ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso
              Suttantapiṭake khuddakanikāyassa cūḷaniddeso
                         ------------
            namo tassa bhagavato arahato sammāsambuddhassa.
                       Pārāyanavaggo
                        vatthugāthā
     [1] Kosalānaṃ purā rammā           agamā dakkhiṇāpathaṃ
           ākiñcaññaṃ patthayāno      brāhmaṇo mantapāragū.
     [2] So assakassa visaye             muḷakassa 1- samāsane
            vasī 2- godhāvarīkūle            uñchena ca phalena ca.
     [3] Tasseva upanissāya             gāmo ca vipulo ahu
           tato jātena āyena            mahāyaññaṃ akappayi.
     [4] Mahāyaññaṃ yajitvāna           puna pāvisi assamaṃ
           tasmiṃ paṭipaviṭṭhamhi             añño āgañchi brāhmaṇo.
     [5] Ugghaṭṭapādo tasito          paṅkadanto rajassiro
@Footnote: 1 Ma. maḷakassa. Yu. aḷakassa. 2 Ma. vasi.
           So ca naṃ upasaṅkamma            satāni pañca yācati.
     [6] Tamenaṃ bāvarī disvā            āsanena nimantayi
           sukhañca kusalaṃ pucchi              idaṃ vacanamabravi.
     [7] Yaṃ kho mamaṃ deyyadhammaṃ          sabbaṃ visajjitaṃ mayā
           anujānāhi me brahme        natthi pañca satāni me.
     [8] Sace me yācamānassa           bhavaṃ nānuppadassati
           sattame divase tuyhaṃ            muddhā phalatu sattadhā.
     [9] Abhisaṅkharitvā kuhako           bheravaṃ so akittayi
           tassa taṃ vacanaṃ sutvā            bāvarī dukkhito ahu.
     [10] Ussussati anāhāro         sokasallasamappito
            athopi evaṃcittassa            jahāne 1- na ramatī mano.
     [11] Utrastaṃ dukkhitaṃ disvā       devatā atthakāminī
             bāvariṃ upasaṅkamma            idaṃ vacanamabravi.
     [12] Na so muddhaṃ pajānāti         kuhako so dhanatthiko
             muddhani muddhādhipāte 2- vā   ñāṇaṃ tassa na vijjati.
     [13] Pahotī 3- carahi jānāti      tamme akkhāhi pucchitā
             muddhaṃ muddhādhipātañca       taṃ suṇoma vaco tava.
     [14] Ahampetaṃ na jānāmi          ñāṇammettha 4- na vijjati
             muddhaṃ muddhādhipāto 5- ca   jinānaṃ heta dassanaṃ 6-.
@Footnote: 1 Ma. jhāne. 2 Ma. muddhapāte. 3 Ma. Yu. bhotī. 4 Ma. ñāṇaṃ mettha.
@5 Ma. muddhādhipāte ca. 6 Ma. hettha dassanaṃ.
     [15] Atha ko carahi jānāti            asmiṃ paṭhavimaṇḍale 1-
             muddhaṃ muddhādhipātañca         tamme akkhāhi devate.
     [16] Purā kapilavatthumhā             nikkhanto lokanāyako
            apacco okkākarājassa       sakyaputto pabhaṅkaro.
     [17] So hi brāhmaṇa sambuddho    sabbadhammāna pāragū
             sabbābhiññābalappatto    sabbadhammesu cakkhumā
             sabbadhammakkhayaṃ 2- patto     vimutto upadhikkhaye.
     [18] Buddho so bhagavā loke          dhammaṃ deseti cakkhumā
             taṃ tvaṃ gantvāna pucchassu      so te taṃ byākarissati.
     [19] Sambuddhoti vaco sutvā         udaggo bāvarī ahu
            sokassa tanuko āsi             pītiñca vipulaṃ labhi.
     [20] So bāvarī attamano udaggo
                    taṃ devataṃ pucchati vedajāto
                    katamamhi gāme nigamamhi vā pana
                    katamamhi vā janapade lokanātho
                    yattha gantvā namassemu 3-
                    sambuddhaṃ dipaduttamaṃ 4-.



             The Pali Tipitaka in Roman Character Volume 30 page 1-3. https://84000.org/tipitaka/read/roman_item.php?book=30&item=1&items=20              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=30&item=1&items=20&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=30&item=1&items=20              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=1&items=20              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=1              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]