ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso
     [364]  Evampi  todeyya  muniṃ  vijānāti muninti monaṃ vuccati ñāṇaṃ
.pe.   saṅgajālamaticca  so  muni  .  evampi  todeyya  muniṃ  vijānāti
todeyya   evaṃ   muniṃ  jāna  vijāna  2-  paṭivijānāti  [3]-  evampi
todeyya muniṃ vijāna.
     [365]   Akiñcanaṃ   kāmabhave   asattanti   akiñcananti  rāgakiñcanaṃ
dosakiñcanaṃ     mohakiñcanaṃ     mānakiñcanaṃ     diṭṭhikiñcanaṃ    kilesakiñcanaṃ
duccaritakiñcanaṃ     yassete     4-    kiñcanā    pahīnā    samucchinnā
vūpasantā    paṭippassaddhā    abhabbuppattikā   ñāṇagginā   daḍḍhā   4-
so   vuccati   akiñcano  .  kāmabhaveti  5-  kāmāti  uddānato  dve
kāmā  vatthukāmā  ca  kilesakāmā  ca  .pe.  ime  vuccanti vatthukāmā
.pe.    ime    vuccanti    kilesakāmā   .   bhavāti   dve   bhavā
@Footnote: 1 Ma. rūpe. 2 Ma. paṭijāna. 3 Ma. paṭivijjhāti. 4-4 Ma. yassetāni
@kiñcanāni ... daḍḍhāni. 5 ayaṃ pāṭho natthi.
Kammabhavo   ca   paṭisandhiko   ca   punabbhavo   .pe.   ayaṃ   paṭisandhiko
punabbhavo   .   akiñcanaṃ   kāmabhave   asattanti   akiñcanaṃ   kāme   ca
bhave    ca   asattaṃ   alaggaṃ   alaggitaṃ   apalibuddhaṃ   nikkhantaṃ   nissaṭṭhaṃ
vippamuttaṃ    visaṃyuttaṃ    vimariyādikatena   cetasā   viharantanti   akiñcanaṃ
kāmabhave asattaṃ. Tenāha bhagavā
                nirāsaso so na ca āsasāno
                paññāṇavā so na ca paññakappī
                evampi todeyya muniṃ vijāna
                akiñcanaṃ kāmabhave asattanti.
Saha gāthāpariyosānā .pe. Satthā me bhante bhagavā sāvakohamasmīti.
              Todeyyamāṇavakapañhāniddeso navamo.
                    ---------------
                  Kappamāṇavakapañhāniddeso
     [366] Majjhe sarasmiṃ tiṭṭhataṃ (iccāyasmā kappo)
                     oghe jāte mahabbhaye
                     jarāmaccuparetānaṃ
                     dīpaṃ pabrūhi mārisa
                     tvañca me dīpamakkhāhi
                     yathāyidaṃ nāparaṃ siyā.
     [367]  Majjhe  sarasmiṃ  tiṭṭhatanti  saro  vuccati  saṃsāro  āgamanaṃ
gamanaṃ   gamanāgamanaṃ   kālaṃ  gati  bhavābhavo  cuti  ca  upapatti  ca  nibbatti
ca  bhedo  ca  jāti  ca  jarā  ca  maraṇañca . Saṃsārassa purimāpi koṭi na
paññāyati  pacchimāpi  koṭi  na  paññāyati  .  majjhe  ca  saṃsāre  sattā
ṭhitā   patiṭṭhitā   allīnā   upagatā   ajjhositā   adhimuttā   .  kathaṃ
saṃsārassa   purimā   koṭi   na   paññāyati  .  ettakā  jātiyo  vaṭṭaṃ
vatti  tato  paraṃ  na  vattati  1-  hevaṃ  natthi  evampi  saṃsārassa purimā
koṭi   na   paññāyati   .   ettakāni   jātisatāni  vaṭṭaṃ  vatti  tato
paraṃ   na   vattati   hevaṃ   natthi   evampi  saṃsārassa  purimā  koṭi  na
paññāyati   .   ettakāni   jātisahassāni   vaṭṭaṃ  vatti  tato  paraṃ  na
vattati hevaṃ natthi evampi saṃsārassa purimā koṭi na paññāyati.
     {367.1}        Ettakāni       jātisatasahassāni       vaṭṭaṃ
@Footnote: 1 Ma. vattatīti. evamuparipi.
Vatti    tato   paraṃ   na   vattati   hevaṃ   natthi   evampi   saṃsārassa
purimā   koṭi   na   paññāyati   .  ettakā  jātikoṭiyo  vaṭṭaṃ  vatti
tato   paraṃ   na   vattati  hevaṃ  natthi  evampi  saṃsārassa  purimā  koṭi
na   paññāyati   .   ettakāni   jātikoṭisatāni   vaṭṭaṃ   vatti   tato
paraṃ   na   vattati   hevaṃ   natthi   evampi  saṃsārassa  purimā  koṭi  na
paññāyati    .    ettakāni   jātikoṭisahassāni   vaṭṭaṃ   vatti   tato
paraṃ   na   vattati   hevaṃ   natthi   evampi   saṃsārassa   purimā   koṭi
na    paññāyati    .   ettakāni   jātikoṭisatasahassāni   vaṭṭaṃ   vatti
tato   paraṃ   na   vattati   hevaṃ   natthi   evampi   saṃsārassa   purimā
koṭi na paññāyati.
     {367.2}   Ettakāni   vassāni   vaṭṭaṃ   vatti   tato  paraṃ  na
vattati   hevaṃ  natthi  evampi  saṃsārassa  purimā  koṭi  na  paññāyati .
Ettakāni   vassasatāni  vaṭṭaṃ  vatti  tato  paraṃ  na  vattati  hevaṃ  natthi
evampi    saṃsārassa   purimā   koṭi   na   paññāyati   .   ettakāni
vassasahassāni   vaṭṭaṃ  vatti  tato  paraṃ  na  vattati  hevaṃ  natthi  evampi
saṃsārassa   purimā   koṭi  na  paññāyati  .  ettakāni  vassasatasahassāni
vaṭṭaṃ  vatti  tato  paraṃ  na  vattati  hevaṃ  natthi  evampi saṃsārassa purimā
koṭi na paññāyati.
     {367.3}  Ettakā  vassakoṭiyo  vaṭṭaṃ  vatti  tato paraṃ na vattati
hevaṃ   natthi   evampi   saṃsārassa   purimā   koṭi   na   paññāyati .
Ettakāni      vassakoṭisatāni      vaṭṭaṃ     vatti     tato     paraṃ
Na    vattati   hevaṃ   natthi   evampi   saṃsārassa   puramā   koṭi   na
paññāyati    .    ettakāni   vassakoṭisahassāni   vaṭṭaṃ   vatti   tato
paraṃ   na   vattati   hevaṃ   natthi   evampi   saṃsārassa   purimā   koṭi
na    paññāyati    .   ettakāni   vassakoṭisatasahassāni   vaṭṭaṃ   vatti
tato   paraṃ   na   vattati  hevaṃ  natthi  evampi  saṃsārassa  purimā  koṭi
na   paññāyati   .   ettakāni   kappāni   vaṭṭaṃ   vatti   tato   paraṃ
na    vattati   hevaṃ   natthi   evampi   saṃsārassa   purimā   koṭi   na
paññāyati    .    ettakāni   kappasatāni   vaṭṭaṃ   vatti   tato   paraṃ
na    vattati   hevaṃ   natthi   evampi   saṃsārassa   purimā   koṭi   na
paññāyati.
     {367.4}   Ettakāni   kappasahassāni   vaṭṭaṃ   vatti  tato  paraṃ
na    vattati   hevaṃ   natthi   evampi   saṃsārassa   purimā   koṭi   na
paññāyati    .    ettakāni    kappasatasahassāni   vaṭṭaṃ   vatti   tato
paraṃ   na   vattati   hevaṃ   natthi   evampi  saṃsārassa  purimā  koṭi  na
paññāyati    .    ettakā   kappakoṭiyo   vaṭṭaṃ   vatti   tato   paraṃ
na    vattati   hevaṃ   natthi   evampi   saṃsārassa   purimā   koṭi   na
paññāyati.
     {367.5}    Ettakāni    kappakoṭisatāni   vaṭṭaṃ   vatti   tato
paraṃ   na   vattati   hevaṃ   natthi   evampi   saṃsārassa   purimā   koṭi
na   paññāyati   .   ettakāni   kappakoṭisahassāni   vaṭṭaṃ  vatti  tato
paraṃ   na   vattati   hevaṃ   natthi   evampi   saṃsārassa   purimā   koṭi
na    paññāyati    .   ettakāni   kappakoṭisatasahassāni   vaṭṭaṃ   vatti
Tato   paraṃ   na   vattati   hevaṃ   natthi   evampi   saṃsārassa   purimā
koṭi na paññāyati.
     {367.6}  Vuttaṃ  hetaṃ  bhagavatā  anamataggoyaṃ  bhikkhave saṃsārassa 1-
pubbakoṭi     2-     na     paññāyati     avijjānīvaraṇānaṃ    sattānaṃ
taṇhāsaññojanānaṃ   sandhāvataṃ   saṃsarataṃ   evaṃ   dīgharattaṃ   kho   bhikkhave
dukkhaṃ   paccanubhūtaṃ   tibbaṃ   [3]-   byasanaṃ   [4]-   kaṭasīvavaḍḍhitaṃ   5-
yāvañcidaṃ   bhikkhave   alameva   sabbasaṅkhāresu   nibbindituṃ  alaṃ  virajjituṃ
alaṃ muccitunti. Evampi saṃsārassa purimā koṭi na paññāyati.
     {367.7}   Kathaṃ  saṃsārassa  pacchimā  koṭi na paññāyati. Ettakā
jātiyo  vaṭṭaṃ  vattissati  tato  paraṃ  na  vattissati 6- hevaṃ natthi evampi
saṃsārassa   pacchimā   koṭi   na   paññāyati   .  ettakāni  jātisatāni
ettakāni     jātisahassāni    ettakāni    jātisatasahassāni    .pe.
Ettakā     jātikoṭiyo    ettakāni    jātikoṭisatāni    ettakāni
jātikoṭisahassāni     ettakāni     jātikoṭisatasahassāni     ettakāni
vassāni   ettakāni   vassasatāni   ettakāni  vassasahassāni  ettakāni
vassasatasahassāni    ettakā   vassakoṭiyo   ettakāni   vassakoṭisatāni
ettakāni     vassakoṭisahassāni     ettakāni     vassakoṭisatasahassāni
ettakāni   kappāni   ettakāni   kappasatāni  ettakāni  kappasahassāni
ettakāni    kappasatasahassāni    ettakā    kappakoṭiyo    ettakāni
kappakoṭisatāni  ettakāni kappakoṭisahassāni ettakāni kappakoṭisatasahassāni
@Footnote: 1 Ma. saṃsāro. 2 Ma. pubbā koṭi. 3-4 Ma. paccanubhūtaṃ. 5 Ma. kaṭasī vaḍḍhitā.
@6 Ma. vattissatīti. evamuparipi.
Vaṭṭaṃ  vattissati  tato  paraṃ  na  vattissati  hevaṃ  natthi  evampi saṃsārassa
pacchimā   koṭi  na  paññāyati  .  evampi  saṃsārassa  purimāpi  koṭi  na
paññāyati    pacchimāpi   koṭi   na   paññāyati   .   majjheva   saṃsāre
sattā   ṭhitā   patiṭṭhitā   allīnā   upagatā   ajjhositā   adhimuttāti
majjhe   sarasmiṃ   tiṭṭhataṃ   .   iccāyasmā   kappoti  iccāti  padasandhi
.pe.   padānupubbakametaṃ   iccāti   .   āyasmāti   piyavacanaṃ  garuvacanaṃ
sagāravasappatissādhivacanametaṃ     āyasmāti     .     kappoti     tassa
brāhmaṇassa nāmaṃ .pe. Abhilāpoti iccāyasmā kappo.
     [368]   Oghe  jāte  mahabbhayeti  kāmoghe  bhavoghe  diṭṭhoghe
avijjoghe   jāte   sañjāte   nibbatte   abhinibbatte   pātubhūte .
Mahabbhayeti    jātibhaye    jarābhaye    byādhibhaye   maraṇabhayeti   oghe
jāte mahabbhaye.
     [369]  Jarāmaccuparetānanti  jarāya  phuṭṭhānaṃ  paretānaṃ samohitānaṃ
samannāgatānaṃ   maccunā   phuṭṭhānaṃ   paretānaṃ   samohitānaṃ  samannāgatānaṃ
jātiyā   anugatānaṃ   jarāya   anusaṭānaṃ   byādhinā   abhibhūtānaṃ  maraṇena
abbhāhatānaṃ     atāṇānaṃ     aleṇānaṃ     asaraṇānaṃ    asaraṇībhūtānanti
jarāmaccuparetānaṃ.
     [370]  Dīpaṃ  pabrūhi  mārisāti  dīpaṃ tāṇaṃ leṇaṃ saraṇaṃ gatiparāyanaṃ 1-
brūhi     ācikkhāhi     desehi     paññapehi    paṭṭhapehi    vivarāhi
@Footnote: 1 Ma. gatiṃ parāyanaṃ. evamuparipi.
Vibhajāhi   uttānīkarohi   pakāsehi   .   mārisāti   piyavacanaṃ   garuvacanaṃ
sagāravasappatissādhivacanametaṃ mārisāti dīpaṃ pabrūhi mārisa.
     [371]   Tvañca   me   dīpamakkhāhīti   tvanti  bhagavantaṃ  bhaṇati .
Dīpamakkhāhīti   dīpaṃ   tāṇaṃ   leṇaṃ  saraṇaṃ  gatiparāyanaṃ  akkhāhi  ācikkhāhi
desehi    paññapehi    paṭṭhapehi    vivarāhi    vibhajāhi   uttānīkarohi
pakāsehīti tvañca me dīpamakkhāhi.
     [372]  Yathāyidaṃ  nāparaṃ siyāti yathā idaṃ 1- dukkhaṃ idheva nirujjheyya
vūpasameyya   atthaṃ   gaccheyya  paṭippassambheyya  puna  paṭisandhikaṃ  dukkhaṃ  na
nibbatteyya  kāmadhātuyā  vā  rūpadhātuyā  vā  arūpadhātuyā vā kāmabhave
vā   rūpabhave   vā   arūpabhave  vā  saññābhave  vā  asaññābhave  vā
nevasaññānāsaññābhave   vā   ekavokārabhave  vā  catuvokārabhave  vā
pañcavokārabhave   vā   puna   gatiyā   vā   puna  upapattiyā  vā  puna
paṭisandhiyā  vā  bhave  vā saṃsāre vā vaṭṭe vā na janeyya na sañjaneyya
na   nibbatteyya  [2]-  idheva  nirujjheyya  vūpasameyya  atthaṃ  gaccheyya
paṭippassambheyyāti yathāyidaṃ nāparaṃ siyā. Tenāha so brāhmaṇo
                     majjhe sarasmiṃ tiṭṭhataṃ (iccāyasmā kappo)
                     oghe jāte mahabbhaye
                     jarāmaccuparetānaṃ
                     dīpaṃ pabrūhi mārisa
@Footnote: 1 Ma. yathayidaṃ. 2 Ma. nābhinibbatteyya.
                     Tvañca me dīpamakkhāhi
                     yathāyidaṃ nāparaṃ siyāti.
     [373] Majjhe sarasmiṃ tiṭṭhataṃ (kappāti bhagavā)
                     oghe jāte mahabbhaye
                     jarāmaccuparetānaṃ
                     dīpaṃ pabrūmi kappa te.
     [374]    Majjhe   sarasmiṃ   tiṭṭhatanti   saro   vuccati   saṃsāro
āgamanaṃ   gamanaṃ   gamanāgamanaṃ   kālaṃ   gati   bhavābhavo  cuti  ca  upapatti
ca   nibbatti  ca  bhedo  ca  jāti  ca  jarā  ca  maraṇañca  .  saṃsārassa
purimāpi    koṭi    na    paññāyati   pacchimāpi   koṭi   na   paññāyati
.pe.   majjhe   ca  saṃsāre  sattā  ṭhitā  patiṭṭhitā  allīnā  upagatā
ajjhositā   adhimuttā   .   kathaṃ  saṃsārassa  purimā  koṭi  na  paññāyati
.pe.   evampi   1-   saṃsārassa  purimā  koṭi  na  paññāyati  .  kathaṃ
saṃsārassa   pacchimā  koṭi  na  paññāyati  .pe.  evampi  1-  saṃsārassa
pacchimā   koṭi   na   paññāyati   .   evaṃ   saṃsārassa  purimāpi  koṭi
na   paññāyati   pacchimāpi   koṭi   na   paññāyati  .  majjheva  saṃsāre
sattā   ṭhitā   patiṭṭhitā   allīnā   upagatā   ajjhositā   adhimuttāti
majjhe   sarasmiṃ   tiṭṭhataṃ   .   kappāti   bhagavāti   kappāti  bhagavā  taṃ
brāhmaṇaṃ   nāmena   ālapati   .   bhagavāti   gāravādhivacanametaṃ  .pe.
Sacchikā paññatti yadidaṃ bhagavāti kappāti bhagavā.
@Footnote: 1 Ma. evaṃ.
     [375]   Oghe  jāte  mahabbhayeti  kāmoghe  bhavoghe  diṭṭhoghe
avijjoghe   jāte   sañjāte   nibbatte   abhinibbatte   pātubhūte .
Mahabbhayeti    jātibhaye    jarābhaye    byādhibhaye   maraṇabhayeti   oghe
jāte mahabbhaye.
     [376]    Jarāmaccuparetānanti    jarāya    phuṭṭhānaṃ    paretānaṃ
samohitānaṃ    samannāgatānaṃ   maccunā   phuṭṭhānaṃ   paretānaṃ   samohitānaṃ
samannāgatānaṃ    jātiyā    anugatānaṃ    jarāya    anusaṭānaṃ   byādhinā
abhibhūtānaṃ    maraṇena    abbhāhatānaṃ    atāṇānaṃ   aleṇānaṃ   asaraṇānaṃ
asaraṇībhūtānanti jarāmaccuparetānaṃ.
     [377]   Dīpaṃ   pabrūmi   kappa   teti   dīpaṃ   tāṇaṃ  leṇaṃ  saraṇaṃ
gatiparāyanaṃ   brūmi   ācikkhāmi   desemi   paññapemi  paṭṭhapemi  vivarāmi
vibhajāmi    uttānīkaromīti   dīpaṃ   pabrūmi   .   kappa   teti   kappāti
bhagavā   taṃ   brāhmaṇaṃ   nāmena  ālapatīti  dīpaṃ  pabrūmi  kappa  te .
Tenāha bhagavā
                majjhe sarasmiṃ tiṭṭhataṃ (kappāti bhagavā)
                oghe jāte mahabbhaye
                jarāmaccuparetānaṃ
                dīpaṃ pabrūmi kappa teti.
     [378] Akiñcanaṃ anādānaṃ            etaṃ dīpaṃ anāparaṃ
               nibbānaṃ iti naṃ brūmi         jarāmaccuparikkhayaṃ.
     [379]     Akiñcanaṃ     anādānanti    akiñcananti    rāgakiñcanaṃ
dosakiñcanaṃ     mohakiñcanaṃ     mānakiñcanaṃ     diṭṭhikiñcanaṃ    kilesakiñcanaṃ
duccaritakiñcanaṃ      kiñcanappahānaṃ     kiñcanavūpasamo     kiñcanapaṭinissaggo
kiñcanapaṭippassaddhi   1-   amataṃ   nibbānanti   akiñcanaṃ   .  anādānanti
ādānaṃ   vuccati   taṇhā   yo   rāgo   sārāgo   .pe.   abhijjhā
lobho   akusalamūlaṃ   ādānappahānaṃ   ādānavūpasamo   ādānapaṭinissaggo
ādānapaṭippassaddhi         amataṃ         nibbānanti         akiñcanaṃ
anādānaṃ.
     [380]   Etaṃ   dīpaṃ   anāparanti  etaṃ  dīpaṃ  tāṇaṃ  leṇaṃ  saraṇaṃ
gatiparāyanaṃ    .    anāparanti   tamhā   paro   añño   dīpo   natthi
athakho  soyeva  2-  dīpo  aggo  ca  seṭṭho ca viseṭṭho ca pāmokkho
ca uttamo ca pavaro cāti etaṃ dīpaṃ anāparaṃ.
     [381]   Nibbānaṃ   iti   naṃ   brūmīti  vānaṃ  vuccati  taṇhā  yo
rāgo   sārāgo   .pe.   abhijjhā   lobho   akusalamūlaṃ   vānappahānaṃ
vānavūpasamo    vānapaṭinissaggo   vānapaṭippassaddhi   amataṃ   nibbānaṃ  .
Itīti   padasandhi   .pe.   padānupubbakametaṃ   itīti   .   brūmīti   brūmi
ācikkhāmi  desemi  paññapemi  paṭṭhapemi  vivarāmi  vibhajāmi  uttānīkaromi
pakāsemīti nibbānaṃ iti naṃ brūmi.
     [382]    Jarāmaccuparikkhayanti    jarāmaraṇassa    pahānaṃ   vūpasamo
paṭinissaggo    paṭippassaddhi    amataṃ   nibbānanti   jarāmaccuparikkhayaṃ  .
@Footnote: 1 Ma. kiñcanavūpasamaṃ kiñcanapaṭinissaggaṃ kiñcanapaṭippassaddhi. evamīdisesu
@ṭhānesu. 2 Ma. so evaṃ.
Tenāha bhagavā
               akiñcanaṃ anādānaṃ           etaṃ dīpaṃ anāparaṃ
               nibbānaṃ iti naṃ brūmi         jarāmaccuparikkhayanti.
     [383] Etadaññāya ye satā        diṭṭhadhammābhinibbutā
              na te māravasānugā             na te mārassa paṭṭhagū 1-.



             The Pali Tipitaka in Roman Character Volume 30 page 174-185. https://84000.org/tipitaka/read/roman_item.php?book=30&item=364&items=20              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=30&item=364&items=20&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=30&item=364&items=20              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=364&items=20              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=364              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]