brūhi
                    kiṃsu tassa mahabbhayanti.
     [63] Avijjāya nivuto loko (ajitāti bhagavā)
                    vevicchā (pamādā) nappakāsati
                    jappābhilepanaṃ brūmi
                    dukkhamassa mahabbhayaṃ.
     [64]  Avijjāya  nivuto  lokoti avijjāti dukkhe añāṇaṃ dukkhasamudaye
añāṇaṃ    dukkhanirodhe   añāṇaṃ   dukkhanirodhagāminiyā   paṭipadāya   añāṇaṃ
pubbante añāṇaṃ aparante añāṇaṃ
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. lepanaṃ. 3 Ma. saṃlitto. 4 Ma. upalitto.
@5 Ma. ayaṃ pāṭho natthi. 6 Ma. bhayaṃ.
Pubbantāparante     añāṇaṃ     idappaccayatāpaṭiccasamuppannesu    dhammesu
añāṇaṃ   yaṃ  evarūpaṃ  añāṇaṃ  adassanaṃ  anabhisamayo  ananubodho  asambodho
appaṭivedho   asaṅgāhanā   apariyogāhanā  asamapekkhanā  apaccavekkhanā
apaccakkhakammaṃ   1-   dummejjhaṃ   bālyaṃ   asampajaññaṃ   [2]-   pamoho
sampamoho  3-  [4]-  avijjogho  avijjāyogo  avijjānusayo avijjā-
pariyuṭṭhānaṃ  avijjājālaṃ  5-  moho  akusalamūlaṃ  ayaṃ  vuccati  avijjā.
Lokoti  nirayaloko  tiracchānaloko  pittivisayaloko manussaloko devaloko
khandhaloko  dhātuloko  āyatanaloko  ayaṃ  loko paro loko brahmaloko
sadevaloko  ayaṃ  vuccati  loko . [6]- Imāya avijjāya āvuto nivuto
ophuṭo pihito paṭicchanno paṭikujjitoti avijjāya nivuto loko.
     [65]  Ajitāti  bhagavā  taṃ  brāhmaṇaṃ  nāmena  ālapati. Bhagavāti
gāravādhivacanametaṃ  .  apica  bhaggarāgoti  bhagavā . Bhaggadosoti bhagavā.
Bhaggamohoti   bhagavā  .  bhaggamānoti  bhagavā  .  bhaggadiṭṭhīti  bhagavā .
Bhaggakaṇṭakoti   bhagavā  .  bhaggakilesoti  bhagavā  .  bhaji  vibhaji  paṭivibhaji
dhammaratananti   bhagavā   .   bhavānaṃ  antakaroti  bhagavā  .  bhāvitakāyoti
bhagavā   .   bhāvitasīloti   bhāvitacittoti  bhāvitapaññoti  7-  bhagavā .
Bhaji   vā   bhagavā   araññavanapatthāni  pantāni  senāsanāni  appasaddāni
appanigghosāni    vijanavātāni   manussarāhaseyyakāni   8-   paṭisallāna-
sārūpānīti bhagavā.
@Footnote: 1 Ma. apaccavekkhaṇā apaccavekkhaṇakammaṃ. 2 Ma. moho. 3 Ma. sammoho.
@4 Ma. avijjā. 5 Ma. avijjālaṅgī. 6 Ma. ayaṃ loko. 7 Ma. bhāvitakāyo, bhāvitasīlo,
@bhāvitacitto, bhāvitapaññoti. 8 Ma. manussarāhasseyyakāni. evamuparipi.
Bhāgī      vā      bhagavā     cīvarapiṇḍapātasenāsanagilānapaccayabhesajja-
parikkhārānanti   bhagavā   .  bhāgī  vā  bhagavā  attharasassa  dhammarasassa
vimuttirasassa   adhisīlassa   adhicittassa   adhipaññāyāti   bhagavā   .  bhāgī
vā    bhagavā    catunnaṃ    jhānānaṃ    catunnaṃ    appamaññānaṃ    catunnaṃ
arūpasamāpattīnanti   bhagavā   .   bhāgī  vā  bhagavā  aṭṭhannaṃ  vimokkhānaṃ
aṭṭhannaṃ     abhibhāyatanānaṃ    navannaṃ    anapubbavihārasamāpattīnanti    1-
bhagavā    .    bhāgī   vā   bhagavā   dasannaṃ   saññābhāvanānaṃ   dasannaṃ
kasiṇasamāpattīnaṃ         anāpānassatisamādhissa         asubhasamāpattiyāti
bhagavā.
     {65.1}    Bhāgī   vā   bhagavā   catunnaṃ   satipaṭṭhānānaṃ   catunnaṃ
sammappadhānānaṃ      catunnaṃ     iddhipādānaṃ     pañcannaṃ     indriyānaṃ
pañcannaṃ    balānaṃ    sattannaṃ    bojjhaṅgānaṃ    ariyassa    aṭṭhaṅgikassa
maggassāti   bhagavā  .  bhāgī  vā  bhagavā  dasannaṃ  tathāgatabalānaṃ  catunnaṃ
vesārajjānaṃ     catunnaṃ     paṭisambhidānaṃ    channaṃ    abhiññānaṃ    channaṃ
buddhadhammānanti  bhagavā  .  bhagavāti  netaṃ  nāmaṃ  mātarā  kataṃ  na pitarā
kataṃ   na   bhātarā   kataṃ   na  bhaginiyā  kataṃ  na  mittāmaccehi  kataṃ  na
ñātisālohitehi    kataṃ    na    samaṇabrāhmaṇehi   kataṃ   na   devatāhi
kataṃ    vimokkhantikametaṃ    buddhānaṃ   bhagavantānaṃ   bodhiyā   mūle   saha
sabbaññutañāṇassa    paṭilābhā    sacchikā    paññatti    yadidaṃ    bhagavāti
ajitāti bhagavā.
     [66]    Vevicchā    pamādā   nappakāsatīti   vevicchaṃ   vuccanti
pañca     macchariyāni     āvāsamacchariyaṃ     kulamacchariyaṃ     lābhamacchariyaṃ
@Footnote: 1 Ma. anupubbasamāpattīnanti.
Vaṇṇamacchariyaṃ   dhammamacchariyaṃ   yaṃ   evarūpaṃ   macchariyaṃ   1-   maccharāyanā
maccharāyitattaṃ  vevicchaṃ  kadariyaṃ  kaṭukañcakatā  2-  aggahitattaṃ  cittassa idaṃ
vuccati  macchariyaṃ  .  apica  khandhamacchariyaṃpi  macchariyaṃ  dhātumacchariyaṃpi  macchariyaṃ
āyatanamacchariyaṃpi  macchariyaṃ  gāho  vuccati  macchariyaṃ  .  pamādo  vattabbo
kāyaduccarite   vā   vacīduccarite   vā  manoduccarite  vā  pañcasu  vā
kāmaguṇesu    cittassa   vossaggo   vossaggānuppadānaṃ   3-   kusalānaṃ
vā  dhammānaṃ  bhāvanāya  asakkaccakiriyatā  asātaccakiriyatā  anaṭṭhitatā 4-
olīnavuttitā   nikkhittacchandatā   nikkhittadhuratā   anāsevanā   abhāvanā
abahulīkammaṃ   anadhiṭṭhānaṃ   ananuyogo   pamādo   yo  evarūpo  pamādo
pamajjanā   pamajjitattaṃ   ayaṃ   vuccati   pamādo   .  vevicchā  pamādā
nappakāsatīti   iminā   macchariyena   iminā  pamādena  loko  nappakāsati
na  bhāsati  na  tapati  na  virocati  na  saññāyati  na  paññāyatīti vevicchā
pamādā nappakāsati.
     [67]    Jappābhilepanaṃ   brūmīti   jappā   vuccati   taṇhā   yo
rāgo   sārāgo   anunayo   anurodho  nandi  5-  nandirāgo  cittassa
sārāgo    icchā    mucchā   ajjhosānaṃ   gedho   paligedho   saṅgo
paṅko    ejā   māyā   janikā   sañjananī   sibbinī   jālinī   saritā
visattikā   sottaṃ   visatā   6-  āyūhanī  dutiyā  paṇidhi  bhavanetti  vanaṃ
vanatho  santhavo  sineho  apekkhā  paṭibaddhā  7-  āsā  āsiṃsanā 8-
āsiṃsitattaṃ    rūpāsā    saddāsā   gandhāsā   rasāsā   phoṭṭhabbāsā
@Footnote: 1 Ma. maccheraṃ. 2 Ma. kaṭukañcukatā. 3 Ma. vosaggo vosaggānuppadānaṃ.
@4 Ma. anaṭṭhitakiriyatā. 5 Ma. nandī. evamuparipi. 6 Ma. suttaṃ visaṭā.
@7 Ma. paṭibandhu. 8 Ma. sabbattha āsīsa ....
Lābhāsā   dhanāsā   puttāsā   jīvitāsā   jappā   pajappā  abhijappā
jappanā    jappitattaṃ    loluppā   1-   loluppāyanā   loluppāyitattaṃ
pucchañcikatā    2-    sādhukamyatā    adhammarāgo   visamalobho   nikanti
nikāmanā    patthanā    pihanā    sampatthanā    kāmataṇhā    bhavataṇhā
vibhavataṇhā      rūpataṇhā     arūpataṇhā     nirodhataṇhā     rūpataṇhā
saddataṇhā     gandhataṇhā     rasataṇhā    phoṭṭhabbataṇhā    dhammataṇhā
ogho   yogo   gantho   upādānaṃ   āvaraṇaṃ   nīvaraṇaṃ   chadanaṃ   bandhanaṃ
upakkileso   anusayo   pariyuṭṭhānaṃ   latā  vevicchaṃ  dukkhamūlaṃ  dukkhanidānaṃ
dukkhappabhavo  mārapāso  mārabaḷisaṃ  [3]-  māravisayo  [4]- māragocaro
mārabandhanaṃ    taṇhānadī   taṇhājālaṃ   taṇhāgaddalaṃ   5-   taṇhāsamuddo
abhijjhā   lobho   akusalamūlaṃ   ayaṃ   vuccati  jappā  .  lokassa  lepanaṃ
lagganaṃ  bandhanaṃ  upakkileso imāya jappāya loko litto [6]- palitto 7-
kiliṭṭho   saṅkiliṭṭho   makkhito   saṃsaṭṭho  laggo  laggito  palibuddho .
Brūmi   ācikkhāmi   desemi   paññapemi   paṭṭhapemi   vivarāmi   vibhajāmi
uttānīkaromi pakāsemīti jappābhilepanaṃ brūmi.
     [68]    Dukkhamassa   mahabbhayanti   dukkhanti   jātidukkhaṃ   jarādukkhaṃ
byādhidukkhaṃ         maraṇadukkhaṃ        sokaparidevadukkhadomanassupāyāsadukkhaṃ
nerayikaṃ  dukkhaṃ  tiracchānayonikaṃ  dukkhaṃ  pittivisayikaṃ  dukkhaṃ  mānusikaṃ dukkhaṃ
gabbhokkantimūlakaṃ    dukkhaṃ   gabbheṭhitimūlakaṃ   8-   dukkhaṃ   gabbhavuṭṭhānamūlakaṃ
dukkhaṃ   jātassūpanibandhakaṃ   dukkhaṃ   jātassa  parādheyyakaṃ  dukkhaṃ  attūpakkamaṃ
@Footnote: 1 Ma. loluppaṃ. 2 Ma. pucchañjikatā. 3 Ma. mārāmisaṃ. 4 Ma. māranivāso.
@5 Ma. taṇhāgaddulaṃ. 6 Ma. saṃlitto. 7 Ma. upalitto. evamuparipi.
@8 Ma. gabbhaṭṭhitimūlakaṃ.
Dukkhaṃ    parūpakkamaṃ   dukkhaṃ   dukkhadukkhaṃ   1-   saṃsāradukkhaṃ   vipariṇāmadukkhaṃ
cakkhurogo   sotarogo   ghānarogo   jivhārogo  kāyarogo  sīsarogo
kaṇṇarogo   mukharogo   dantarogo   kāso  sāso  pināso  ḍaho  2-
jaro   kucchirogo  mucchā  pakkhandikā  sulā  3-  visūcikā  kuṭṭhaṃ  gaṇḍo
kilāso   soso  apamāro  daddu  kaṇḍu  kacchu  rakhasā  vitacchikā  lohitaṃ
pittaṃ   madhumeho   aṃsā   piḷakā   bhagandalā   pittasamuṭṭhānā  ābādhā
semhasamuṭṭhānā    ābādhā    vātasamuṭṭhānā   ābādhā   sannipātikā
ābādhā     utupariṇāmajā     ābādhā    visamaparihārajā    ābādhā
opakkamikā   ābādhā   kammavipākajā   ābādhā   sītaṃ  uṇhaṃ  jighacchā
pipāsā uccāro passāvo
     {68.1} ḍaṃsamakasavātātapasiriṃsapasamphassadukkhaṃ mātumaraṇaṃ
dukkhaṃ   pitumaraṇaṃ   dukkhaṃ   bhātumaraṇaṃ   dukkhaṃ   bhaginīmaraṇaṃ   dukkhaṃ  puttamaraṇaṃ
dukkhaṃ   dhītumaraṇaṃ   dukkhaṃ   ñātibyasanaṃ  dukkhaṃ  bhogabyasanaṃ  dukkhaṃ  rogabyasanaṃ
dukkhaṃ   sīlabyasanaṃ   dukkhaṃ   diṭṭhibyasanaṃ   dukkhaṃ   yesaṃ   dhammānaṃ  ādito
samudāgamanaṃ      paññāyati      atthaṅgamato      nirodho     paññāyati
kammasannissito    vipāko   vipākasannissitaṃ   kammaṃ   nāmasannissitaṃ   rūpaṃ
rūpasannissitaṃ   nāmaṃ   jātiyā   anugataṃ  jarāya  anusaṭaṃ  byādhinā  abhibhūtaṃ
maraṇena   abbhāhataṃ   dukkhe   patiṭṭhitaṃ  atāṇaṃ  aleṇaṃ  asaraṇaṃ  asaraṇībhūtaṃ
idaṃ  vuccati  dukkhaṃ  .  [5]- assa 6- lokassa dukkhaṃ 7- mahabbhayaṃ 8- pīḷanaṃ
ghaṭṭanaṃ upaddavo upasaggoti dukkhamassa mahabbhayaṃ. Tenāha bhagavā
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. ḍāho. evamuparipi. 3 Ma. sūlā. evamuparipi.
@4 Ma. sabbattha -sarīsapa-. 5 Ma. idaṃ dukkhaṃ. 6 Ma. ayaṃ pāṭho natthi.
@7-8 Ma. bhayaṃ mahābhayaṃ.
                   Avijjāya nivuto loko (ajitāti bhagavā)
                   vevicchā (pamādā) nappakāsati
                   jappābhilepanaṃ brūmi
                   dukkhamassa mahabbhayanti.
     [69] Savanti sabbadhi sotā (iccāyasmā ajito)
                   sotānaṃ kinnivāraṇaṃ
                   sotānaṃ saṃvaraṃ brūhi
                   kena sotā pithiyyare 1-.
     [70]   Savanti  sabbadhi  sotāti  sotāti  taṇhāsoto  diṭṭhisoto
kilesasoto    duccaritasoto    avijjāsoto    .   sabbadhīti   sabbesu
āyatanesu    .    savantīti    savanti   āsavanti   sandanti   pavattanti
cakkhuto    rūpe    savanti    āsavanti   sandanti   pavattanti   sotato
sadde   savanti   ghānato   gandhe   savanti   jivhāto   rase   savanti
kāyato    phoṭṭhabbe    savanti    manato   dhamme   savanti   āsavanti
sandanti     pavattanti     cakkhuto     rūpataṇhā    savanti    āsavanti
sandanti   pavattanti   sotato   saddataṇhā   savanti   āsavanti  sandanti
pavattanti     ghānato    gandhataṇhā    savanti    jivhāto    rasataṇhā
savanti     kāyato    phoṭṭhabbataṇhā    savanti    manato    dhammataṇhā
savanti āsavanti sandanti pavattantīti savanti sabbadhi sotā.
     [71]    Iccāyasmā   ajitoti   iccāti   padasandhi   padasaṃsaggo
@Footnote: 1 Sī. pithīyare. Ma. pidhīyare. evamuparipi.
Padapāripūri      akkharasamavāyo     byañjanasiliṭṭhatā     padānupubbakametaṃ
iccāti   .   āyasmāti   piyavacanaṃ  garuvacanaṃ  sagāravasappatissādhivacanametaṃ
āyasmāti   .   ajitoti   tassa   brāhmaṇassa   nāmaṃ  saṅkhā  samaññā
paññatti    vohāro   nāmaṃ   nāmakammaṃ   nāmadheyyaṃ   nirutti   byañjanaṃ
abhilāpoti iccāyasmā ajito.
     [72]   Sotānaṃ   kinnivāraṇanti   sotānaṃ   kiṃ   āvaraṇaṃ  nīvaraṇaṃ
saṃvaraṇaṃ rakkhanaṃ gopananti sotānaṃ kinnivāraṇaṃ.
     [73]   Sotānaṃ   saṃvaraṃ  brūhīti  sotānaṃ  āvaraṇaṃ  nīvaraṇaṃ  saṃvaraṇaṃ
rakkhanaṃ    gopanaṃ    brūhi   ācikkhāhi   desehi   paññapehi   paṭṭhapehi
vivarāhi vibhajāhi uttānīkarohi pakāsehīti sotānaṃ saṃvaraṃ brūhi.
     [74]    Kena   sotā   pithiyyareti   kena   sotā   pithiyyanti
pacchijjanti   na   savanti   na   āsavanti   na   sandanti   nappavattantīti
kena sotā pithiyyare. Tenāha so brāhmaṇo
                   savanti sabbadhi sotā (iccāyasmā ajito)
                   sotānaṃ kinnivāraṇaṃ
                   sotānaṃ saṃvaraṃ brūhi
                   kena sotā pithiyyareti.
     [75] Yāni sotāni lokasmiṃ (ajitāti bhagavā)
                   sati tesaṃ nivāraṇaṃ
                   sotānaṃ saṃvaraṃ brūmi
                Paññāyete pithiyyare.
     [76]   Yāni  sotāni  lokasminti  yāni  etāni  sotāni  mayā
kittitāni    [1]-    ācikkhitāni   desitāni   paññapitāni   paṭṭhapitāni
vivaritāni   vibhajitāni   uttānīkatāni   pakāsitāni  seyyathīdaṃ  taṇhāsoto
diṭṭhisoto   kilesasoto   duccaritasoto   avijjāsoto   .  lokasminti
apāyaloke  manussaloke  devaloke  khandhaloke dhātuloke āyatanaloketi
yāni sotāni lokasmiṃ. Ajitāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati.
     [77]   Sati  tesaṃ  nivāraṇanti  satīti  yā  sati  anussati  paṭissati
sati  saraṇatā  dhāraṇatā  apilāpanatā  asammussanatā  sati  satindriyaṃ [2]-
satisambojjhaṅgo   ekāyanamaggo   ayaṃ   vuccati   sati   .   nivāraṇanti
āvaraṇaṃ nīvaraṇaṃ saṃvaraṇaṃ rakkhanaṃ gopananti sati tesaṃ nivāraṇaṃ.
     [78]    Sotānaṃ    saṃvaraṃ   brūmīti   sotānaṃ   āvaraṇaṃ   nīvaraṇaṃ
saṃvaraṇaṃ   rakkhanaṃ   gopanaṃ  brūmi  ācikkhāmi  desemi  paññapemi  paṭṭhapemi
vivarāmi vibhajāmi uttānīkaromi pakāsemīti sotānaṃ saṃvaraṃ brūmi.
     [79]    Paññāyete    pithiyyareti    paññāti    yā    paññā
pajānanā   .pe.   amoho   dhammavicayo   sammādiṭṭhi   .  paññāyete
pithiyyareti   paññāya   ete   sotā  pithiyyanti  pacchijjanti  na  savanti
na   āsavanti  na  sandanti  nappavattanti  .  sabbe  saṅkhārā  aniccāti
jānato    passato   paññāya   ete   sotā   pithiyyanti   pacchijjanti
@Footnote: 1 Ma. pakittitāni. 2 Ma. satibalaṃ sammāsati.
Na  savanti  na  āsavanti  na  sandanti  nappavattanti  .  sabbe  saṅkhārā
dukkhāti    jānato    passato    paññāya   ete   sotā   pithiyyanti
pacchijjanti   na   savanti   na   āsavanti   na  sandanti  nappavattanti .
Sabbe   dhammā   anattāti   jānato   passato  paññāya  ete  sotā
pithiyyanti    pacchijjanti    na    savanti   na   āsavanti   na   sandanti
nappavattanti.
     {79.1} Avijjāpaccayā saṅkhārāti jānato passato paññāya
ete  sotā  pithiyyanti  pacchijjanti  na  savanti  na  āsavanti na sandanti
nappavattanti.
     {79.2}      Saṅkhārapaccayā     viññāṇanti     viññāṇapaccayā
nāmarūpanti       nāmarūpaccayā       saḷāyatananti      saḷāyatanapaccayā
phassoti      phassapaccayā     vedanāti     vedanāpaccayā     taṇhāti
taṇhāpaccayā    upādānanti    upādānapaccayā    bhavoti    bhavapaccayā
jātīti    jātipaccayā    jarāmaraṇanti    jānato    passato    paññāya
ete   sotā   pithiyyanti   pacchijjanti   na   savanti  na  āsavanti  na
sandanti nappavattanti.
     {79.3}     Avijjānirodhā    saṅkhāranirodhoti    saṅkhāranirodhā
viññāṇanirodhoti     viññāṇanirodhā    nāmarūpanirodhoti    nāmarūpanirodhā
saḷāyatananirodhoti     saḷāyatananirodhā     phassanirodhoti     phassanirodhā
vedanānirodhoti     vedanānirodhā     taṇhānirodhoti     taṇhānirodhā
upādānanirodhoti      upādānanirodhā      bhavanirodhoti     bhavanirodhā
jātinirodhoti    jātinirodhā    jarāmaraṇanirodhoti    jānato    passato
paññāya    ete    sotā   pithiyyanti   pacchijjanti   na   savanti   na
Āsavanti    na    sandanti    nappavattanti    .   idaṃ   dukkhanti   ayaṃ
dukkhasamudayoti      ayaṃ      dukkhanirodhoti     ayaṃ     dukkhanirodhagāminī
paṭipadāti    jānato    passato   paññāya   ete   sotā   pithiyyanti
pacchijjanti na savanti na āsavanti na sandanti nappavattanti.
     {79.4} Ime [1]- āsavāti ayaṃ āsavasamudayoti ayaṃ āsavanirodhoti
ayaṃ   āsavanirodhagāminī   paṭipadāti   jānato   passato  paññāya  ete
sotā   pithiyyanti   pacchijjanti   na   savanti  na  āsavanti  na  sandanti
nappavattanti  .  ime  dhammā  abhiñañeyyāti  ime  dhammā  pariññeyyāti
ime   dhammā   pahātabbāti   ime  dhammā  bhāvetabbāti  ime  dhammā
sacchikātabbāti   jānato   passato   paññāya   ete  sotā  pithiyyanti
pacchijjanti na savanti na āsavanti na sandanti nappavattanti.
     {79.5}  Channaṃ  phassāyatanānaṃ  samudayañca  atthaṅgamañca  assādañca
ādīnavañca   nissaraṇañca   jānato   passato   paññāya   ete   sotā
pithiyyanti  pacchijjanti  na  savanti  na  āsavanti  na sandanti nappavattanti.
Pañcannaṃ     upādānakkhandhānaṃ    samudayañca    atthaṅgamañca    assādañca
ādīnavañca   nissaraṇañca   jānato  passato  catunnaṃ  mahābhūtānaṃ  samudayañca
atthaṅgamañca    assādañca   ādīnavañca   nissaraṇañca   jānato   passato
yaṅkiñci   samudayadhammaṃ   sabbantaṃ  nirodhadhammanti  jānato  passato  paññāya
ete   sotā   pithiyyanti   pacchijjanti   na   savanti  na  āsavanti  na
@Footnote: 1 Ma. dhammā.
Sandanti    nappavattantīti    paññāya    ete   sotā   pithiyyare  .
Tenāha bhagavā
                    yāni sotāni lokasmiṃ (ajitāti bhagavā)
                    sati tesaṃ nivāraṇaṃ
                    sotānaṃ saṃvaraṃ brūmi
                    paññāyete pithiyyareti.
     [80] Paññā ceva sati cāpi (iccāyasmā ajito)
                    nāmarūpañca mārisa
                    etamme puṭṭho pabrūhi
                   katthetaṃ uparujjhati.
     [81]  Paññā  ceva  sati  cāpīti  paññāti  yā  paññā  pajānanā
vicayo   pavicayo   [1]-  sallakkhaṇā  upalakkhaṇā  paccupalakkhaṇā  paṇḍiccaṃ
kosallaṃ   nepuññaṃ  vebhabyā  cintā  upaparikkhā  bhūrī  medhā  pariṇāyikā
vipassanā     sampajaññaṃ    patodo    paññā    paññindriyaṃ    paññābalaṃ
paññāsatthaṃ      paññāpāsādo      paññāāloko      paññāobhāso
paññāpajjoto    paññāratanaṃ    amoho    dhammavicayo   sammādiṭṭhi  .
Satīti   yā   sati  anussati  .pe.  sammāsatīti  paññā  ceva  sati  cāpi
iccāyasmā ajito.
     [82]    Nāmarūpañca    mārisāti   nāmanti   cattāro   arūpino
khandhā   .   rūpanti   cattāro   ca   mahābhūtā   catunnañca  mahābhūtānaṃ
@Footnote: 1 Ma. dhammavicayo.
Upādāyarūpaṃ   .  mārisāti  piyavacanaṃ  garuvacanaṃ  sagāravasappatissādhivacanametaṃ
mārisāti nāmarūpañca mārisa.
     [83]   Etamme   puṭṭho   pabrūhīti  etammeti  yaṃ  pucchāmi  yaṃ
yācāmi   yaṃ   ajjhesāmi   yaṃ  pasādemi  .  puṭṭhoti  pucchito  yācito
ajjhesito    pasādito    .    pabrūhīti   brūhi   ācikkhāhi   desehi
paññapehi    paṭṭhapehi    vivarāhi   vibhajāhi   uttānīkarohi   pakāsehīti
etamme puṭṭho pabrūhi.
     [84]   Katthetaṃ   uparujjhatīti   katthetaṃ  nirujjhati  vūpasammati  atthaṃ
gacchati    paṭippassambhatīti    katthetaṃ    uparujjhati    .   tenāha   so
brāhmaṇo
                    paññā ceva sati cāpi (iccāyasmā ajito)
                    nāmarūpañca mārisa
                    etamme puṭṭho pabrūhi
                    katthetaṃ uparujjhatīti.
     [85] Yametaṃ pañhaṃ apucchi ajita taṃ vadāmi te
                   yattha nāmañca rūpañca asesaṃ uparujjhati
                   viññāṇassa nirodhena etthetaṃ uparujjhati.
     [86]    Yametaṃ   pañhaṃ   apucchīti   yametanti   paññañca   satiñca
nāmarūpañca   .   apucchīti   āpucchasi   āyācasi   ajjhesasi  pasādesīti
yametaṃ pañhaṃ apucchi.
     [87]   Ajita   taṃ   vadāmi  teti  ajitāti  bhagavā  taṃ  brāhmaṇaṃ
nāmena    ālapati    .    tanti   paññañca   satiñca   nāmarūpañca  .
Vadāmīti   taṃ   vadāmi  ācikkhāmi  desemi  paññapemi  paṭṭhapemi  vivarāmi
vibhajāmi uttānīkaromi pakāsemīti ajita taṃ vadāmi te.
     [88]   Yattha   nāmañca   rūpañca   asesaṃ   uparujjhatīti   nāmanti
cattāro    arūpino   khandhā   .   rūpanti   cattāro   ca   mahābhūtā
catunnañca    mahābhūtānaṃ   upādāyarūpaṃ   .   asesanti   sabbena   sabbaṃ
sabbathā   sabbaṃ   asesaṃ  nissesaṃ  pariyādāyavacanametaṃ  1-  asesanti .
Uparujjhatīti    nirujjhati    vūpasammati    atthaṃ    gacchati    paṭippassambhatīti
yattha nāmañca rūpañca asesaṃ uparujjhati.
     [89]     Viññāṇassa     nirodhena     etthetaṃ     uparujjhatīti
sotāpattimaggañāṇena    abhisaṅkhāraviññāṇassa    nirodhena   satta   bhave
ṭhapetvā   anamatagge   saṃsāre   ye   uppajjeyyuṃ   nāmañca   rūpañca
etthete   nirujjhanti   vūpasamanti   atthaṃ   gacchanti   paṭippassambhanti .
Sakadāgāmimaggañāṇena    abhisaṅkhāraviññāṇassa    nirodhena   dve   bhave
ṭhapetvā    pañcasu    bhavesu    ye    uppajjeyyuṃ   nāmañca   rūpañca
etthete   nirujjhanti   vūpasamanti   atthaṃ   gacchanti   paṭippassambhanti .
Anāgāmimaggañāṇena    abhisaṅkhāraviññāṇassa    nirodhena    ekaṃ    bhavaṃ
ṭhapetvā  kāmadhātuyā  2-  vā  rūpadhātuyā  vā  arūpadhātuyā  vā  ye
uppajjeyyuṃ    nāmañca    rūpañca    etthete    nirujjhanti   vūpasamanti
@Footnote: 1 Ma. pariyādiyanavacanametaṃ. evamuparipi. 2 Ma. ayaṃ pāṭho natthi.
Atthaṃ      gacchanti      paṭippassambhanti      .     arahattamaggañāṇena
abhisaṅkhāraviññāṇassa    nirodhena   ye   uppajjeyyuṃ   nāmañca   rūpañca
etthete   nirujjhanti   vūpasamanti   atthaṃ   gacchanti   paṭippassambhanti .
Arahato    anupādisesāya    parinibbānadhātuyā    1-   parinibbāyantassa
purimaviññāṇassa   2-   nirodhena   paññā   ca  sati  ca  nāmañca  rūpañca
etthete    nirujjhanti    vūpasamanti   atthaṃ   gacchanti   paṭippassambhantīti
viññāṇassa nirodhena etthetaṃ uparujjhati. Tenāha bhagavā
             yametaṃ pañhaṃ apucchi            ajita taṃ vadāmi te
             yattha nāmañca rūpañca         asesaṃ uparujjhati
             viññāṇassa nirodhena         etthetaṃ uparujjhatīti.
     [90] Ye ca saṅkhātadhammāse          ye ca sekkhā 3- puthū idha
             tesaṃ me nipako iriyaṃ            puṭṭho pabrūhi mārisa.
     [91]    Ye    ca   saṅkhātadhammāseti   saṅkhātadhammā   vuccanti
arahanto   khīṇāsavā   .   kiṃkāraṇā   saṅkhātadhammā  vuccanti  arahanto
khīṇāsavā  .  te  saṅkhātadhammā  ñātadhammā  tulitadhammā  tiritadhammā  4-
vibhūtadhammā   vibhāvitadhammā   sabbe   saṅkhārā   aniccāti  saṅkhātadhammā
ñātadhammā     tulitadhammā     tiritadhammā    vibhūtadhammā    vibhāvitadhammā
sabbe  saṅkhārā  dukkhāti  saṅkhātadhammā  .pe.  sabbe  dhammā anattāti
saṅkhātadhammā    avijjāpaccayā    saṅkhārāti    saṅkhātadhammā    .pe.
Yaṅkiñci     samudayadhammaṃ     sabbantaṃ     nirodhadhammanti     saṅkhātadhammā
@Footnote: 1 Ma. nibbānadhātuyā. 2 Ma. carimaviññāṇassa. 3 Ma. sekhā. evamīdisesu padesu.
@4 Ma. tīritadhammā. evamuparipi.
Ñātadhammā   tulitadhammā  tiritadhammā  vibhūtadhammā  vibhāvitadhammā  .  athavā
tesaṃ  khandhā  saṅkhātā  dhātuyo  saṅkhātā  āyatanāni  saṅkhātāni gatiyo
saṅkhātā   upapattiyo   saṅkhātā  paṭisandhiyo  saṅkhātā  bhavā  saṅkhātā
saṃsārā  saṅkhātā  vaṭṭā  saṅkhātā  .  athavā  te  khandhapariyante ṭhitā
dhātupariyante    ṭhitā    āyatanapariyante    ṭhitā   gatipariyante   ṭhitā
upapattipariyante    ṭhitā   paṭisandhipariyante   ṭhitā   bhavapariyante   ṭhitā
saṃsārapariyante    ṭhitā    vaṭṭapariyante    ṭhitā    antimabhave    ṭhitā
antimasamussaye ṭhitā antimadehadharā arahanto.
         Tesaṃ cāyaṃ pacchimako         carimoyaṃ samussayo
         jātimaraṇasaṃsāro            natthi nesaṃ punabbhavoti.
Taṃkāraṇā    saṅkhātadhammā    vuccanti    arahanto    khīṇāsavāti    ye
ca saṅkhātadhammāse.
     [92]   Ye   ca   sekkhā   puthū   idhāti   sekkhāti  kiṃkāraṇā
vuccanti    sekkhā   .   sikkhantīti   sekkhā   .   kiṃ   sikkhanti  .
Adhisīlampi sikkhanti adhicittampi sikkhanti adhipaññampi sikkhanti.
     {92.1}  Katamā  ca  1-  adhisīlasikkhā  .  idha  bhikkhu sīlavā hoti
pāṭimokkhasaṃvarasaṃvuto     viharati     ācāragocarasampanno     aṇumattesu
vajjesu   bhayadassāvī   samādāya   sikkhati   sikkhāpadesu   khuddakopi  2-
sīlakkhandho   mahantopi   3-   sīlakkhandho   sīlaṃ   patiṭṭhā  āvaraṇaṃ  4-
saṃyamo   saṃvaro   mukhaṃ   pamukhaṃ  kusalānaṃ  dhammānaṃ  sammāpattiyā  5-  ayaṃ
adhisīlasikkhā.
@Footnote: 1 Ma. casaddo natthi. evamīdisesu ṭhānesu. 2-3 Ma. pisaddo natthi.
@4 Ma. caraṇaṃ. 5 Ma. samāpattiyā.
     {92.2}  Katamā  ca  adhicittasikkhā  .  idha  bhikkhu vivicceva kāmehi
vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ  pītisukhaṃ  paṭhamaṃ jhānaṃ
dutiyaṃ   jhānaṃ   tatiyaṃ   jhānaṃ   catutthaṃ   jhānaṃ   upasampajja   viharati  ayaṃ
adhicittasikkhā.
     {92.3}   Katamā  ca  adhipaññāsikkhā  .  idha  bhikkhu  paññavā  hoti
uyayatthagāminiyā     paññāya     samannāgato    ariyāya    nibbedhikāya
sammādukkhakkhayagāminiyā    so    idaṃ    dukkhanti    yathābhūtaṃ   pajānāti
ayaṃ    dukkhasamudayoti    ayaṃ    dukkhanirodhoti    ayaṃ    dukkhanirodhagāminī
paṭipadāti   yathābhūtaṃ   pajānāti   ime   āsavāti   ayaṃ  āsavasamudayoti
ayaṃ    āsavanirodhoti    ayaṃ    āsavanirodhagāminī   paṭipadāti   yathābhūtaṃ
pajānāti ayaṃ adhipaññāsikkhā.
     {92.4}    Imā   tisso  sikkhā  āvajjentā  sikkhanti  jānantā
sikkhanti   [1]-   cittaṃ   adhiṭṭhahantā   sikkhanti   saddhāya  adhimuccantā
sikkhanti   viriyaṃ   2-  paggaṇhantā  sikkhanti  satiṃ  upaṭṭhapentā  sikkhanti
cittaṃ   samādahantā   sikkhanti   paññāya  pajānantā  sikkhanti  abhiññeyyaṃ
abhijānantā    sikkhanti   pariññeyyaṃ   parijānantā   sikkhanti   pahātabbaṃ
pajahantā    sikkhanti    bhāvetabbaṃ   bhāventā   sikkhanti   sacchikātabbaṃ
sacchikarontā   sikkhanti   caranti   3-   ācaranti  samācaranti  samādāya
vattanti   taṃkāraṇā  vuccanti  sekkhā  .  puthūti  bahukā  ete  sekkhā
sotāpannā    ca    paṭipannā    ca    sakadāgāmino    ca   paṭipannā
@Footnote: 1 Ma. passantā sikkhanti. 2 Ma. vīriyaṃ. evamīdisesu padesu. 3 Ma. ayaṃ pāṭho
@natthi.
Ca   anāgāmino   ca   paṭipannā   ca   arahantā  ca  paṭipannā  ca .
Idhāti   imissā   diṭṭhiyā   imissā   khantiyā  imissā  ruciyā  imasmiṃ
ādāye   imasmiṃ   vinaye   imasmiṃ   dhamme  imasmiṃ  dhammavinaye  imasmiṃ
pāvacane     imasmiṃ    brahmacariye    imasmiṃ    satthusāsane    imasmiṃ
attabhāve imasmiṃ manussaloketi ye ca sekkhā puthū idha.
     [93]   Tesaṃ  me  nipako  iriyaṃ  puṭṭho  pabrūhi  mārisāti  tvaṃpi
nipako   paṇḍito   paññavā   buddhimā   ñāṇī   vibhāvī   medhāvī   tesaṃ
saṅkhātadhammānañca   sekkhānañca   iriyaṃ   cariyaṃ   vuttiṃ   ācāraṃ  gocaraṃ
vihāraṃ   paṭipadaṃ   .  puṭṭhoti  puṭṭho  1-  pucchito  yācito  ajjhesito
pasādito    .    pabrūhīti    brūhi    ācikkhāhi   desehi   paññapehi
paṭṭhapehi   vivarāhi   vibhajāhi   uttānīkarohi   pakāsehi   .  mārisāti
piyavacanaṃ   garuvacanaṃ   sagāravasappatissādhivacanametaṃ   mārisāti   tesaṃ   me
nipako iriyaṃ puṭṭho pabrūhi mārisa. Tenāha so brāhmaṇo
             ye ca saṅkhātadhammāse        ye ca sekkhā puthū idha
             tesaṃ me nipako iriyaṃ          puṭṭho pabrūhi mārisāti.
     [94] Kāmesu nābhigijjheyya      manasānāvilo siyā
              kusalo sabbadhammānaṃ        sato bhikkhu paribbaje.
     [95]    Kāmesu    nābhigijjheyyāti   kāmāti   uddānato   dve
kāmā vatthukāmā ca kilesakāmā ca.
     {95.1}   Katame   vatthukāmā   .   manāpikā   rūpā   manāpikā
saddā manāpikā
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Gandhā   manāpikā  rasā  manāpikā  phoṭṭhabbā  attharaṇā  pāpuraṇā  1-
dāsīdāsā     ajeḷakā     kukkuṭasūkarā    hatthigavāssavaḷavā    khettaṃ
vatthu    hiraññaṃ    suvaṇṇaṃ    gāmanigamarājadhāniyo    raṭṭhañca    janapado
ca   koso   ca   koṭṭhāgārañca   yaṅkiñci   rajanīyavatthu  vatthukāmā .
Apica   atītā   kāmā  anāgatā  kāmā  paccuppannā  kāmā  ajjhattā
kāmā   bahiddhā   kāmā  ajjhattabahiddhā  kāmā  hīnā  kāmā  majjhimā
kāmā   paṇītā   kāmā   āpāyikā   kāmā  mānusikā  kāmā  dibbā
kāmā    paccupaṭṭhitā   kāmā   nimmitā   kāmā   paranimmitā   kāmā
pariggahitā   kāmā   apariggahitā   kāmā  mamāyitā  kāmā  amamāyitā
kāmā   sabbepi   kāmāvacarā   dhammā   sabbepi   rūpāvacarā   dhammā
sabbepi     arūpāvacarā     dhammā     taṇhāvatthukā     taṇhārammaṇā
kāmanīyaṭṭhena   rajanīyaṭṭhena   madanīyaṭṭhena  [2]-  kāmā  ime  vuccanti
vatthukāmā.
     {95.2}  Katame kilesakāmā. Chando kāmo rāgo kāmo chandarāgo
kāmo  saṅkappo  kāmo  rāgo  kāmo  saṅkapparāgo kāmo yo kāmesu
kāmacchando    kāmarāgo    kāmanandi   3-   kāmataṇhā   kāmasineho
kāmapipāsā    kāmapariḷāho    kāmagedho    kāmamucchā   kāmajjhosānaṃ
kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ.
         Addasaṃ kāma te mūlaṃ           saṅkappā kāma jāyasi
         na taṃ saṅkappayissāmi         evaṃ kāma na hehisīti.
@Footnote: 1 Ma. pāvuraṇā. evamuparipi. 2 Ma. ramaṇīyaṭṭhena. 3 Ma. sabbattha kāmanandī.
@evamuparipi.
Ime  vuccanti  kilesakāmā  .  gedho  vuccati taṇhā yo rāgo sārāgo
.pe.    abhijjhā   lobho   akusalamūlaṃ   .   kāmesu   nābhigijjheyyāti
kilesakāmesu    vatthukāmesu    nābhigijjheyya    na   palibujjheyya   1-
agiddho  agadhito  amucchito  anajjhopanno  2- vītagedho [3]- cattagedho
vantagedho   muttagedho   pahīnagedho   paṭinissaṭṭhagedho  vītarāgo  [4]-
cattarāgo    vantarāgo    muttarāgo    pahīnarāgo    paṭinissaṭṭharāgo
nicchāto    nibbuto    sītibhūto    sukhapaṭisaṃvedī   brahmabhūtena   attanā
vihareyyāti kāmesu nābhigijjheyya.
     [96]  Manasānāvilo  siyāti  manoti  yaṃ  cittaṃ  mano  mānasaṃ hadayaṃ
paṇḍaraṃ   [5]-   manāyatanaṃ   manindriyaṃ   viññāṇaṃ  viññāṇakkhandho  [6]-
manoviññāṇadhātu   .   kāyaduccaritena  cittaṃ  āvilaṃ  hoti  luḷitaṃ  eritaṃ
ghaṭṭitaṃ   calitaṃ   bhantaṃ   avūpasantaṃ  vacīduccaritena  manoduccaritena  rāgena
dosena  mohena  kodhena  upanāhena makkhena paḷāsena issāya macchariyena
māyāya   sāṭheyyena   thambhena  sārambhena  mānena  atimānena  madena
pamādena  sabbakilesehi  sabbaduccaritehi  sabbadarathehi  7-  sabbapariḷāhehi
sabbasantāpehi    sabbākusalābhisaṅkhārehi   cittaṃ   āvilaṃ   hoti   luḷitaṃ
eritaṃ  ghaṭṭitaṃ  calitaṃ  bhantaṃ  avūpasantaṃ  .  manasānāvilo  siyāti  cittena
anāvilo  siyā  aluḷito  anerito  aghaṭṭito  acalito  abhanto vūpasanto
āvilakare    kilese   jaheyya   pajaheyya   vinodeyya   byantīkareyya
@Footnote: 1 Ma. palibundheyya. 2 Ma. anajjhāpanno. 3 Ma. vigatagedho. 4 Ma. vigatarāgo.
@5 Ma. mano. 6 tajjā. 7 Ma. sabbaḍāhehi.
Anabhāvaṅgameyya   āvilakarehi   kilesehi  ca  ārato  virato  paṭivirato
nikkhanto      nissaṭṭho      vūpasanto      vippamutto     visaññutto
vimariyādikatena cetasā vihareyyāti manasānāvilo siyā.
     [97]  Kusalo  sabbadhammānanti  sabbe  saṅkhārā  aniccāti  kusalo
sabbadhammānaṃ   sabbe   saṅkhārā   dukkhāti   kusalo  sabbadhammānaṃ  sabbe
dhammā    anattāti   kusalo   sabbadhammānaṃ   avijjāpaccayā   saṅkhārāti
kusalo   sabbadhammānaṃ  .pe.  yaṅkiñci  samudayadhammaṃ  sabbantaṃ  nirodhadhammanti
kusalo sabbadhammānaṃ evampi kusalo sabbadhammānaṃ.
     {97.1}  Athavā  aniccato  kusalo  sabbadhammānaṃ  dukkhato  rogato
gaṇḍato  sallato  aghato  ābādhato  parato  palokato  ītito upaddavato
asātato  1-  bhayato  upasaggato  calato  pabhaṅguto  addhuvato  atāṇato
aleṇato   asaraṇato   asaraṇībhūtato  rittato  tucchato  suññato  anattato
ādīnavato   vipariṇāmadhammato   asārakato   aghamūlato   vadhakato  vibhavato
sāsavato  saṅkhatato  mārāmisato  jātidhammato  jarādhammato  byādhidhammato
maraṇadhammato     sokaparidevadukkhadomanassupāyāsadhammato    saṅkilesadhammato
samudayato   atthaṅgamato   anassādato  2-  ādīnavato  anissaraṇato  3-
kusalo sabbadhammānaṃ evampi kusalo sabbadhammānaṃ.
     {97.2}  Athavā khandhakusalo dhātukusalo āyatanakusalo paṭiccasamuppāda-
kusalo      satipaṭṭhānakusalo     sammappadhānakusalo     iddhippādakusalo
indriyakusalo         balakusalo       bojjhaṅgakusalo       maggakusalo
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. assādato. evamuparipi. 3 Ma. nissaraṇatopi.
@evamīdisesu padesu.
Phalakusalo   nibbānakusalo   evampi   kusalo   sabbadhammānaṃ   .   athavā
sabbadhammā   vuccanti   dvādasāyatanāni   cakkhu  ceva  rūpā  ca  sotañca
saddā  ca  ghānañca  gandhā  ca  jivhā  ca  rasā  ca kāyo ca phoṭṭhabbā
ca    mano    ca    dhammā    ca   .   yato   ca   ajjhattikabāhiresu
āyatanesu   rāgo   1-   pahīno   hoti   ucchinnamūlo  tālāvatthukato
anabhāvaṅgato       āyatiṃanuppādadhammo      ettāvatāpi      kusalo
sabbadhammānanti kusalo sabbadhammānaṃ.
     [98]   Sato   bhikkhu   paribbajeti  satoti  catūhi  kāraṇehi  sato
kāye     kāyānupassanāsatipaṭṭhānaṃ     bhāvento    sato    vedanāsu
vedanānupassanāsatipaṭṭhānaṃ        bhāvento        sato       citte
cittānupassanāsatipaṭṭhānaṃ        bhāvento        sato       dhammesu
dhammānupassanāsatipaṭṭhānaṃ      bhāvento     sato     .     aparehipi
catūhi     kāraṇehi    sato    asatiparivajjanāya    sato    satikaraṇīyānaṃ
dhammānaṃ    katattā    sato    satipaṭipakkhānaṃ   2-   dhammānaṃ   hatattā
sato satinimittānaṃ dhammānaṃ appamuṭṭhattā 3- sato.
     {98.1}   Aparehipi  catūhi  kāraṇehi  sato  satiyā  samannāgatattā
sato   satiyā   vasitattā  sato  satiyā  pāguññatāya  4-  sato  satiyā
apaccorohaṇatāya  sato  .  aparehipi  catūhi  kāraṇehi  sato satattā 5-
sato    santattā    sato    samitattā   sato   santadhammasamannāgatattā
sato   .   buddhānussatiyā   sato  dhammānussatiyā  sato  saṅghānussatiyā
sato    sīlānussatiyā   sato   cāgānussatiyā   sato   devatānussatiyā
@Footnote: 1 Ma. chandarāgo. 2 Ma. satiparibandhānaṃ. 3 Ma. asammuṭṭhattā. 4 Ma. pāguññena
@samannāgatattā. 5 Ma. satiyā samannāgatattā.
Sato  ānāpānassatiyā  sato  maraṇānussatiyā  1-  sato  kāyagatāsatiyā
sato    upasamānussatiyā    sato   .   yā   sati   .pe.   sammāsati
satisambojjhaṅgo   ekāyanamaggo   ayaṃ  vuccati  sati  .  imāya  upeto
hoti    samupeto    upāgato    samupāgato    upapanno    samupapanno
samannāgato    so    vuccati   sato   .   bhikkhūti   sattannaṃ   dhammānaṃ
bhinnattā   bhikkhu   .   sakkāyadiṭṭhi   bhinnā   hoti   vicikicchā  bhinnā
hoti   sīlabbataparāmāso   bhinno   hoti   rāgo  bhinno  hoti  doso
bhinno   hoti  moho  bhinno  hoti  māno  bhinno  hoti  bhinnassa  2-
honti   pāpakā   akusalā   dhammā   saṅkilesikā   ponobbhavikā   3-
sadarā dukkhavipākā āyatiṃjātijarāmaraṇīyā.
                Pajjena katena attanā (sabhiyāti bhagavā)
                parinibbānagato vitiṇṇakaṅkho
                vibhavañca bhavañca vippahāya
                vusitavā khīṇapunabbhavo sa bhikkhūti.
     {98.2}   Sato   bhikkhu   paribbajeti  sato  bhikkhu  paribbaje  sato
gaccheyya   sato   tiṭṭheyya   sato   nisīdeyya  sato  seyyaṃ  kappeyya
sato    abhikkameyya   sato   paṭikkameyya   sato   ālokeyya   sato
vilokeyya   sato   sammiñjeyya  4-  sato  pasāreyya  sato  saṅghāṭi-
pattacīvaraṃ   dhāreyya   sato   careyya  sato  5-  vihareyya  vatteyya
iriyeyya   pāleyya   yapeyya   yāpeyyāti  sato  bhikkhu  paribbaje .
Tenāha bhagavā
@Footnote: 1 Ma. maraṇassatiyā. 2 Ma. bhinnā. 3 Ma. ponobhavikā. 4 Ma. samiñjeyya.
@5 Ma. ayaṃ pāṭho natthi.
            Kāmesu nābhigijjheyya        manasānāvilo siyā
            kusalo sabbadhammānaṃ          sato bhikkhu paribbajeti.
     [99]   Saha   gāthāpariyosānā   tena   1-  brāhmaṇena  saddhiṃ
ekacchandā      ekappayogā     ekādhippāyā     ekavāsanavāsitā
tesaṃ     anekapāṇasahassānaṃ    virajaṃ    vītamalaṃ    dhammacakkhuṃ    udapādi
yaṅkiñci   samudayadhammaṃ   sabbantaṃ   nirodhadhammanti   tassa   ca  brāhmaṇassa
anupādāya    āsavehi    cittaṃ    vimucci    .   saha   arahattappattā
ajinajaṭāvākacīradaṇḍakamaṇḍalukesā    ca    massū    ca    antarahitā  .
Bhaṇḍakāsāyavatthavasano     3-     saṅghāṭipattacīvaradharo     bhikkhu    4-
anvatthapaṭipattiyā     pañjaliko     bhagavantaṃ     namassamāno    nisinno
hoti satthā me bhante bhagavā sāvakohamasmīti.
                Ajitamāṇavakapañhāniddeso paṭhamo.
                              ---------------
@Footnote: 1 Ma. ye te. 2 Ma.-tidaṇḍaka ... evamuparipi. 3 Ma. bhaṇḍu ... evamuparipi.
@4 Ma. ayaṃ pāṭho natthi.
               Tissametteyyamāṇavakapañhāniddeso
     [100] Kodha santusito loke (iccāyasmā tissametteyyo)
                     kassa no santi iñjitā
                     ko ubhantamabhiññāya
                     majjhe mantā na limpati 1-
                     kaṃ brūsi mahāpurisoti
                    ko idha sibbanimaccagāti 2-.
     [101]   Kodha   santusito   loketi  [3]-  santuṭṭho  attamano
paripuṇṇasaṅkappoti     kodha    santusito    loke    .    iccāyasmā
tissametteyyoti     iccāti     padasandhi     padasaṃsaggo    padapāripūri
akkharasamavāyo       byañjanasiliṭṭhatā        padānupubbakametaṃ      4-
iccāti   .   āyasmāti   piyavacanaṃ  garuvacanaṃ  sagāravasappatissādhivacanametaṃ
āyasmāti    .   tissāti   5-   tassa   brāhmaṇassa   nāmaṃ   saṅkhā
samaññā    paññatti   vohāro   nāmaṃ   nāmakammaṃ   nāmadheyyaṃ   nirutti
byañjanaṃ    abhilāpo    .    metteyyāti   6-   tassa   brāhmaṇassa
gottaṃ     saṅkhā     samaññā    paññatti    vohāroti    iccāyasmā
tissametteyyo.
     [102]    Kassa   no   santi   iñjitāti   taṇhiñjitaṃ   diṭṭhiñjitaṃ
māniñjitaṃ    kilesiñjitaṃ    kammiñjitaṃ    kassime    iñjitā   natthi   na
santi    na    saṃvijjanti    nūpalabbhanti   pahīnā   samucchinnā   vūpasantā
@Footnote: 1 na. lippati. 2 Ma. sabbinimaccagā. evamuparipi. 3 tuṭṭho. 4 Ma.
@padānupubbatāmetaṃ. evamuparipi. 5 Ma. tissoti. 6 metteyyoti.
Paṭippassaddhā    abhabbuppattikā    ñāṇagginā    daḍḍhāti    kassa   no
santi iñjitā.
     [103]   Ko   ubhantamabhiññāyāti   ko   ubho  ante  abhiññāya
jānitvā   tulayitvā   tirayitvā   1-  vibhāvayitvā  vibhūtaṃ  katvāti  ko
ubhantamabhiññāya.
     [104]   Majjhe   mantā   nalimpatīti  [1]-  alitto  anupalitto
nikkhanto   nissaṭṭho   vippamutto   visaṃyutto   vimariyādikatena   cetasā
viharatīti majjhe mantā na limpati.
     [105]  Kaṃ  brūsi  mahāpurisoti  mahāpuriso  aggapuriso seṭṭhapuriso
viseṭṭhapuriso   pāmokkhapuriso   uttamapuriso   [3]-   pavarapurisoti   kaṃ
brūsi  kaṃ  kathesi  kaṃ  maññesi  kaṃ  bhaṇasi  kaṃ  passasi  kaṃ  vohāresīti 4-
kaṃ brūsi mahāpurisoti.
     [106]  Ko  idha  sibbanimaccagāti  ko  sibbaniṃ  5-  taṇhaṃ accagā
upaccagā  atikkanto  samatikkanto  vītivattoti  ko  idha  sibbanimaccagā.
Tenāha so brāhmaṇo
                kodha santusito loke (accāyasmā tissametteyyo)
                kassa no santi iñjitā
                ko ubhantamabhiññāya
                majjhe mantā na limpati
                kaṃ brūsi mahāpurisoti
@Footnote: 1 Ma. tīrayitvā. evamuparipi. 2 Ma. majjhe mantāya nalippati. 3 Ma. padhānapuriso.
@4 Ma. voharasīti. 5 Ma. sibbiniṃ. evamuparipi.
                     Ko idha sibbanimaccagāti.
     [107] Kāmesu brahmacariyavā (metteyyāti bhagavā)
                     vītataṇho sadā sato
                     saṅkhāya nibbuto bhikkhu
                     tassa no santi iñjitā
                     so ubhantamabhiññāya
                     majjhe mantā na limpati
                     taṃ brūmi mahāpurisoti
                     so idha sibbanimaccagāti.
     [108] Kāmesu brahmacariyavāti kāmāti uddānato dve
kāmā  vatthukāmā  ca  kilesakāmā  ca  .pe.  ime  vuccanti vatthukāmā
.pe.   ime  vuccanti  kilesakāmā  .  brahmacariyavāti  1-  brahmacariyaṃ
vuccati    assaddhammasamāpattiyā    ārati    virati    paṭivirati    veraṇī
akiriyā   akaraṇaṃ   anajjhāpatti  velāanatikkamo  .  apica  nippariyāyena
brahmacariyaṃ   vuccati   ariyo   aṭṭhaṅgiko   maggo  seyyathīdaṃ  sammādiṭṭhi
sammāsaṅkappo      sammāvācā      sammākammanto      sammāājīvo
sammāvāyāmo    sammāsati   sammāsamādhi   .   yo   iminā   ariyena
aṭṭhaṅgikena    maggena    upeto    samupeto   upāgato   samupāgato
upapanno   samupapanno   samannāgato   so   vuccati   brahmacariyavā  .
Yathā   ca   dhanena   dhanavāti  vuccati  bhogena  bhogavāti  vuccati  yasena
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Yasavāti    vuccati    sippena    sippavāti    vuccati   sīlena   sīlavāti
vuccati    viriyena    viriyavāti    vuccati   paññāya   paññavāti   vuccati
vijjāya   vijjavāti  vuccati  evameva  yo  iminā  ariyena  aṭṭhaṅgikena
maggena    upeto    samupeto    upāgato    samupāgato    upapanno
samupapanno    samannāgato    so    vuccati    brahmacariyavāti   kāmesu
brahmacariyavā    .   metteyyāti   bhagavā   taṃ   brāhmaṇaṃ   gottena
ālapati   .   bhagavāti   gāravādhivacanametaṃ   .pe.   sacchikā   paññatti
yadidaṃ bhagavāti metteyyāti bhagavā.
     [109]   Vītataṇho   sadā  satoti  taṇhāti  rūpataṇhā  saddataṇhā
gandhataṇhā    rasataṇhā    phoṭṭhabbataṇhā    dhammataṇhā   .   yassesā
taṇhā   pahīnā   samucchinnā   vūpasantā   paṭippassaddhā   abhabbuppattikā
ñāṇagginā   daḍḍhā   so   vuccati   vītataṇho   cattataṇho   vantataṇho
muttataṇho     pahīnataṇho    paṭinissaṭṭhataṇho    vītarāgo    cattarāgo
vantarāgo     muttarāgo    pahīnarāgo    paṭinissaṭṭharāgo    nicchāto
nibbuto    sītibhūto   sukhapaṭisaṃvedī   brahmabhūtena   attanā   viharati  .
Sadāti   sadā   sabbadā   sabbakālaṃ   niccakālaṃ   dhuvakālaṃ   satataṃ  samitaṃ
abbokiṇṇaṃ   pokhānupokhaṃ   1-   avici   samaṅgi   sahitaṃ  phusitaṃ  purebhattaṃ
pacchābhattaṃ    purimayāmaṃ    majjhimayāmaṃ    pacchimayāmaṃ    kāḷe    juṇhe
vasse  hemante  gimhe  purime  vayokhandhe  majjhime  vayokhandhe pacchime
vayokhandhe       .      satoti      catūhi      kāraṇehi      sato
@Footnote: 1-2 Ma. poṅkhānupoṅkhaṃ udakūmikajātaṃ avīcisantatisahitaṃ phassitaṃ. evamuparipi.
Kāye   kāyānupassanāsatipaṭṭhānānaṃ   bhāvitattā   1-   sato  vedanāsu
vedanānupassanāsatipaṭṭhānānaṃ   bhāvitattā   sato  citte  cittānupassanā-
satipaṭṭhānānaṃ   bhāvitattā   sato   dhammesu  dhammānupassanāsatipaṭṭhānānaṃ
bhāvitattā sato .pe. So vuccati satoti vītataṇho sadā sato.
     [110]  Saṅkhāya  nibbuto  bhikkhūti  saṅkhāti  2-  ñāṇaṃ  yā paññā
pajānanā  vicayo  .pe.  amoho  dhammavicayo  sammādiṭṭhi  .  saṅkhāyāti
saṅkhāya   jānitvā   tulayitvā   tirayitvā   vibhāvayitvā   vibhūtaṃ  katvā
sabbe   saṅkhārā   aniccāti   saṅkhāya   jānitvā  tulayitvā  tirayitvā
vibhāvayitvā   vibhūtaṃ   katvā   sabbe  saṅkhārā  dukkhāti  sabbe  dhammā
anattāti    avijjāpaccayā   saṅkhārāti   .pe.   yaṅkiñci   samudayadhammaṃ
sabbantaṃ    nirodhadhammanti    saṅkhāya    jānitvā   tulayitvā   tirayitvā
vibhāvayitvā vibhūtaṃ katvā.
     {110.1}   Athavā   aniccato   saṅkhāya   jānitvā   tulayitvā
tirayitvā    vibhāvayitvā   vibhūtaṃ   katvā   dukkhato   rogato   gaṇḍato
sallato   .pe.   anissaraṇato   saṅkhāya  jānitvā  tulayitvā  tirayitvā
vibhāvayitvā    vibhūtaṃ   katvā   .   nibbutoti   rāgassa   nibbāpitattā
nibbuto    dosassa    nibbāpitattā   nibbuto   mohassa   nibbāpitattā
nibbuto    kodhassa    upānāhassa    makkhassa    paḷāsassa    issāya
macchariyassa    māyāya    sāṭheyyassa    thambhassa   sārambhassa   mānassa
atimānassa     madassa     pamādassa     sabbakilesānaṃ    sabbaduccaritānaṃ
@Footnote: 1 Ma. ... satipaṭṭhānaṃ bhāvento. evamuparipi. 2 Ma. saṅkhā vuccati ñāṇaṃ.
Sabbadarathānaṃ    sabbapariḷāhānaṃ    sabbasantāpānaṃ   sabbākusalābhisaṅkhārānaṃ
nibbāpitattā   nibbuto   .   bhikkhūti  sattannaṃ  dhammānaṃ  bhinnattā  bhikkhu
.pe. Vusitavā khīṇapunabbhavo sa bhikkhūti saṅkhāya nibbuto bhikkhu.
     [111]  Tassa  no  santi  iñjitāti  tassāti  arahato  khīṇāsavassa
iñjitā   taṇhiñjitaṃ   diṭṭhiñjitaṃ  māniñjitaṃ  kilesiñjitaṃ  kammiñjitaṃ .
Tassime   iñjitā   natthi   na   santi  na  saṃvijjanti  nūpalabbhanti  pahīnā
samucchinnā    vūpasantā    paṭippassaddhā    abhabbuppattikā    ñāṇagginā
daḍḍhāti tassa no santi iñjitā.
     [112]    So   ubhantamabhiññāya   majjhe   mantā   na   limpatīti
antoti    phasso    eko    anto    phassasamudayo   dutiyo   anto
phassanirodho   majjhe   atītaṃ   eko   anto   anāgataṃ  dutiyo  anto
paccuppannaṃ   majjhe   sukhā   vedanā   eko   anto  dukkhā  vedanā
dutiyo   anto   adukkhamasukhā   vedanā   majjhe   nāmaṃ  eko  anto
rūpaṃ   dutiyo   anto   viññāṇaṃ   majjhe   cha   ajjhattikāni  āyatanāni
eko   anto   cha   bāhirāni   āyatanāni   dutiyo   anto  viññāṇaṃ
majjhe    sakkāyo   eko   anto   sakkāyasamudayo   dutiyo   anto
sakkāyanirodho    majjhe   .   mantā   vuccati   paññā   yā   paññā
pajānanā    .pe.    amoho   dhammavicayo   sammādiṭṭhi   .   lepāti
dve    lepā    taṇhālepo    ca    diṭṭhilepo    ca   .   katamo
Taṇhālepo   .   yāvatā   taṇhāsaṅkhātena   sīmakataṃ   mariyādikataṃ  1-
odhikataṃ  pariyantikataṃ  2-  pariggahitaṃ  mamāyitaṃ  idaṃ  mamaṃ  etaṃ mamaṃ ettakaṃ
mamaṃ   ettāvatā   mamaṃ   mama   rūpā  saddā  gandhā  rasā  phoṭṭhabbā
attharaṇā      pāpuraṇā      dāsīdāsā     ajeḷakā     kukkuṭasūkarā
hatthigavāssavaḷavā   khettaṃ   vatthu   hiraññaṃ   suvaṇṇaṃ  gāmanigamarājadhāniyo
raṭṭhañca    janapado    ca    koso    ca    koṭṭhāgārañca   kevalampi
mahāpaṭhaviṃ     taṇhāvasena     mamāyati    yāvatā    aṭṭhasatataṇhāviparītaṃ
ayaṃ taṇhālepo. Katamo diṭṭhilepo.
     {112.1}    Vīsativatthukā   sakkāyadiṭṭhi   dasavatthukā   micchādiṭṭhi
dasavatthukā    antaggāhikā    diṭṭhi   yā   evarūpā   diṭṭhi   diṭṭhigataṃ
diṭṭhigahanaṃ        diṭṭhikantāro       diṭṭhivisūkāyikaṃ       diṭṭhivipphanditaṃ
diṭṭhisaññojanaṃ   gāho   paṭiggāho   abhiniveso   parāmāso   kummaggo
micchāpatho   micchattaṃ   titthāyatanaṃ   vipariyesaggāho   3-  viparītaggāho
vipallāsaggāho    micchāgāho    ayāthāvakasmiṃ    yāthāvakanti   gāho
yāvatā   dvāsaṭṭhī  diṭṭhigatāni  ayaṃ  diṭṭhilepo  .  so  ubhantamabhiññāya
majjhe   mantā   na   limpatīti  so  ubho  ca  ante  majjhañca  mantāya
abhiññāya    jānitvā    tulayitvā    tirayitvā    vibhāvayitvā    vibhūtaṃ
katvā   na   limpati   [4]-   nupalimpati   alitto   [5]-  anupalitto
nikkhanto     nissaṭṭho     vippamutto     visaṃyutto     vimariyādikatena
cetasā viharatīti so ubhantamabhiññāya majjhe mantā na limpati.
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. pariyantakataṃ. 3 Ma. pariyāsaggāho .... evamuparipi.
@4 Ma. na palippati. 5 Ma. asaṃlitto. evamuparipi.
     [113]  Taṃ  brūmi  mahāpurisoti  mahāpuriso  aggapuriso seṭṭhapuriso
viseṭṭhapuriso   pāmokkhapuriso   uttamapuriso   pavarapurisoti  taṃ  brūmi  taṃ
kathemi  taṃ  maññāmi  taṃ  bhaṇāmi  taṃ  passāmi  taṃ  vohāremi . Āyasmā
sārīputto   bhagavantaṃ   etadavoca   mahāpurisoti   1-   bhante   vuccati
kittāvatā   nu   kho   bhante   mahāpuriso   hotīti  .  vimuttacittattā
khvāhaṃ    sārīputta    mahāpurisoti    vadāmi    adhimuttacittattā    no
mahāpurisoti    vadāmi    kathañca   sārīputta   vimuttacitto   hoti   idha
sārīputta    bhikkhu    ajjhattaṃ   kāye   kāyānupassī   viharati   ātāpī
sampajāno   satimā   vineyya   loke   abhijjhādomanassaṃ   tassa  kāye
kāyānupassino    viharato    cittaṃ    virajjati    vimuccati    anupādāya
āsavehi   vedanāsu   citte   dhammesu   dhammānupassī   viharati  ātāpī
sampajāno   satimā   vineyya   loke   abhijjhādomanassaṃ  tassa  dhammesu
dhammānupassino    viharato    cittaṃ    virajjati    vimuccati    anupādāya
āsavehi   evaṃ   kho   sārīputta   bhikkhu   vimuttacitto  vimuttacittattā
khvāhaṃ      sārīputta      mahāpurisoti     vadāmi     adhimuttacittattā
no mahāpurisoti vadāmīti taṃ brūmi mahāpurisoti.
     [114]    So   idha   sibbanimaccagāti   sibbanī   vuccati   taṇhā
yo   rāgo  sārāgo  .pe.  abhijjhā  lobho  akusalamūlaṃ  .  yassesā
sibbanī     taṇhā    pahīnā    samucchinnā    vūpasantā    paṭippassaddhā
abhabbuppattikā    ñāṇagginā    daḍḍhā   so   sibbaniṃ   taṇhaṃ   accagā
@Footnote: 1 Ma. mahāpuriso mahāpurisoti.
Upaccagā     atikkanto     samatikkanto     vītivattoti    so    idha
sibbanimaccagā. Tenāha bhagavā
                kāmesu brahmacariyavā (metteyyāti bhagavā)
                vītataṇho sadā sato
                saṅkhāya nibbuto bhikkhu
                tassa no santi iñjitā
                so ubhantamabhiññāya
                majjhe mantā na limpati
                taṃ brūmi mahāpurisoti
                so idha sibbanimaccagāti.
     [115]    Saha    gāthāpariyosānā   tena   brāhmaṇena   saddhiṃ
ekacchandā      ekappayogā     ekādhippāyā     ekavāsanavāsitā
tesaṃ     anekapāṇasahassānaṃ    virajaṃ    vītamalaṃ    dhammacakkhuṃ    udapādi
yaṅkiñci   samudayadhammaṃ   sabbantaṃ   nirodhadhammanti   tassa   ca  brāhmaṇassa
anupādāya    āsavehi    cittaṃ    vimucci    .   saha   arahattappattā
ajinajaṭāvākacīradaṇḍakamaṇḍalukesā    ca    massū    ca    antarahitā  .
Bhaṇḍakāsāyavatthavasano       saṅghāṭipattacīvaradharo       anvatthapaṭipattiyā
pañjaliko   bhagavantaṃ   namassamāno   nisinno   hoti  satthā  me  bhante
bhagavā sāvakohamasmīti.
              Tissametteyyamāṇavakapañhāniddeso dutiyo.
                  Puṇṇakamāṇavakapañhāniddeso
     [116] Anejaṃ mūladassāviṃ (iccāyasmā puṇṇako)
                     atthi pañhena āgamaṃ
                     kiṃ nissitā isayo manujā
                     khattiyā brāhmaṇā devatānaṃ
                     yaññamakappiṃsu 1- puthūdha loke
                     pucchāmi taṃ bhagavā brūhi me taṃ.
     [117]   Anejaṃ   mūladassāvinti   ejā   vuccati   taṇhā   yo
rāgo   sārāgo   .pe.   abhijjhā  lobho  akusalamūlaṃ  .  sā  ejā
taṇhā    buddhassa    bhagavato    pahīnā    ucchinnamūlā   tālāvatthukatā
anabhāvaṅgatā   āyatiṃ   anuppādadhammā   tasmā   buddho   anejo  .
Ejāya   pahīnattā   anejo  .  bhagavā  lābhepi  na  iñjati  alābhepi
na   iñjati   yasepi   na   iñjati   ayasepi   na  iñjati  pasaṃsāyapi  na
iñjati   nindāyapi   na   iñjati  sukhepi  na  iñjati  dukkhepi  na  iñjati
na   calati   na   vedhati   nappavedhatīti  anejaṃ  .  mūladassāvinti  bhagavā
mūladassāvī  hetudassāvī  nidānadassāvī sambhavadassāvī [2]- samuṭṭhānadassāvī
āhāradassāvī ārammaṇadassāvī paccayadassāvī samudayadassāvī.
     {117.1} Tīṇi akusalamūlāni lobho akusalamūlaṃ doso akusalamūlaṃ
moho    akusalamūlaṃ    .    vuttañhetaṃ    bhagavatā   tīṇīmāni   bhikkhave
@Footnote: 1 Ma. yaññamakappayiṃsu. 2 Ma. pabhavadassāvī. evamuparipi.
Nidānāni   kammānaṃ  samudayāya  [1]-  lobho  nidānaṃ  kammānaṃ  samudayāya
doso   nidānaṃ   kammānaṃ   samudayāya  moho  nidānaṃ  kammānaṃ  samudayāya
na   bhikkhave   lobhajena  kammena  dosajena  kammena  mohajena  kammena
devā    paññāyanti    manussā    paññāyanti    yā   vā   panaññāpi
kāci   sugatiyo   athakho  bhikkhave  lobhajena  kammena  dosajena  kammena
mohajena    kammena    nirayo    paññāyati    tiracchānayoni   paññāyati
pittivisayo   paññāyati   yā   vā   panaññāpi   kāci  duggatiyo  niraye
tiracchānayoniyaṃ     pittivisaye    attabhāvābhinibbattiyā    imāni    tīṇi
akusalamūlānīti bhagavā jānāti passati.
     {117.2}  Evampi  bhagavā  mūladassāvī  .pe.  samudayadassāvī .
Tīṇi  kusalamūlāni  alobho  kusalamūlaṃ  adoso  kusalamūlaṃ  amoho  kusalamūlaṃ.
Vuttañhetaṃ   bhagavatā   tīṇīmāni  .pe.  na  bhikkhave  alobhajena  kammena
adosajena  kammena  amohajena  kammena  nirayo  paññāyati  tiracchānayoni
paññāyati    pittivisayo    paññāyati    yā    vā    panaññāpi   kāci
duggatiyo   athakho   bhikkhave   alobhajena   kammena  adosajena  kammena
amohajena   kammena   devā   paññāyanti   manussā   paññāyanti   yā
vā  panaññāpi  kāci  sugatiyo  deve  ca manusse ca attabhāvābhinibbattiyā
imāni     tīṇi     kusalamūlānīti     bhagavā    jānāti    passati   .
Evampi bhagavā mūladassāvī .pe. Samudayadassāvī.
     {117.3}  Vuttañhetaṃ  bhagavatā  yekeci  bhikkhave  dhammā  akusalā
akusalabhāgiyā akusalapakkhikā
@Footnote: 1 Ma. katamāni tīṇi.
Pakkhikā   sabbe  te  avijjāmūlakā  avijjāsamosaraṇā  avijjāsamugghātā
sabbe   te   samugghātaṃ  gacchantīti  bhagavā  jānāti  passati  .  evampi
bhagavā   mūladassāvī   .pe.   samudayadassāvī   .   vuttañhetaṃ   bhagavatā
yekeci   bhikkhave  dhammā  kusalā  kusalabhāgiyā  kusalapakkhikā  sabbe  te
appamādamūlakā     appamādasamosaraṇā    appamādo    tesaṃ    dhammānaṃ
aggamakkhāyatīti   bhagavā  jānāti  passati  .  evampi  bhagavā  mūladassāvī
.pe. Samudayadassāvī.
     {117.4}  Athavā  bhagavā  jānāti  passati  avijjā mūlaṃ saṅkhārānaṃ
saṅkhārā   mūlaṃ   viññāṇassa   viññāṇaṃ   mūlaṃ   nāmarūpassa  nāmarūpaṃ  mūlaṃ
saḷāyatanassa   saḷāyatanaṃ   mūlaṃ   phassassa  phasso  mūlaṃ  vedanāya  vedanā
mūlaṃ    taṇhāya   taṇhā   mūlaṃ   upādānassa   upādānaṃ   mūlaṃ   bhavassa
bhavo   mūlaṃ   jātiyā   jāti   mūlaṃ   jarāmaraṇassāti   bhagavā   jānāti
passati. Evampi bhagavā mūladassāvī .pe. Samudayadassāvī.
     {117.5} Vuttañhetaṃ 1- bhagavatā yekeci bhikkhave dhammā
akusalā    akusalabhāgiyā    akusalapakkhikā   sabbe   te   avijjāmūlakā
avijjāsamosaraṇā     avijjāsamugghātā     sabbe     te    samugghātaṃ
gacchantīti   2-  bhagavā  jānāti  passati  .  evampi  bhagavā  mūladassāvī
hetudassāvī      nidānadassāvī      sambhavadassāvī      samuṭṭhānadassāvī
āhāradassāvī     ārammaṇadassāvī     paccayadassāvī     samudayadassāvīti
anejaṃ   mūladassāviṃ   .   iccāyasmā   puṇṇakoti  iccāti  padasandhi .
Āyasmāti piyavacanaṃ.
@Footnote: 1-2 Ma. athavā bhagavā jānāti passati cakkhu mūlaṃ cakkhurogānaṃ sotaṃ mūlaṃ sotarogānaṃ
@ghānaṃ mūlaṃ ghānarogānaṃ jivhā mūlaṃ jivhārogānaṃ kāyo mūlaṃ kāyarogānaṃ mano mūlaṃ
@cetasikānaṃ dukkhānanti.
Puṇṇakoti tassa brāhmaṇassa nāmaṃ.
     [118]   Atthi   pañhena   āgamanti  pañhatthikamhā  1-  āgatā
pañhaṃ   pucchitukāmamhā   āgatā   pañhaṃ   sotukāmā   āgatamhāti  2-
evampi  atthi  pañhena  āgamaṃ  .  athavā pañhatthikānaṃ pañhaṃ pucchitukāmānaṃ
pañhaṃ    sotukāmānaṃ    āgamaṃ    abhikkamanaṃ    upasaṅkamanaṃ    payirupāsanaṃ
atthīti    evampi   atthi   pañhena   āgamaṃ   .   athavā   pañhāgamo
tuyhaṃ   atthi   tvampi   pahu  visavī  alamatto  mayā  pucchituṃ  3-  kathetuṃ
visajjetuṃ sandassetuṃ 4- bhaṇitunti 5- evampi atthi pañhena āgamaṃ.
     [119]   Kiṃnissitā   isayo   manujāti   kiṃnissitāti   kiṃ  nissitā
āsitā    allīnā    upagatā    ajjhositā   adhimuttā   .   isayoti
isināmakā   yekeci   isipabbajjaṃ  pabbajitā  ājīvakā  nigganthā  jaṭilā
tāpasā. Manujāti manussā vuccantīti kiṃnissitā isayo manujā.
     [120]   Khattiyā   brāhmaṇā   devatānanti   khattiyāti  yekeci
khattiyajātikā   .   brāhmaṇāti   yekeci   bhovādikā  .  devatānanti
ājīvakasāvakānaṃ    ājīvakā    devatā    nigganthasāvakānaṃ    nigganthā
devatā     jaṭilasāvakānaṃ     jaṭilā     devatā    paribbājakasāvakānaṃ
paribbājakā   devatā   avaruddhakasāvakānaṃ  6-  avaruddhakā  7-  devatā
hatthivatikānaṃ   hatthī   devatā   assavatikānaṃ  assā  devatā  govatikānaṃ
gāvo    devatā    kukkuravatikānaṃ    kukkurā    devatā   kākavatikānaṃ
kākā   devatā   vāsudevavatikānaṃ   vāsudevo  devatā  baladevavatikānaṃ
@Footnote: 1-2 Ma. pañhena atthiko āgatomhi pañhaṃ pucchitukāmo āgatomhi pañhaṃ sotukāmo
@āgatomhīti. 3 Ma. pucchitaṃ. 4-5 Ma. vahassetaṃ bhāranti. 6-7 Ma. aviruddha ....
Baladevo      devatā     puṇṇabhaddavatikānaṃ     puṇṇabhaddo     devatā
maṇibhaddavatikānaṃ    maṇibhaddo    devatā    aggivatikānaṃ   aggi   devatā
nāgavatikānaṃ    nāgā    devatā    supaṇṇavatikānaṃ    supaṇṇā   devatā
yakkhavatikānaṃ     yakkhā    devatā    asuravatikānaṃ    asurā    devatā
gandhabbavatikānaṃ    gandhabbā    devatā    mahārājavatikānaṃ    mahārājā
devatā   candavatikānaṃ   cando   devatā   suriyavatikānaṃ  suriyo  devatā
indavatikānaṃ    indo    devatā    brahmavatikānaṃ    brahmā   devatā
devavatikānaṃ   devā   devatā   disāvatikānaṃ  disā  devatā  ye  yesaṃ
dakkhiṇeyyā te tesaṃ devatāti khattiyā brāhmaṇā devatānaṃ.
     [121]    Yaññamakappiṃsu   puthūdha   loketi   yañño   1-   vuccati
deyyadhammo cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ
annaṃ    pānaṃ    vatthaṃ    yānaṃ    mālāgandhaṃ    vilepanaṃ   seyyāvasathaṃ
padīpeyyaṃ    .    yaññamakappiṃsūti    yepi    yaññaṃ   esanti   gavesanti
pariyesanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ
annaṃ   pānaṃ   vatthaṃ   yānaṃ   mālāgandhaṃ  vilepanaṃ  seyyavasathaṃ  padīpeyyaṃ
tepi     yaññaṃ     kappenti     .    yepi    yaññaṃ    abhisaṅkharonti
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ        annaṃ       pānaṃ
vatthaṃ    yānaṃ    mālāgandhaṃ   vilepanaṃ   seyyāvasathaṃ   padīpeyyaṃ   tepi
yaññaṃ    kappenti    .    yepi   yaññaṃ   denti   yajanti   pariccajanti
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ        annaṃ       pānaṃ
@Footnote: 1 Ma. yaññaṃ. evamuparipi.
Vatthaṃ    yānaṃ    mālāgandhaṃ   vilepanaṃ   seyyāvasathaṃ   padīpeyyaṃ   tepi
yaññaṃ   kappenti   .   puthūti  yaññā  vā  ete  puthū  yaññayajakā  1-
vā   ete   puthū   dakkhiṇeyyā   vā   ete   puthū  .  kathaṃ  yaññā
vā   ete   puthū  .  ete  yaññā  puthū  2-  cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārā   annaṃ   pānaṃ   vatthaṃ   yānaṃ   mālāgandhaṃ
vilepanaṃ seyyāvasathaṃ padīpeyyaṃ evaṃ yaññā vā ete puthū.
     {121.1}   Kathaṃ  yaññayajakā  vā  ete  puthū  .  [3]-  ete
yaññayajakā   puthū   khattiyā   ca  brāhmaṇā  ca  vessā  ca  suddā  ca
gahaṭṭhā   ca   pabbajitā   ca  devā  ca  manussā  ca  evaṃ  yaññayajakā
vā  ete puthū. Kathaṃ dakkhiṇeyyā vā ete puthū. 4- Ete dakkhiṇeyyā
puthū   samaṇabrāhmaṇā   yācaka  vaṇibbaka  sāvakā  5-  evaṃ  dakkhiṇeyyā
vā ete puthū. Idha loketi manussaloketi yaññamakappiṃsu puthūdha loke.
     [122]   Pucchāmi   taṃ  bhagavā  brūhi  me  tanti  pucchāti  tisso
pucchā    adiṭṭhajotanā   pucchā   diṭṭhasaṃsandanā   pucchā   vimaticchedanā
pucchā.
     Katamā   adiṭṭhajotanā   pucchā  .  pakatiyā  lakkhaṇaṃ  añātaṃ  hoti
adiṭṭhaṃ   atulitaṃ   atiritaṃ   avibhāvitaṃ   avibhūtaṃ   tassa  ñāṇāya  dassanāya
tulanāya    tiraṇāya    vibhāvanatthāya   vibhūtatthāya   pañhaṃ   pucchati   ayaṃ
adiṭṭhajotanā pucchā.
     {122.1}  Katamā  diṭṭhasaṃsandanā  pucchā. Pakatiyā lakkhaṇaṃ ñātaṃ hoti
@Footnote: 1 Ma. yaññayājakā. evamuparipi. 2 Ma. bahukānaṃ ete yaññā. 3-4 Ma. bahukā.
@5 Ma. kapaṇaddhikavanibbakayācakā.
Diṭṭhaṃ    tulitaṃ    tiritaṃ    vibhāvitaṃ   vibhūtaṃ   aññehi   paṇḍitehi   saddhiṃ
saṃsandanatthāya pañhaṃ pucchati ayaṃ diṭṭhasaṃsandanā pucchā.
     Katamā  vimaticchedanā  pucchā  .  pakatiyā  saṃsayaṃ pakkhanno 1- hoti
vimatiṃ  pakkhanno  2-  dveḷhakajāto  evaṃ nu kho na nu kho kinnu kho kathaṃnu
khoti  so  vimaticchedanatthāya  pañhaṃ  pucchati  ayaṃ  vimaticchedanā  pucchā.
Imā tisso pucchā.
     Aparāpi tisso pucchā manussapucchā amanussapucchā nimmitapucchā.
     {122.2}   Katamā   manussapucchā   .   manussā   buddhaṃ  bhagavantaṃ
upasaṅkamitvā   pañhaṃ   3-  pucchanti  bhikkhū  pucchanti  bhikkhuniyo  pucchanti
upāsakā   pucchanti   upāsikāyo   pucchanti  rājāno  pucchanti  khattiyā
pucchanti    brāhmaṇā   pucchanti   vessā   pucchanti   suddā   pucchanti
gahaṭṭhā pucchanti pabbajitā pucchanti ayaṃ manussapucchā.
     {122.3}   Katamā   amanussapucchā   .   amanussā  buddhaṃ  bhagavantaṃ
upasaṅkamitvā    pañhaṃ   pucchanti   nāgā   pucchanti   supaṇṇā   pucchanti
yakkhā   pucchanti   asurā   pucchanti   gandhabbā   pucchanti  mahārājāno
pucchanti   indā   pucchanti   brahmāno   pucchanti   devatāyo  pucchanti
ayaṃ amanussapucchā.
     {122.4}   Katamā   nimmitapucchā  .  yaṃ  bhagavā  rūpaṃ  abhinimmināti
manomayaṃ   sabbaṅgapaccaṅgaṃ   ahinindriyaṃ   so   nimmito   buddhaṃ   bhagavantaṃ
upasaṅkamitvā
@Footnote: 1-2 Ma. pakkhando. 3 Ma. ayaṃ pāṭho natthi.
Pañhaṃ     pucchati     bhagavā     visajjeti    ayaṃ    nimmitapucchā   .
Imā tisso pucchā.
     Aparāpi     tisso     pucchā     attatthapucchā     paratthapucchā
ubhayatthapucchā.
     {122.5}     Aparāpi     tisso     pucchā    diṭṭhadhammikatthapucchā
samparāyikatthapucchā paramatthapucchā.
     Aparāpi    tisso    pucchā   anavajjatthapucchā   nikkilesatthapucchā
vodānatthapucchā.
     Aparāpi tisso pucchā atītapucchā anāgatapucchā paccuppannapucchā.
     Aparāpi     tisso     pucchā     ajjhattapucchā    bahiddhāpucchā
ajjhattabahiddhāpucchā.
     {122.6}    Aparāpi   tisso   pucchā   kusalapucchā   akusalapucchā
abyākatapucchā.
     Aparāpi tisso pucchā khandhapucchā dhātupucchā āyatanapucchā.
     Aparāpi    tisso    pucchā   satipaṭṭhānapucchā   sammappadhānapucchā
iddhipādapucchā.
     Aparāpi tisso pucchā indriyapucchā balapucchā bojjhaṅgapucchā.
     Aparāpi tisso pucchā maggapucchā phalapucchā nibbānapucchā.
     {122.7}  Pucchāmi  tanti  pucchāmi  taṃ  yācāmi  taṃ  ajjhesāmi  taṃ
pasādemi   taṃ  kathassu  meti  pucchāmi  taṃ  .  bhagavāti  gāravādhivacanametaṃ
.pe.   sacchikā   paññatti   yadidaṃ  bhagavāti  .  brūhi  me  tanti  brūhi
ācikkhāhi     desehi    paññapehi    paṭṭhapehi    vivarāhi    vibhajāhi
uttānīkarohi  pakāsehīti  pucchāmi  taṃ  bhagavā  brūhi  me  taṃ . Tenāha
so brāhmaṇo
                anejaṃ mūladassāviṃ (iccāyasmā puṇṇako)
                atthī pañhena āgamaṃ
                kiṃnissitā isayo manujā
                khattiyā brāhmaṇā devatānaṃ
                yaññamakappiṃsu puthūdha loke
                pucchāmi taṃ bhagavā brūhi me tanti.
     [123] Yekecime isayo manujā (puṇṇakāti bhagavā)
                khattiyā brāhmaṇā devatānaṃ
                yaññamakappiṃsu puthūdha loke
                āsiṃsamānā 1- puṇṇaka itthataṃ 2-
                jaraṃ sitā yaññamakappayiṃsu.
     [124]   Yekecime  isayo  manujāti  yekecimeti  sabbena  sabbaṃ
sabbathā   sabbaṃ   asesaṃ   nissesaṃ   pariyādāyavacanametaṃ  yekecimeti .
Isayoti    isināmakā    yekeci    isipabbajjaṃ    pabbajitā   ājīvakā
@Footnote: 1 Ma. āsīsamānā. evamuparipi. 2 Ma. itthattaṃ. evamuparipi.
Nigganthā   jaṭilā   tāpasā  .  manujāti  manussā  vuccantīti  yekecime
isayo    manujā    .    puṇṇakāti   bhagavā   taṃ   brāhmaṇaṃ   nāmena
ālapati   .   bhagavāti   gāravādhivacanametaṃ   .pe.   sacchikā   paññatti
yadidaṃ bhagavāti puṇṇakāti bhagavā.
     [125]   Khattiyā   brāhmaṇā   devatānanti   khattiyāti  yekeci
khattiyajātikā   .   brāhmaṇāti   yekeci   bhovādikā  .  devatānanti
ājīvakasāvakānaṃ    ājīvakā    devatā    .pe.   disāvatikānaṃ   disā
devatā   ye   yesaṃ   dakkhiṇeyyā   te   tesaṃ   devatāti   khattiyā
brāhmaṇā devatānaṃ.
     [126]   Yaññamakappiṃsu  puthūdha  loketi  yañño  vuccati  deyyadhammo
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ annaṃ
pānaṃ   vatthaṃ   yānaṃ   mālāgandhaṃ   vilepanaṃ   seyyāvasathaṃ  padīpeyyaṃ .
Yaññamakappiṃsūti     yepi     yaññaṃ    esanti    gavesanti    pariyesanti
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ        annaṃ       pānaṃ
vatthaṃ   yānaṃ   mālāgandhaṃ   vilepanaṃ  seyyāvasathaṃ  padīpeyyaṃ  tepi  yaññaṃ
kappenti  .  puthūti  yaññā  vā  ete  puthū  yaññayajakā  vā ete puthū
dakkhiṇeyyā  vā  ete  puthū  .  kathaṃ  yaññā vā ete puthū .pe. Evaṃ
dakkhiṇeyyā  vā  ete  puthū  .  idha  loketi manussaloketi yaññamakappiṃsu
puthūdha loke.
     [127]     Āsiṃsamānā     puṇṇaka    itthatanti    āsiṃsamānāti
Rūpapaṭilābhaṃ    āsiṃsamānā    saddapaṭilābhaṃ    āsiṃsamānā    gandhapaṭilābhaṃ
āsiṃsamānā    rasapaṭilābhaṃ   āsiṃsamānā   phoṭṭhabbapaṭilābhaṃ   āsiṃsamānā
puttapaṭilābhaṃ    āsiṃsamānā    dārapaṭilābhaṃ    āsiṃsamānā    dhanapaṭilābhaṃ
āsiṃsamānā    yasapaṭilābhaṃ    āsiṃsamānā   issariyapaṭilābhaṃ   āsiṃsamānā
khattiyamahāsālakule   attabhāvapaṭilābhaṃ   āsiṃsamānā  brāhmaṇamahāsālakule
attabhāvapaṭilābhaṃ    āsiṃsamānā    gahapatimahāsālakule    attabhāvapaṭilābhaṃ
āsiṃsamānā      cātummahārājikesu      devesu      attabhāvapaṭilābhaṃ
āsiṃsamānā   tāvatiṃsesu   devesu   yāmesu  devesu  tusitesu  devesu
nimmānaratīsu    devesu    paranimmitavasavattīsu    devesu   brahmakāyikesu
devesu    attabhāvapaṭilābhaṃ    āsiṃsamānā    icchamānā    sādiyamānā
patthayamānā pihayamānā abhijappamānāti āsiṃsamānā.
     {127.1}    Puṇṇaka    itthatanti    ettha    attabhāvābhinibbattiṃ
āsiṃsamānā      ettha      khattiyamahāsālakule     attabhāvābhinibbattiṃ
āsiṃsamānā     ettha     brāhmaṇamahāsālakule     attabhāvābhinibbattiṃ
āsiṃsamānā      ettha      gahapatimahāsālakule     attabhāvābhinibbattiṃ
āsiṃsamānā   ettha   cātummahārājikesu   devesu   attabhāvābhinibbattiṃ
āsiṃsamānā  ettha  tāvatiṃsesu  devesu  ettha  yāmesu  devesu ettha
tusitesu  devesu  ettha  nimmānaratīsu  devesu  ettha  paranimmitavasavattīsu
devesu  ettha  brahmakāyikesu  devesu  attabhāvābhinibbattiṃ  āsiṃsamānā
icchamānā    sādiyamānā    patthayamānā    pihayamānā   abhijappamānāti
Āsiṃsamānā puṇṇaka itthataṃ.
     [128]   Jaraṃ   sitā   yaññamakappayiṃsūti   jaraṃ   sitāti  jaranissitā
byādhinissitā      maraṇanissitā     sokaparidevadukkhadomanassupāyāsanissitā
devate  1-  jātinissitāya  devate  jātinissitā vā devate jaranissitāya
devate  jaranissitā  vā  devate  byādhinissitāya  devate  byādhinissitā
vā    devate   maraṇanissitāya   devate   maraṇanissitā   vā   devate
sokaparidevadukkhadomanassupāyāsanissitāya     devate     sokaparidevadukkha-
domanassupāyāsanissitā   vā  devate  gatinissitāya  devate  gatinissitā
vā   devate   upapattinissitāya   devate  upapattinissitā  vā  devate
paṭisandhinissitāya   devate   paṭisandhinissitā   vā   devate  bhavanissitāya
devate  bhavanissitā  vā  devate  saṃsāranissitāya  devate  saṃsāranissitā
vā  devate  vaṭṭanissitāya  devate  vaṭṭanissitā  vā  āsitā  allīnā
upagatā    ajjhositā    adhimuttāti    jaraṃ   sitā   yaññamakappayiṃsu  .
Tenāha bhagavā
                yekecime isayo manujā (puṇṇakāti bhagavā)
                khattiyā brāhmaṇā devatānaṃ
                yaññamakappiṃsu puthūdha loke
                āsiṃsamānā puṇṇaka itthataṃ
                jaraṃ sitā yaññamakappayiṃsūti.
     [129] Yekecime isayo manujā (iccāyasmā puṇṇako)
@Footnote: 1 Ma. yadeva te jātinissitā. tadeva te jarānissitā. yadeva te jarānissitā.
@tadeva te byādhinissitā .... evamuparipi.
                Khattiyā brāhmaṇā devatānaṃ
                yaññamakappiṃsu puthūdha loke
                kaccissu 1- te bhagavā yaññapathe appamattā
                atāruṃ 2- jātiñca jarañca mārisa
                pucchāmi taṃ bhagavā brūhi me taṃ.
     [130]  Yekecime  isayo  manujāti  yekecimeti  .pe.  kaccissu
te     bhagavā     yaññapathe    appamattāti    kaccissūti    saṃsayapucchā
vimatipucchā  dveḷhakapucchā  anekaṃsapucchā  evaṃ  nukho  na  nu  kho  kinnu
kho   kathaṃ  nu  khoti  kaccissu  .  teti  yaññayajakā  [3]-  .  bhagavāti
gāravādhivacanametaṃ  .pe.  sacchikā  paññatti  yadidaṃ  bhagavāti  kaccissu  te
bhagavā   .   yaññapathe   appamattāti   yaññoyeva  vuccati  yaññapatho .
Yathā    ariyamaggo    ariyapatho    devamaggo   devapatho   brahmamaggo
brahmapatho evameva yaññoyeva vuccati yaññapatho.
     {130.1}   Appamattāti   yaññapathe   appamattā   lakkaccakārino
sātaccakārino     aṭṭhitakārino     anolīnavuttino     anikkhittacchandā
anikkhittadhurā    taccaritā   tabbahulā   taggarukā   tanninnā   tappoṇā
tappabbhārā  tadadhimuttā  tadādhipateyyāti  [4]-  yaññapathe  appamattā.
Yepi   yaññaṃ   esanti   gavesanti   pariyesanti   cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhāraṃ  annaṃ  pānaṃ  vatthaṃ  yānaṃ  mālāganadhaṃ vilepanaṃ
seyyāvasathaṃ  padīpeyyaṃ  sakkaccakārino .pe. Tadādhipateyyā tepi yaññapathe
@Footnote: 1 Ma. kaccisu. evamupari. 2 Ma. atāru. 3 Ma. vuccanti. 4 Ma. tepi.
Appamattā    .   yepi   yaññaṃ   abhisaṅkharonti   cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhāraṃ    annaṃ   pānaṃ   vatthaṃ   yānaṃ   mālāgandhaṃ
vilepanaṃ   seyyāvasathaṃ   padīpeyyaṃ  sakkaccakārino  .pe.  tadādhipateyyā
patepi    yaññapathe    appamattā   .   yepi   yaññaṃ   denti   yajanti
pariccajanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ
annaṃ    pānaṃ    vatthaṃ    yānaṃ    mālāgandhaṃ    vilepanaṃ   seyyāvasathaṃ
padīpeyyaṃ    sakkaccakārino   .pe.   tadādhipateyyā   tepi   yaññapathe
appamattāti kaccissu te bhagavā yaññapathe appamattā.
     [131]    Atāruṃ    jātiñca   jarañca   mārisāti   jātijarāmaraṇaṃ
atāriṃsu    uttariṃsu    patariṃsu    samatikkamiṃsu   vītivattiṃsu   .   mārisāti
piyavacanaṃ    garuvacanaṃ    sagāravasappatissādhivacanametaṃ    mārisāti    atāruṃ
jātiñca jarañca mārisa.



             The Pali Tipitaka in Roman Character Volume 30 page 1-55. https://84000.org/tipitaka/read/roman_item.php?book=30&item=1&items=131&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=30&item=1&items=131              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=30&item=1&items=131&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=1&items=131&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=1              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]