ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso
     [367]  Majjhe  sarasmiṃ  tiṭṭhatanti  saro  vuccati  saṃsāro  āgamanaṃ
gamanaṃ   gamanāgamanaṃ   kālaṃ  gati  bhavābhavo  cuti  ca  upapatti  ca  nibbatti
ca  bhedo  ca  jāti  ca  jarā  ca  maraṇañca . Saṃsārassa purimāpi koṭi na
paññāyati  pacchimāpi  koṭi  na  paññāyati  .  majjhe  ca  saṃsāre  sattā
ṭhitā   patiṭṭhitā   allīnā   upagatā   ajjhositā   adhimuttā   .  kathaṃ
saṃsārassa   purimā   koṭi   na   paññāyati  .  ettakā  jātiyo  vaṭṭaṃ
vatti  tato  paraṃ  na  vattati  1-  hevaṃ  natthi  evampi  saṃsārassa purimā
koṭi   na   paññāyati   .   ettakāni   jātisatāni  vaṭṭaṃ  vatti  tato
paraṃ   na   vattati   hevaṃ   natthi   evampi  saṃsārassa  purimā  koṭi  na
paññāyati   .   ettakāni   jātisahassāni   vaṭṭaṃ  vatti  tato  paraṃ  na
vattati hevaṃ natthi evampi saṃsārassa purimā koṭi na paññāyati.
     {367.1}        Ettakāni       jātisatasahassāni       vaṭṭaṃ
@Footnote: 1 Ma. vattatīti. evamuparipi.

--------------------------------------------------------------------------------------------- page177.

Vatti tato paraṃ na vattati hevaṃ natthi evampi saṃsārassa purimā koṭi na paññāyati . ettakā jātikoṭiyo vaṭṭaṃ vatti tato paraṃ na vattati hevaṃ natthi evampi saṃsārassa purimā koṭi na paññāyati . ettakāni jātikoṭisatāni vaṭṭaṃ vatti tato paraṃ na vattati hevaṃ natthi evampi saṃsārassa purimā koṭi na paññāyati . ettakāni jātikoṭisahassāni vaṭṭaṃ vatti tato paraṃ na vattati hevaṃ natthi evampi saṃsārassa purimā koṭi na paññāyati . ettakāni jātikoṭisatasahassāni vaṭṭaṃ vatti tato paraṃ na vattati hevaṃ natthi evampi saṃsārassa purimā koṭi na paññāyati. {367.2} Ettakāni vassāni vaṭṭaṃ vatti tato paraṃ na vattati hevaṃ natthi evampi saṃsārassa purimā koṭi na paññāyati . Ettakāni vassasatāni vaṭṭaṃ vatti tato paraṃ na vattati hevaṃ natthi evampi saṃsārassa purimā koṭi na paññāyati . ettakāni vassasahassāni vaṭṭaṃ vatti tato paraṃ na vattati hevaṃ natthi evampi saṃsārassa purimā koṭi na paññāyati . ettakāni vassasatasahassāni vaṭṭaṃ vatti tato paraṃ na vattati hevaṃ natthi evampi saṃsārassa purimā koṭi na paññāyati. {367.3} Ettakā vassakoṭiyo vaṭṭaṃ vatti tato paraṃ na vattati hevaṃ natthi evampi saṃsārassa purimā koṭi na paññāyati . Ettakāni vassakoṭisatāni vaṭṭaṃ vatti tato paraṃ

--------------------------------------------------------------------------------------------- page178.

Na vattati hevaṃ natthi evampi saṃsārassa puramā koṭi na paññāyati . ettakāni vassakoṭisahassāni vaṭṭaṃ vatti tato paraṃ na vattati hevaṃ natthi evampi saṃsārassa purimā koṭi na paññāyati . ettakāni vassakoṭisatasahassāni vaṭṭaṃ vatti tato paraṃ na vattati hevaṃ natthi evampi saṃsārassa purimā koṭi na paññāyati . ettakāni kappāni vaṭṭaṃ vatti tato paraṃ na vattati hevaṃ natthi evampi saṃsārassa purimā koṭi na paññāyati . ettakāni kappasatāni vaṭṭaṃ vatti tato paraṃ na vattati hevaṃ natthi evampi saṃsārassa purimā koṭi na paññāyati. {367.4} Ettakāni kappasahassāni vaṭṭaṃ vatti tato paraṃ na vattati hevaṃ natthi evampi saṃsārassa purimā koṭi na paññāyati . ettakāni kappasatasahassāni vaṭṭaṃ vatti tato paraṃ na vattati hevaṃ natthi evampi saṃsārassa purimā koṭi na paññāyati . ettakā kappakoṭiyo vaṭṭaṃ vatti tato paraṃ na vattati hevaṃ natthi evampi saṃsārassa purimā koṭi na paññāyati. {367.5} Ettakāni kappakoṭisatāni vaṭṭaṃ vatti tato paraṃ na vattati hevaṃ natthi evampi saṃsārassa purimā koṭi na paññāyati . ettakāni kappakoṭisahassāni vaṭṭaṃ vatti tato paraṃ na vattati hevaṃ natthi evampi saṃsārassa purimā koṭi na paññāyati . ettakāni kappakoṭisatasahassāni vaṭṭaṃ vatti

--------------------------------------------------------------------------------------------- page179.

Tato paraṃ na vattati hevaṃ natthi evampi saṃsārassa purimā koṭi na paññāyati. {367.6} Vuttaṃ hetaṃ bhagavatā anamataggoyaṃ bhikkhave saṃsārassa 1- pubbakoṭi 2- na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaññojanānaṃ sandhāvataṃ saṃsarataṃ evaṃ dīgharattaṃ kho bhikkhave dukkhaṃ paccanubhūtaṃ tibbaṃ [3]- byasanaṃ [4]- kaṭasīvavaḍḍhitaṃ 5- yāvañcidaṃ bhikkhave alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ muccitunti. Evampi saṃsārassa purimā koṭi na paññāyati. {367.7} Kathaṃ saṃsārassa pacchimā koṭi na paññāyati. Ettakā jātiyo vaṭṭaṃ vattissati tato paraṃ na vattissati 6- hevaṃ natthi evampi saṃsārassa pacchimā koṭi na paññāyati . ettakāni jātisatāni ettakāni jātisahassāni ettakāni jātisatasahassāni .pe. Ettakā jātikoṭiyo ettakāni jātikoṭisatāni ettakāni jātikoṭisahassāni ettakāni jātikoṭisatasahassāni ettakāni vassāni ettakāni vassasatāni ettakāni vassasahassāni ettakāni vassasatasahassāni ettakā vassakoṭiyo ettakāni vassakoṭisatāni ettakāni vassakoṭisahassāni ettakāni vassakoṭisatasahassāni ettakāni kappāni ettakāni kappasatāni ettakāni kappasahassāni ettakāni kappasatasahassāni ettakā kappakoṭiyo ettakāni kappakoṭisatāni ettakāni kappakoṭisahassāni ettakāni kappakoṭisatasahassāni @Footnote: 1 Ma. saṃsāro. 2 Ma. pubbā koṭi. 3-4 Ma. paccanubhūtaṃ. 5 Ma. kaṭasī vaḍḍhitā. @6 Ma. vattissatīti. evamuparipi.

--------------------------------------------------------------------------------------------- page180.

Vaṭṭaṃ vattissati tato paraṃ na vattissati hevaṃ natthi evampi saṃsārassa pacchimā koṭi na paññāyati . evampi saṃsārassa purimāpi koṭi na paññāyati pacchimāpi koṭi na paññāyati . majjheva saṃsāre sattā ṭhitā patiṭṭhitā allīnā upagatā ajjhositā adhimuttāti majjhe sarasmiṃ tiṭṭhataṃ . iccāyasmā kappoti iccāti padasandhi .pe. padānupubbakametaṃ iccāti . āyasmāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ āyasmāti . kappoti tassa brāhmaṇassa nāmaṃ .pe. Abhilāpoti iccāyasmā kappo.


             The Pali Tipitaka in Roman Character Volume 30 page 176-180. https://84000.org/tipitaka/read/roman_item.php?book=30&item=367&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=30&item=367&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=30&item=367&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=367&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=367              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]