ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso
     [754]   Mittaṃ   uḷāraṃ   paṭibhāṇavantanti   uḷāro  hoti  mitto
@Footnote: 1 Ma. hoti mitto. 2 Ma. sātthaṃ sabyañjanaṃ. 3 Ma. dhātā 4 Ma. abbhutadhammaṃ.
@evamuparipi. 5 Ma. saṃbhajeyya.
Sīlena    samādhinā    paññāya    vimuttiyā    vimuttiñāṇadassanena   .
Paṭibhāṇavantanti       tayo       paṭibhāṇavanto       pariyattipaṭibhāṇavā
paripucchāpaṭibhāṇavā adhigamapaṭibhāṇavā.
     {754.1}   Katamo   pariyattipaṭibhāṇavā  .  idhekaccassa  buddhavacanaṃ
pariyāpuṭaṃ   hoti   suttaṃ   geyyaṃ  veyyākaraṇaṃ  gāthā  udānaṃ  itivuttakaṃ
jātakaṃ   abbhūtadhammaṃ   vedallaṃ   tassa   pariyattiṃ   nissāya  paṭibhāti  ayaṃ
pariyattipaṭibhāṇavā.
     {754.2}  Katamo  paripucchāpaṭibhāṇavā  .  idhekacco paripucchitā 1-
hoti  atthe  ca  ñāye  ca  lakkhaṇe  ca  kāraṇe ca ṭhānāṭhāne ca tassa
paripucchaṃ nissāya paṭibhāti ayaṃ paripucchāpaṭibhāṇavā.
     {754.3}  Katamo  adhigamapaṭibhāṇavā  .  idhekaccassa  adhigatā honti
cattāro   satipaṭṭhānā   cattāro   sammappadhānā  cattāro  iddhipādā
pañcindriyāni   pañca   balāni   satta   bojjhaṅgā   ariyo   aṭṭhaṅgiko
maggo    cattāro    ariyamaggā    cattāri    sāmaññaphalāni   catasso
paṭisambhidāyo    chaḷabhiññāyo    .    tassa    attho   ñāto   dhammo
ñāto   nirutti   ñātā   .   atthe   ñāte  attho  paṭibhāti  dhamme
ñāte   dhammo   paṭibhāti   niruttiyā   ñātāya   nirutti   paṭibhāti  .
Imesu    tīsu    ñāṇaṃ   paṭibhāṇapaṭisambhidā   .   so   paccekasambuddho
imāya   paṭibhāṇapaṭisambhidāya   upeto   samupeto   upāgato  samupāgato
upapanno     samupapanno     samannāgato     tasmā    paccekasambuddho
@Footnote: 1 Ma. paripucchitāpi.
Paṭibhāṇavā     .     yassa     pariyatti    natthi    paripucchā    natthi
adhigamo     natthi     kiṃ     tassa    paṭibhāyissatīti    mittaṃ    uḷāraṃ
paṭibhāṇavantaṃ.



             The Pali Tipitaka in Roman Character Volume 30 page 387-389. https://84000.org/tipitaka/read/roman_item.php?book=30&item=754&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=30&item=754&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=30&item=754&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=754&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=754              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]