ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso
     [345]   Tiṇṇā   loke   visattikanti   visattikā  vuccati  taṇhā
yo  rāgo  sārāgo  .pe.  abhijjhā  lobho  akusalamūlaṃ  .  visattikāti
kenatthena    visattikā    .pe.    visaṭā   vitthatāti   visattikā  .
Loketi  apāyaloke  .pe.  āyatanaloke  .  tiṇṇā  4-  loketi yā
sā   loke   visattikā   loke   taṃ   visattikaṃ  5-  tiṇṇā  uttiṇṇā
nittiṇṇā    atikkantā    samatikkantā    vītivattāti    tiṇṇā   loke
visattikaṃ. Tenāha bhagavā
         etadaññāya ye satā        diṭṭhadhammābhinibbutā
         upasantā ca te sadā          tiṇṇā loke visattikanti.
Saha    gāthāpariyosānā    .pe.    satthā    me    bhante   bhagavā
sāvakohamasmīti.
               Hemakamāṇavakapañhāniddeso aṭṭhamo.
                     -------------
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. phassi. evamuparipi. 3 Ma. -maṃ.
@4-5 Ma. tiṇṇā loke visattikanti loke vesā visattikā loke vetaṃ visattikaṃ.
@evamuparipi.

--------------------------------------------------------------------------------------------- page169.

Todeyyamāṇavakapañhāniddeso [346] Yasmiṃ kāmā na vasanti (iccāyasmā todeyyo) taṇhā yassa na vijjati kathaṅkathā ca yo tiṇṇo vimokkho tassa kīdiso. [347] Yasmiṃ kāmā na vasantīti yasmiṃ kāmā na vasanti na saṃvasanti na āsavanti [1]- . iccāyasmā todeyyoti iccāti padasandhi .pe. padānupubbakametaṃ iccāti . āyasmāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ āyasmāti . todeyyoti tassa brāhmaṇassa nāmaṃ .pe. abhilāpoti iccāyasmā todeyyo. [348] Taṇhā yassa na vijjatīti taṇhā yassa natthi [2]- na saṃvijjati nupalabbhati pahīnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti taṇhā yassa na vijjati. [349] Kathaṅkathā ca yo tiṇṇoti kathaṅkathā ca yo tiṇṇo uttiṇṇo nittiṇṇo atikkanto samatikkanto vītivattoti kathaṅkathā ca yo tiṇṇo. [350] Vimokkho tassa kīdisoti vimokkho tassa kīdiso kiṃsaṇṭhito kiṃpakāro kiṃpaṭibhāgo icchitabboti vimokkhaṃ pucchatīti @Footnote: 1 Ma. na parivasantīti yasmiṃ kāmā na vasanti. 2 Ma. na sati. evamuparipi.

--------------------------------------------------------------------------------------------- page170.

Vimokkho tassa kīdiso. Tenāha so brāhmaṇo yasmiṃ kāmā na vasanti (iccāyasmā todeyyo) taṇhā yassa na vijjati kathaṅkathā ca yo tiṇṇo vimokkho tassa kīdisoti. [351] Yasmiṃ kāmā na vasanti (todeyyāti bhagavā) taṇhā yassa na vijjati kathaṅkathā ca yo tiṇṇo vimokkho tassa nāparo. [352] Yasmiṃ kāmā na vasantīti yasminti [1]- arahante khīṇāsave . kāmāti uddānato dve kāmā vatthukāmā ca kilesakāmā ca .pe. ime vuccanti vatthukāmā .pe. ime vuccanti kilesakāmā . na vasantīti yasmiṃ kāmā na vasanti na saṃvasanti na āvasantīti [2]- yasmiṃ kāmā na vasanti . todeyyāti bhagavāti todeyyāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati . bhagavāti gāravādhivacanametaṃ .pe. sacchikā paññatti yadidaṃ bhagavāti todeyyāti bhagavā. [353] Taṇhā yassa na vijjatīti taṇhāti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā . Yassāti arahato khīṇāsavassa . taṇhā yassa na vijjatīti taṇhā @Footnote: 1 Ma. yasmiṃ puggale. 2 Ma. parivasantīti. evamuparipi.

--------------------------------------------------------------------------------------------- page171.

Yassa natthi na saṃvijjati nupalabbhati pahīnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti taṇhā yassa na vijjati. [354] Kathaṅkathā ca yo tiṇṇoti kathaṅkathā vuccati vicikicchā dukkhe kaṅkhā .pe. chambhitattaṃ cittassa manovilekho . yoti yo so [1]- khīṇāsavo . kathaṅkathā ca yo tiṇṇoti kathaṅkathā ca yo tiṇṇo uttiṇṇo nittiṇṇo atikkanto samatikkanto vītivattoti kathaṅkathā ca yo tiṇṇo. [355] Vimokkho tassa nāparoti natthi tassa aparo vimokkho yena vimokkhena vimucceyya [2]- kathaṃ tassa vimokkhena karaṇīyanti vimokkho tassa nāparo. Tenāha bhagavā yasmiṃ kāmā na vasanti (todeyyāti bhagavā) taṇhā yassa na vijjati kathaṅkathā ca yo tiṇṇo vimokkho tassa nāparoti. [356] Nirāsaso so uda āsasāno paññāṇavā so uda paññakappī muniṃ ahaṃ sakka yathā vijaññaṃ tamme viyācikkha samantacakkhu. [357] Nirāsaso so uda āsasānoti nittaṇho so @Footnote: 1 Ma. arahaṃ. 2 Ma. vimutto so.

--------------------------------------------------------------------------------------------- page172.

Udāhu sataṇho rūpaṃ āsiṃsati sadde gandhe rase phoṭṭhabbe kulaṃ gaṇaṃ āvāsaṃ lābhaṃ yasaṃ pasaṃsaṃ sukhaṃ cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhāraṃ kāmadhātuṃ rūpadhātuṃ arūpadhātuṃ kāmabhavaṃ rūpabhavaṃ arūpabhavaṃ saññābhavaṃ asaññābhavaṃ nevasaññānāsaññābhavaṃ ekavokārabhavaṃ catuvokārabhavaṃ pañcavokārabhavaṃ atītaṃ anāgataṃ paccuppannaṃ diṭṭhasutamutaviññātabbe dhamme āsiṃsati icchati 1- sādiyati pattheti piheti abhijappatīti nirāsaso so uda āsasāno. [358] Paññāṇavā so uda paññakappīti paññāṇavā soti paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī . uda paññakappīti udāhu aṭṭhasamāpattiñāṇena vā pañcābhiññāñāṇena vā micchāñāṇena vā taṇhākappaṃ vā diṭṭhikappaṃ vā kappeti janeti sañjaneti nibbatteti abhinibbattetīti paññāṇavā so uda paññakappī. [359] Muniṃ ahaṃ sakka yathā vijaññanti sakkāti sakko. Athavā 2- sakyakulā pabbajitotipi sakko . athavā addho mahaddhano dhanavātipi sakko . tassimāni dhanāni seyyathīdaṃ saddhādhanaṃ sīladhanaṃ hiridhanaṃ ottappadhanaṃ sutadhanaṃ cāgadhanaṃ paññādhanaṃ satipaṭṭhānadhanaṃ sammappadhānadhanaṃ iddhippādadhanaṃ indriyadhanaṃ baladhanaṃ bojjhaṅgadhanaṃ maggadhanaṃ phaladhanaṃ nibbānadhanaṃ . tehi anekavidhehi @Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. ayaṃ saddo natthi.

--------------------------------------------------------------------------------------------- page173.

Dhanaratanehi addho mahaddhano dhanavātipi sakko . athavā pahu visavī alamatto sūro vīro vikkanto abhiru acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃsotipi sakko . muniṃ ahaṃ sakka yathā vijaññanti yaṃ 1- sakka muniṃ jāneyyaṃ vijāneyyaṃ paṭivijāneyyaṃ paṭivijjheyyanti 2- muniṃ ahaṃ sakka yathā vijaññaṃ. [360] Tamme viyācikkha samantacakkhūti tanti yaṃ pucchāmi yaṃ yācāmi yaṃ ajjhesāmi yaṃ pasādemi . viyācikkhāti ācikkha desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehi . samantacakkhūti samantacakkhu vuccati sabbaññutañāṇaṃ .pe. Tathāgato tena samantacakkhūti tamme viyācikkha samantacakkhu . Tenāha so brāhmaṇo nirāsaso so uda āsasāno paññāṇavā so uda paññakappī muniṃ ahaṃ sakka yathā vijaññaṃ tamme viyācikkha samantacakkhūti. [361] Nirāsaso so na ca āsasāno paññāṇavā so na ca paññakappī evampi todeyya muniṃ vijāna akiñcanaṃ kāmabhave asattaṃ. [362] Nirāsaso so na ca āsasānoti nittaṇho so na [3]- @Footnote: 1-2 Ma. sakka yathāhaṃ muniṃ jāneyyaṃ ājāneyyaṃ vijāneyyaṃ .... evamīdisesu @ṭhānesu. 3 Ma. so.

--------------------------------------------------------------------------------------------- page174.

Sataṇho rūpaṃ 1- nāsiṃsati sadde gandhe .pe. diṭṭhasutamuta- viññātabbe dhamme nāsiṃsati na icchati na sādiyati na pattheti na piheti nābhijappatīti nirāsaso so na ca āsasāno. [363] Paññāṇavā so na ca paññakappīti paññāṇavā soti paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī . na ca paññakappīti aṭṭhasamāpattiñāṇena vā pañcābhiññāñāṇena vā micchāñāṇena vā taṇhākappaṃ vā diṭṭhikappaṃ vā na kappeti na janeti na sañjaneti na nibbatteti nābhinibbattetīti paññāṇavā so na ca paññakappī. [364] Evampi todeyya muniṃ vijānāti muninti monaṃ vuccati ñāṇaṃ .pe. saṅgajālamaticca so muni . evampi todeyya muniṃ vijānāti todeyya evaṃ muniṃ jāna vijāna 2- paṭivijānāti [3]- evampi todeyya muniṃ vijāna.


             The Pali Tipitaka in Roman Character Volume 30 page 168-174. https://84000.org/tipitaka/read/roman_item.php?book=30&item=345&items=20&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=30&item=345&items=20&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=30&item=345&items=20&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=345&items=20&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=345              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]