ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso
     [344]  Upasantā  ca  te  sadāti upasantāti rāgassa santattā 4-
upasantā   dosassa   santattā   upasantā  mohassa  santattā  upasantā
kodhassa     upanāhassa    .pe.    sabbākusalābhisaṅkhārānaṃ    santattā
samitattā  [5]-  vijjhātattā  6-  nibbutattā  vigatattā paṭippassaddhattā
santā   upasantā   vūpasantā   nibbutā   paṭippassaddhāti   upasantā .
Teti         arahanto         khīṇāsavā         .        sadāti
@Footnote: 1 Ma. bhāvitattā. 2 Ma. nibbutattā. evamuparipi. 3 Ma. santattā ...
@paṭippassaddhāti. 4 Ma. upasamitattā nibbāpitattā. 5 Ma. vūpasamitattā.
@6 Ma. nijjhātattā.
Sadā    sabbadā   1-   sabbakālaṃ   niccakālaṃ   dhuvakālaṃ   satataṃ   samitaṃ
abbokiṇṇaṃ   pokhānupokhaṃ   udakummijātaṃ   avici  santati  sahitaṃ  phusitaṃ  2-
purebhattaṃ  pacchābhattaṃ  purimayāme  3-  majjhimayāme  3-  pacchimayāme 3-
kāḷe   juṇhe   vasse   hemante  gimhe  purime  vayokhandhe  majjhime
vayokhandhe pacchime vayokhandheti upasantā ca te sadā.
     [345]   Tiṇṇā   loke   visattikanti   visattikā  vuccati  taṇhā
yo  rāgo  sārāgo  .pe.  abhijjhā  lobho  akusalamūlaṃ  .  visattikāti
kenatthena    visattikā    .pe.    visaṭā   vitthatāti   visattikā  .
Loketi  apāyaloke  .pe.  āyatanaloke  .  tiṇṇā  4-  loketi yā
sā   loke   visattikā   loke   taṃ   visattikaṃ  5-  tiṇṇā  uttiṇṇā
nittiṇṇā    atikkantā    samatikkantā    vītivattāti    tiṇṇā   loke
visattikaṃ. Tenāha bhagavā
         etadaññāya ye satā        diṭṭhadhammābhinibbutā
         upasantā ca te sadā          tiṇṇā loke visattikanti.
Saha    gāthāpariyosānā    .pe.    satthā    me    bhante   bhagavā
sāvakohamasmīti.
               Hemakamāṇavakapañhāniddeso aṭṭhamo.
                     -------------
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. phassi. evamuparipi. 3 Ma. -maṃ.
@4-5 Ma. tiṇṇā loke visattikanti loke vesā visattikā loke vetaṃ visattikaṃ.
@evamuparipi.
                 Todeyyamāṇavakapañhāniddeso
     [346] Yasmiṃ kāmā na vasanti (iccāyasmā todeyyo)
                     taṇhā yassa na vijjati
                     kathaṅkathā ca yo tiṇṇo
                     vimokkho tassa kīdiso.
     [347]   Yasmiṃ   kāmā   na   vasantīti  yasmiṃ  kāmā  na  vasanti
na  saṃvasanti  na  āsavanti  [1]-  .  iccāyasmā  todeyyoti  iccāti
padasandhi   .pe.   padānupubbakametaṃ   iccāti   .   āyasmāti  piyavacanaṃ
garuvacanaṃ    sagāravasappatissādhivacanametaṃ    āyasmāti    .   todeyyoti
tassa     brāhmaṇassa     nāmaṃ    .pe.    abhilāpoti    iccāyasmā
todeyyo.
     [348]  Taṇhā  yassa  na  vijjatīti  taṇhā  yassa  natthi  [2]- na
saṃvijjati   nupalabbhati   pahīnā   vūpasantā   paṭippassaddhā   abhabbuppattikā
ñāṇagginā daḍḍhāti taṇhā yassa na vijjati.
     [349]   Kathaṅkathā   ca  yo  tiṇṇoti  kathaṅkathā  ca  yo  tiṇṇo
uttiṇṇo      nittiṇṇo     atikkanto     samatikkanto     vītivattoti
kathaṅkathā ca yo tiṇṇo.
     [350]   Vimokkho   tassa   kīdisoti   vimokkho   tassa   kīdiso
kiṃsaṇṭhito    kiṃpakāro    kiṃpaṭibhāgo    icchitabboti   vimokkhaṃ   pucchatīti
@Footnote: 1 Ma. na parivasantīti yasmiṃ kāmā na vasanti. 2 Ma. na sati. evamuparipi.
Vimokkho tassa kīdiso. Tenāha so brāhmaṇo
                     yasmiṃ kāmā na vasanti (iccāyasmā todeyyo)
                     taṇhā yassa na vijjati
                     kathaṅkathā ca yo tiṇṇo
                     vimokkho tassa kīdisoti.
     [351] Yasmiṃ kāmā na vasanti (todeyyāti bhagavā)
                taṇhā yassa na vijjati
                kathaṅkathā ca yo tiṇṇo
                vimokkho tassa nāparo.
     [352]   Yasmiṃ   kāmā   na  vasantīti  yasminti  [1]-  arahante
khīṇāsave   .   kāmāti   uddānato   dve   kāmā   vatthukāmā   ca
kilesakāmā  ca  .pe.  ime  vuccanti  vatthukāmā  .pe.  ime vuccanti
kilesakāmā   .   na   vasantīti   yasmiṃ  kāmā  na  vasanti  na  saṃvasanti
na  āvasantīti  [2]-  yasmiṃ  kāmā  na  vasanti  .  todeyyāti bhagavāti
todeyyāti   bhagavā   taṃ   brāhmaṇaṃ   nāmena   ālapati   .  bhagavāti
gāravādhivacanametaṃ     .pe.    sacchikā    paññatti    yadidaṃ    bhagavāti
todeyyāti bhagavā.
     [353]    Taṇhā    yassa    na   vijjatīti   taṇhāti   rūpataṇhā
saddataṇhā    gandhataṇhā    rasataṇhā   phoṭṭhabbataṇhā   dhammataṇhā  .
Yassāti   arahato   khīṇāsavassa   .   taṇhā  yassa  na  vijjatīti  taṇhā
@Footnote: 1 Ma. yasmiṃ puggale. 2 Ma. parivasantīti. evamuparipi.
Yassa     natthi     na     saṃvijjati    nupalabbhati    pahīnā    vūpasantā
paṭippassaddhā     abhabbuppattikā     ñāṇagginā     daḍḍhāti     taṇhā
yassa na vijjati.
     [354]   Kathaṅkathā  ca  yo  tiṇṇoti  kathaṅkathā  vuccati  vicikicchā
dukkhe   kaṅkhā   .pe.   chambhitattaṃ   cittassa   manovilekho   .  yoti
yo   so   [1]-  khīṇāsavo  .  kathaṅkathā  ca  yo  tiṇṇoti  kathaṅkathā
ca    yo    tiṇṇo    uttiṇṇo   nittiṇṇo   atikkanto   samatikkanto
vītivattoti kathaṅkathā ca yo tiṇṇo.
     [355]  Vimokkho  tassa  nāparoti  natthi  tassa  aparo  vimokkho
yena   vimokkhena   vimucceyya  [2]-  kathaṃ  tassa  vimokkhena  karaṇīyanti
vimokkho tassa nāparo. Tenāha bhagavā
                      yasmiṃ kāmā na vasanti (todeyyāti bhagavā)
                      taṇhā yassa na vijjati
                      kathaṅkathā ca yo tiṇṇo
                      vimokkho tassa nāparoti.
     [356] Nirāsaso so uda āsasāno
                     paññāṇavā so uda paññakappī
                     muniṃ ahaṃ sakka yathā vijaññaṃ
                     tamme viyācikkha samantacakkhu.
     [357]    Nirāsaso   so   uda   āsasānoti   nittaṇho   so
@Footnote: 1 Ma. arahaṃ. 2 Ma. vimutto so.
Udāhu   sataṇho   rūpaṃ   āsiṃsati  sadde  gandhe  rase  phoṭṭhabbe  kulaṃ
gaṇaṃ    āvāsaṃ    lābhaṃ    yasaṃ    pasaṃsaṃ   sukhaṃ   cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhāraṃ    kāmadhātuṃ   rūpadhātuṃ   arūpadhātuṃ   kāmabhavaṃ
rūpabhavaṃ     arūpabhavaṃ     saññābhavaṃ    asaññābhavaṃ    nevasaññānāsaññābhavaṃ
ekavokārabhavaṃ     catuvokārabhavaṃ     pañcavokārabhavaṃ    atītaṃ    anāgataṃ
paccuppannaṃ    diṭṭhasutamutaviññātabbe    dhamme    āsiṃsati   icchati   1-
sādiyati pattheti piheti abhijappatīti nirāsaso so uda āsasāno.
     [358]   Paññāṇavā   so   uda   paññakappīti   paññāṇavā  soti
paṇḍito   paññavā   buddhimā  ñāṇī  vibhāvī  medhāvī  .  uda  paññakappīti
udāhu     aṭṭhasamāpattiñāṇena     vā     pañcābhiññāñāṇena     vā
micchāñāṇena   vā   taṇhākappaṃ   vā   diṭṭhikappaṃ  vā  kappeti  janeti
sañjaneti     nibbatteti    abhinibbattetīti    paññāṇavā    so    uda
paññakappī.
     [359]  Muniṃ  ahaṃ  sakka yathā vijaññanti sakkāti sakko. Athavā 2-
sakyakulā   pabbajitotipi   sakko  .  athavā  addho  mahaddhano  dhanavātipi
sakko   .   tassimāni   dhanāni   seyyathīdaṃ   saddhādhanaṃ   sīladhanaṃ  hiridhanaṃ
ottappadhanaṃ      sutadhanaṃ      cāgadhanaṃ      paññādhanaṃ     satipaṭṭhānadhanaṃ
sammappadhānadhanaṃ     iddhippādadhanaṃ    indriyadhanaṃ    baladhanaṃ    bojjhaṅgadhanaṃ
maggadhanaṃ      phaladhanaṃ      nibbānadhanaṃ     .     tehi     anekavidhehi
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. ayaṃ saddo natthi.
Dhanaratanehi   addho   mahaddhano   dhanavātipi   sakko   .   athavā   pahu
visavī   alamatto   sūro   vīro   vikkanto   abhiru   acchambhī  anutrāsī
apalāyī   pahīnabhayabheravo   vigatalomahaṃsotipi   sakko  .  muniṃ  ahaṃ  sakka
yathā  vijaññanti  yaṃ  1-  sakka  muniṃ  jāneyyaṃ  vijāneyyaṃ  paṭivijāneyyaṃ
paṭivijjheyyanti 2- muniṃ ahaṃ sakka yathā vijaññaṃ.
     [360]   Tamme   viyācikkha   samantacakkhūti   tanti   yaṃ   pucchāmi
yaṃ   yācāmi   yaṃ   ajjhesāmi   yaṃ  pasādemi  .  viyācikkhāti  ācikkha
desehi    paññapehi    paṭṭhapehi    vivarāhi    vibhajāhi   uttānīkarohi
pakāsehi   .   samantacakkhūti   samantacakkhu   vuccati  sabbaññutañāṇaṃ  .pe.
Tathāgato    tena    samantacakkhūti   tamme   viyācikkha   samantacakkhu  .
Tenāha so brāhmaṇo
                     nirāsaso so uda āsasāno
                     paññāṇavā so uda paññakappī
                     muniṃ ahaṃ sakka yathā vijaññaṃ
                     tamme viyācikkha samantacakkhūti.
     [361] Nirāsaso so na ca āsasāno
                     paññāṇavā so na ca paññakappī
                     evampi todeyya muniṃ vijāna
                     akiñcanaṃ kāmabhave asattaṃ.
     [362]  Nirāsaso  so  na  ca  āsasānoti nittaṇho so na [3]-
@Footnote: 1-2 Ma. sakka yathāhaṃ muniṃ jāneyyaṃ ājāneyyaṃ vijāneyyaṃ .... evamīdisesu
@ṭhānesu. 3 Ma. so.
Sataṇho   rūpaṃ   1-   nāsiṃsati   sadde   gandhe   .pe.   diṭṭhasutamuta-
viññātabbe   dhamme   nāsiṃsati   na   icchati  na  sādiyati  na  pattheti
na piheti nābhijappatīti nirāsaso so na ca āsasāno.
     [363]    Paññāṇavā    so   na   ca   paññakappīti   paññāṇavā
soti   paṇḍito   paññavā   buddhimā   ñāṇī   vibhāvī   medhāvī   .  na
ca     paññakappīti     aṭṭhasamāpattiñāṇena    vā    pañcābhiññāñāṇena
vā   micchāñāṇena   vā   taṇhākappaṃ  vā  diṭṭhikappaṃ  vā  na  kappeti
na   janeti   na   sañjaneti  na  nibbatteti  nābhinibbattetīti  paññāṇavā
so na ca paññakappī.



             The Pali Tipitaka in Roman Character Volume 30 page 167-174. https://84000.org/tipitaka/read/roman_item.php?book=30&item=344&items=20              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=30&item=344&items=20&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=30&item=344&items=20              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=344&items=20              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=344              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]