ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso
     [801]  Anelamūgo  sutavā satimāti anelamūgoti so paccekasambuddho
paṇḍito      paññavā      buddhimā     ñāṇī     vibhāvī     medhāvīti
anelamūgo   .  sutavāti  so  paccekasambuddho  bahussuto  hoti  sutadharo
sutasannicayo    ye    te    dhammā    ādikalyāṇā    majjhekalyāṇā
pariyosānakalyāṇā    sātthā    sabyañjanā    kevalaparipuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ    abhivadanti    tathārūpāssa    dhammā    bahussutā    honti
dhatā    vacasā    paricitā    manasānupekkhitā    diṭṭhiyā   supaṭividdhāti
sutavā   .   satimāti   so   paccekasambuddho   satimā   hoti  paramena
satinepakkena     samannāgato     cirakatampi     cirabhāsitampi    saritāti
anelamūgo sutavā satimā.
     [802]    Saṅkhātadhammo    niyato    padhānavāti    saṅkhātadhammo
vuccati   ñāṇaṃ   yā   paññā   pajānanā   .pe.   amoho  dhammavicayo
sammādiṭṭhi   .   saṅkhātadhammoti   so   paccekasambuddho   saṅkhātadhammo
ñātadhammo     tulitadhammo     tīritadhammo    vibhūtadhammo    vibhāvitadhammo
sabbe     saṅkhārā     aniccāti    .pe.     yaṅkiñci    samudayadhammaṃ
@Footnote: 1 Ma. sādiyanto pihayanto.
Sabbantaṃ     nirodhadhammanti     saṅkhātadhammo    ñātadhammo    tulitadhammo
tīritadhammo  vibhūtadhammo  vibhāvitadhammo  .  athavā  tassa  paccekasambuddhassa
[1]-  Khandhā  saṅkhātā  2-  dhātuyo  saṅkhātā  āyatanāni  saṅkhātāni
gatiyo   saṅkhātā   upapattiyo   saṅkhātā   paṭisandhiyo  saṅkhātā  bhavā
saṅkhātā saṃsārā saṅkhātā vaṭṭā saṅkhātā. Athavā [3]- paccekasambuddho
khandhapariyante     ṭhito     dhātupariyante     ṭhito     āyatanapariyante
ṭhito    gatipariyante   ṭhito   upapattipariyante   ṭhito   paṭisandhipariyante
ṭhito   bhavapariyante   ṭhito   saṃsārapariyante   ṭhito  vaṭṭapariyante  ṭhito
saṅkhārapariyante    ṭhito    antimabhave   ṭhito   [4]-   antimadehadharo
paccekasambuddho.
         Yassāyaṃ 5- pacchimako bhavo    carimoyaṃ samussayo
         jātijarāmaraṇasaṃsāro 6-       natthi tassa punabbhavoti
[7]-  Saṅkhātadhammo  .  niyatoti  niyāmā vuccanti cattāro ariyamaggā.
Catūhi   ariyamaggehi   samannāgatoti   niyato  ariyamaggehi  niyāmaṃ  patto
sampatto   [8]-   phusito   sacchikatoti   niyato  .  padhānavāti  padhānaṃ
vuccati  viriyaṃ  yo  cetaso  viriyārambho nikkamo parakkamo [9]- ussāho
ussoḷhī      thāmo     dhiti     asithilaparakkamo     anikkhittacchandatā
anikkhittadhuratā     dhurasampaggāho     viriyaṃ     viriyindriyaṃ     viriyabalaṃ
sammāvāyāmo   .   so   paccekasambuddho   iminā  padhānena  upeto
samupeto   upāgato   samupāgato   upapanno   samupapanno   samannāgato
@Footnote: 1 Ma. ca.. 2 Ma. saṅkhittā. evamīdisesu padesu. 3 Ma. so. 4 Ma. antimasamussaye
@ṭhito. 5 Ma. tassāyaṃ. 6 Ma. jātimaraṇasaṃsāro. 7 Ma. taṃkāraṇā paccekasambuddho.
@8 Ma. adhigato. 9 Ma. uyyāmo vāyāmo.
Tasmā    so    paccekasambuddho    padhānavāti   saṅkhātadhammo   niyato
padhānavā. Eko care khaggavisāṇakappo.
                     Tenāha so paccekasambuddho
                     taṇhakkhayaṃ patthayaṃ appamatto
                     anelamūgo sutavā satimā
                     saṅkhātadhammo niyato padhānavā
                     eko care khaggavisāṇakappoti.
     [803] Sīhova saddesu asantasanto
                     vātova jālamhi asajjamāno
                     padumaṃva toyena alimpamāno
                     eko care khaggavisāṇakappo.
     [804]   Sīhova   saddesu   asantasantoti  yathā  sīho  migarājā
saddesu   asantāsī   aparisantāsī   anutrāsī   anubbiggo  anussukī  1-
anutrāso    abhiru    acchambhī   anutrāsī   apalāyī   paccekasambuddhopi
saddesu    asantāsī    aparisantāsī    anutrāsī   anubbiggo   anussukī
anutrāso    abhiru    acchambhī    anutrāsī    apalāyī   pahīnabhayabheravo
vigatalomahaṃso viharatīti sīhova saddesu asantasanto.
     [805]   Vātova   jālamhi   asajjamānoti   vātoti   puratthimā
vātā   pacchimā   vātā   uttarā   vātā   dakkhiṇā   vātā  sarajā
vātā  [2]-  sītā  vātā  uṇhā vātā parittā vātā adhimattā vātā
@Footnote: 1 Ma. anussaṅkī. evamuparipi. 2 Ma. arajā vātā.
Kālavātā   1-   verambhavātā  pakkhivātā  supaṇṇavātā  tālapaṇṇavātā
vidhūpanavātā   .   jālaṃ   vuccati   suttajālaṃ  .  yathā  vāto  jālamhi
na   sajjati   na  gayhati  2-  na  bajjhati  na  palibajjhati  evameva  dve
jālā     taṇhājālañca    diṭṭhijālañca    .pe.    idaṃ    taṇhājālaṃ
.pe.     idaṃ    diṭṭhijālaṃ    tassa    paccekasambuddhassa    taṇhājālaṃ
pahīnaṃ    diṭṭhijālaṃ   paṭinissaṭṭhaṃ   taṇhājālassa   pahīnattā   diṭṭhijālassa
paṭinissaṭṭhattā     so     paccekasambuddho     rūpe     na    sajjati
sadde    na    sajjati   .pe.   diṭṭhasutamutaviññātabbesu   dhammesu   na
sajjati   na   gayhati   na   bajjhati   na   palibajjhati  nikkhanto  nissaṭṭho
vippamutto    visaṃyutto    vimariyādikatena   cetasā   viharatīti   vātova
jālamhi asajjamāno.
     [806]    Padumaṃva    toyena    alimpamānoti    padumaṃ    vuccati
padumapupphaṃ   .   toyaṃ   vuccati   udakaṃ  .  yathā  padumapupphaṃ  toyena  na
limpiyati 3- [4]- alittaṃ [5]- anupalittaṃ evameva dve lepā taṇhālepo
ca   diṭṭhilepo   ca   .pe.  ayaṃ  taṇhālepo  .pe.  ayaṃ  diṭṭhilepo
tassa      paccekasambuddhassa     taṇhālepo     pahīno     diṭṭhilepo
paṭinissaṭṭho    taṇhālepassa    pahīnattā   diṭṭhilepassa   paṭinissaṭṭhattā
so   paccekasambuddho   rūpe   na   limpati   sadde  na  limpati  .pe.
Diṭṭhasutamutaviññātabbesu  dhammesu  na  limpati [6]- nupalimpati alitto [7]-
anupalitto   nikkhanto   nissaṭṭho   vippamutto  visaṃyutto  vimariyādikatena
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. taṇhāti. evamīdisesu ṭhānesu. 3 Ma. limpati.
@4 Ma. na palimpati na upalimpati. 5 Ma. apalittaṃ. 6 Ma. na palimpati.
@7 Ma. apalitto.
Cetasā    viharatīti    padumaṃva    toyena    alimpamāno    .   eko
care khaggavisāṇakappo. Tenāha so paccekasambuddho
                     sīhova saddesu asantasanto
                     vātova jālamhi asajjamāno
                     padumaṃva toyena alimpamāno
                     eko care khaggavisāṇakappoti.
     [807] Sīho yathā dāṭhabalī pasayha
                     rājā migānaṃ abhibhuyyacārī
                     sevetha pantāni senāsanāni
                     eko care khaggavisāṇakappo.
     [808]  Sīho  yathā  dāṭhabalī  pasayha  rājā  migānaṃ abhibhuyyacārīti
yathā   sīho   migarājā   dāṭhabalī   dāṭhāvudho   sabbe   tiracchānagate
pāṇe     abhibhuyya     abhibhavitvā     ajjhottharitvā     pariyādiyitvā
madditvā   carati   vicarati   iriyati   vatteti   pāleti  yapeti  yāpeti
evameva  1-  paccekasambuddhopi  paññābalī paññāvudho sabbapāṇabhūte [2]-
paññāya     abhibhuyya     abhibhavitvā     ajjhottharitvā    pariyādiyitvā
madditvā    carati    vicarati    iriyati    vatteti    pāleti    yapeti
yāpetīti sīho yathā dāṭhabalī pasayha rājā migānaṃ abhibhuyyacārī.
     [809]   Sevetha   pantāni  senāsanānīti  yathā  sīho  migarājā
araññavanapatthāni   ajjhogāhetvā   3-   carati  vicarati  iriyati  vatteti
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. puggale. 3 Ma. araññavanamajjhogāhetvā.
@evamuparipi.
Pāleti  yapeti  yāpeti  evameva  1- paccekasambuddhopi araññavanapatthāni
pantāni     senāsanāni     paṭisevati    appasaddāni    appanigghosāni
vijanavātāni   manussarāhaseyyakāni   paṭisallānasāruppāni  .  so  eko
gacchati   eko   tiṭṭhati  eko  nisīdati  eko  seyyaṃ  kappeti  eko
gāmaṃ   piṇḍāya   pavisati   eko   abhikkamati   eko  paṭikkamati  eko
raho   nisīdati   eko   caṅkamaṃ  adhiṭṭhāti  eko  carati  vicarati  iriyati
vatteti   pāleti   yapeti  yāpetīti  sevetha  pantāni  senāsanāni .
Eko care khaggavisāṇakappo. Tenāha so paccekasambuddho
                      sīho yathā dāṭhabalī pasayha
                      rājā migānaṃ abhibhuyyacārī
                      sevetha pantāni senāsanāni
                      eko care khaggavisāṇakappoti.
     [810] Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ
                     āsevamāno muditañca kāle
                     sabbena lokena avirujjhamāno
                     eko care khaggavisāṇakappo.
     [811]   Mettaṃ   upekkhaṃ   karuṇaṃ  vimuttiṃ  āsevamāno  muditañca
kāleti   so   paccekasambuddho   mettāsahagatena   cetasā  ekaṃ  disaṃ
pharitvā   viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā  catutthaṃ  iti  uddhamadho
tiriyaṃ    sabbadhi    sabbattatāya    sabbāvantaṃ    lokaṃ   mettāsahagatena
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Cetasā   vipulena  mahaggatena  appamāṇena  averena  abyāpajjhena  1-
pharitvā      viharati     karuṇāsahagatena     cetasā     muditāsahagatena
cetasā    upekkhāsahagatena   cetasā   ekaṃ   disaṃ   pharitvā   viharati
tathā    dutiyaṃ   tathā   tatiyaṃ   tathā   catutthaṃ   iti   uddhamadho   tiriyaṃ
sabbadhi    sabbattatāya   sabbāvantaṃ   lokaṃ   upekkhāsahagatena   cetasā
vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena   pharitvā
viharatīti    mettaṃ    upekkhaṃ   karuṇaṃ   vimuttiṃ   āsevamāno   muditañca
kāle.
     [812]    Sabbena   lokena   avirujjhamānoti   mettādīnaṃ   2-
bhāvitattā   ye   puratthimāya   disāya   sattā  te  appaṭikulā  honti
ye   pacchimāya   disāya   sattā   ye   uttarāya  disāya  sattā  ye
dakkhiṇāya   disāya   sattā   ye   puratthimāya   anudisāya   sattā  ye
pacchimāya   anudisāya   sattā   ye   uttarāya   anudisāya  sattā  ye
dakkhiṇāya   anudisāya   sattā  ye  adhogamāya  3-  disāya  sattā  ye
uparimāya   disāya  sattā  ye  dasasu  disāsu  vidisāsu  4-  sattā  te
appaṭikulā  honti  [5]-  .  sabbena  lokena  avirujjhamānoti  sabbena
sattalokena   6-   avirujjhamāno   appaṭivirujjhamāno  aghaṭṭiyamāno  7-
appaṭihaññamānoti   sabbena   lokena   avirujjhamāno   .  eko  care
khaggavisāṇakappo. Tenāha so paccekasambuddho
                      mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ
@Footnote: 1 Ma. abyāpajjena. evamīdisesu padesu. 2 Ma. mettāya. 3 Ma. heṭṭhimāya.
@4 Ma. ayaṃ pāṭho natthi. 5 Ma. karuṇāya bhāvitattā .pe. muditāya bhāvitattā
@.pe. upekkhāya bhāvitattā ye puratthimāya disāya sattā .pe. ye dasasu disāsu
@sattā te appaṭikūlā honti. 6 Ma. lokena. 7 Ma. anāghāmatiyāno.
                     Āsevamāno muditañca kāle
                     sabbena lokena avirujjhamāno
                     eko care khaggavisāṇakappoti.
     [813] Rāgañca dosañca pahāya mohaṃ
                     sandālayitvāna saññojanāni
                     asantasaṃ jīvitasaṅkhayamhi
                     eko care khaggavisāṇakappo.
     [814]    Rāgañca   dosañca   pahāya   mohanti   rāganti   yo
rāgo   sārāgo   .pe.   abhijjhā   lobho   akusalamūlaṃ   .  dosanti
yo   cittassa   āghāto   .pe.   caṇḍikkaṃ   assuropo   anattamanatā
cittassa   .   mohoti   dukkhe   añāṇaṃ   .pe.   avijjālaṅgī  moho
akusalamūlaṃ   .   rāgañca  dosañca  pahāya  mohanti  so  paccekasambuddho
rāgañca     dosañca     mohañca    pahāya    pajahitvā    vinodetvā
byantīkaritvā     anabhāvaṅgametvāti     rāgañca     dosañca    pahāya
mohaṃ.
     [815]    Sandālayitvāna    saññojanānīti    dasa    saññojanāni
kāmarāgasaññojanaṃ     paṭighasaññojanaṃ     .pe.    avijjāsaññojanaṃ   .
Sandālayitvāna    saññojanānīti    [1]-   saññojanāni   sandālayitvāna
padālayitvāna   sampadālayitvāna  pajahitvāna  vinodetvāna  byantīkaritvāna
anabhāvaṅgametvānāti sandālayitvāna saññojanāni.
@Footnote: 1 Ma. dasa.
     [816]     Asantasaṃ    jīvitasaṅkhayamhīti    so    paccekasambuddho
jīvitapariyosāne  asantāsī  aparisantāsī  1-  anutrāsī anubbiggo anussukī
anutrāso    abhiru    acchambhī    anutrāsī    apalāyī   pahīnabhayabheravo
vigatalomahaṃsoti    [2]-   asantasaṃ   jīvitasaṅkhayamhi   .   eko   care
khaggavisāṇakappo. Tenāha so paccekasambuddho
                     rāgañca dosañca pahāya mohaṃ
                     sandālayitvāna saññojanāni
                     asantasaṃ jīvitasaṅkhayamhi
                     eko care khaggavisāṇakappoti.
     [817] Bhajanti sevanti ca kāraṇatthā
                     nikkāraṇā dullabhā ajja mittā
                     attatthapaññā asucī manussā
                     eko care khaggavisāṇakappo.
     [818]    Bhajanti    sevanti   ca   kāraṇatthāti   attatthakāraṇā
paratthakāraṇā           ubhayatthakāraṇā           diṭṭhadhammikatthakāraṇā
samparāyikatthakāraṇā       paramatthakāraṇā       bhajanti       sambhajanti
sevanti [3]- paṭisevantīti bhajanti sevanti ca kāraṇatthā.
     [819]   Nikkāraṇā   dullabhā   ajja   mittāti   dve   mittā
āgārikamitto  4-  ca  anāgārikamitto  ca  .pe.  ayaṃ  āgārikamitto
.pe.   ayaṃ   anāgārikamitto   .  nikkāraṇā  dullabhā  ajja  mittāti
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. vīharatīti. 3 Ma. nisevanti saṃsevanti.
@4 Ma. agārikamitto. evamuparipi.
Ime  dve  mittā  akāraṇā  [1]-  ahetū  appaccayā dullabhāti [2]-
nikkāraṇā dullabhā ajja mittā.
     [820]     Attatthapaññā    asucī    manussāti    attatthapaññāti
attano   atthāya   attano   hetu  attano  paccayā  attano  kāraṇā
bhajanti  sambhajanti  sevanti  nisevanti  saṃsevanti [3]- ācaranti samācaranti
payirupāsanti    pucchanti   4-   paripañhantīti   attatthapaññā   .   asucī
manussāti   asucinā   kāyakammena   samannāgatāti   asucī   manussā  .
Asucinā    vacīkammena    samannāgatāti   asucī   manussā   .   asucinā
manokammena   samannāgatāti   asucī  manussā  .  asucinā  pāṇātipātena
asucinā       adinnādānena       asucinā       kāmesumicchācārena
asucinā   musāvādena   asuciyā   pisuṇāya   vācāya   asuciyā  pharusāya
vācāya    asucinā    samphappalāpena    asuciyā    abhijjhāya   asucinā
byāpādena   asuciyā   micchādiṭṭhiyā   samannāgatāti  asucī  manussā .
Asuciyā    cetanāya    samannāgatāti    asucī   manussā   .   asuciyā
patthanāya    samannāgatāti    asucī    manussā   .   asucinā   paṇidhinā
samannāgatāti  asucī  manussā  hīnā  nihīnā  parihīnā  5- omakā lāmakā
jatukkā parittāti attatthapaññā asucī manussā.



             The Pali Tipitaka in Roman Character Volume 30 page 419-428. https://84000.org/tipitaka/read/roman_item.php?book=30&item=801&items=20              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=30&item=801&items=20&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=30&item=801&items=20              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=801&items=20              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=801              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]