ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso
     [802]    Saṅkhātadhammo    niyato    padhānavāti    saṅkhātadhammo
vuccati   ñāṇaṃ   yā   paññā   pajānanā   .pe.   amoho  dhammavicayo
sammādiṭṭhi   .   saṅkhātadhammoti   so   paccekasambuddho   saṅkhātadhammo
ñātadhammo     tulitadhammo     tīritadhammo    vibhūtadhammo    vibhāvitadhammo
sabbe     saṅkhārā     aniccāti    .pe.     yaṅkiñci    samudayadhammaṃ
@Footnote: 1 Ma. sādiyanto pihayanto.

--------------------------------------------------------------------------------------------- page420.

Sabbantaṃ nirodhadhammanti saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo . athavā tassa paccekasambuddhassa [1]- Khandhā saṅkhātā 2- dhātuyo saṅkhātā āyatanāni saṅkhātāni gatiyo saṅkhātā upapattiyo saṅkhātā paṭisandhiyo saṅkhātā bhavā saṅkhātā saṃsārā saṅkhātā vaṭṭā saṅkhātā. Athavā [3]- paccekasambuddho khandhapariyante ṭhito dhātupariyante ṭhito āyatanapariyante ṭhito gatipariyante ṭhito upapattipariyante ṭhito paṭisandhipariyante ṭhito bhavapariyante ṭhito saṃsārapariyante ṭhito vaṭṭapariyante ṭhito saṅkhārapariyante ṭhito antimabhave ṭhito [4]- antimadehadharo paccekasambuddho. Yassāyaṃ 5- pacchimako bhavo carimoyaṃ samussayo jātijarāmaraṇasaṃsāro 6- natthi tassa punabbhavoti [7]- Saṅkhātadhammo . niyatoti niyāmā vuccanti cattāro ariyamaggā. Catūhi ariyamaggehi samannāgatoti niyato ariyamaggehi niyāmaṃ patto sampatto [8]- phusito sacchikatoti niyato . padhānavāti padhānaṃ vuccati viriyaṃ yo cetaso viriyārambho nikkamo parakkamo [9]- ussāho ussoḷhī thāmo dhiti asithilaparakkamo anikkhittacchandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo . so paccekasambuddho iminā padhānena upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato @Footnote: 1 Ma. ca.. 2 Ma. saṅkhittā. evamīdisesu padesu. 3 Ma. so. 4 Ma. antimasamussaye @ṭhito. 5 Ma. tassāyaṃ. 6 Ma. jātimaraṇasaṃsāro. 7 Ma. taṃkāraṇā paccekasambuddho. @8 Ma. adhigato. 9 Ma. uyyāmo vāyāmo.

--------------------------------------------------------------------------------------------- page421.

Tasmā so paccekasambuddho padhānavāti saṅkhātadhammo niyato padhānavā. Eko care khaggavisāṇakappo. Tenāha so paccekasambuddho taṇhakkhayaṃ patthayaṃ appamatto anelamūgo sutavā satimā saṅkhātadhammo niyato padhānavā eko care khaggavisāṇakappoti. [803] Sīhova saddesu asantasanto vātova jālamhi asajjamāno padumaṃva toyena alimpamāno eko care khaggavisāṇakappo. [804] Sīhova saddesu asantasantoti yathā sīho migarājā saddesu asantāsī aparisantāsī anutrāsī anubbiggo anussukī 1- anutrāso abhiru acchambhī anutrāsī apalāyī paccekasambuddhopi saddesu asantāsī aparisantāsī anutrāsī anubbiggo anussukī anutrāso abhiru acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃso viharatīti sīhova saddesu asantasanto. [805] Vātova jālamhi asajjamānoti vātoti puratthimā vātā pacchimā vātā uttarā vātā dakkhiṇā vātā sarajā vātā [2]- sītā vātā uṇhā vātā parittā vātā adhimattā vātā @Footnote: 1 Ma. anussaṅkī. evamuparipi. 2 Ma. arajā vātā.

--------------------------------------------------------------------------------------------- page422.

Kālavātā 1- verambhavātā pakkhivātā supaṇṇavātā tālapaṇṇavātā vidhūpanavātā . jālaṃ vuccati suttajālaṃ . yathā vāto jālamhi na sajjati na gayhati 2- na bajjhati na palibajjhati evameva dve jālā taṇhājālañca diṭṭhijālañca .pe. idaṃ taṇhājālaṃ .pe. idaṃ diṭṭhijālaṃ tassa paccekasambuddhassa taṇhājālaṃ pahīnaṃ diṭṭhijālaṃ paṭinissaṭṭhaṃ taṇhājālassa pahīnattā diṭṭhijālassa paṭinissaṭṭhattā so paccekasambuddho rūpe na sajjati sadde na sajjati .pe. diṭṭhasutamutaviññātabbesu dhammesu na sajjati na gayhati na bajjhati na palibajjhati nikkhanto nissaṭṭho vippamutto visaṃyutto vimariyādikatena cetasā viharatīti vātova jālamhi asajjamāno. [806] Padumaṃva toyena alimpamānoti padumaṃ vuccati padumapupphaṃ . toyaṃ vuccati udakaṃ . yathā padumapupphaṃ toyena na limpiyati 3- [4]- alittaṃ [5]- anupalittaṃ evameva dve lepā taṇhālepo ca diṭṭhilepo ca .pe. ayaṃ taṇhālepo .pe. ayaṃ diṭṭhilepo tassa paccekasambuddhassa taṇhālepo pahīno diṭṭhilepo paṭinissaṭṭho taṇhālepassa pahīnattā diṭṭhilepassa paṭinissaṭṭhattā so paccekasambuddho rūpe na limpati sadde na limpati .pe. Diṭṭhasutamutaviññātabbesu dhammesu na limpati [6]- nupalimpati alitto [7]- anupalitto nikkhanto nissaṭṭho vippamutto visaṃyutto vimariyādikatena @Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. taṇhāti. evamīdisesu ṭhānesu. 3 Ma. limpati. @4 Ma. na palimpati na upalimpati. 5 Ma. apalittaṃ. 6 Ma. na palimpati. @7 Ma. apalitto.

--------------------------------------------------------------------------------------------- page423.

Cetasā viharatīti padumaṃva toyena alimpamāno . eko care khaggavisāṇakappo. Tenāha so paccekasambuddho sīhova saddesu asantasanto vātova jālamhi asajjamāno padumaṃva toyena alimpamāno eko care khaggavisāṇakappoti. [807] Sīho yathā dāṭhabalī pasayha rājā migānaṃ abhibhuyyacārī sevetha pantāni senāsanāni eko care khaggavisāṇakappo. [808] Sīho yathā dāṭhabalī pasayha rājā migānaṃ abhibhuyyacārīti yathā sīho migarājā dāṭhabalī dāṭhāvudho sabbe tiracchānagate pāṇe abhibhuyya abhibhavitvā ajjhottharitvā pariyādiyitvā madditvā carati vicarati iriyati vatteti pāleti yapeti yāpeti evameva 1- paccekasambuddhopi paññābalī paññāvudho sabbapāṇabhūte [2]- paññāya abhibhuyya abhibhavitvā ajjhottharitvā pariyādiyitvā madditvā carati vicarati iriyati vatteti pāleti yapeti yāpetīti sīho yathā dāṭhabalī pasayha rājā migānaṃ abhibhuyyacārī. [809] Sevetha pantāni senāsanānīti yathā sīho migarājā araññavanapatthāni ajjhogāhetvā 3- carati vicarati iriyati vatteti @Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. puggale. 3 Ma. araññavanamajjhogāhetvā. @evamuparipi.

--------------------------------------------------------------------------------------------- page424.

Pāleti yapeti yāpeti evameva 1- paccekasambuddhopi araññavanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni . so eko gacchati eko tiṭṭhati eko nisīdati eko seyyaṃ kappeti eko gāmaṃ piṇḍāya pavisati eko abhikkamati eko paṭikkamati eko raho nisīdati eko caṅkamaṃ adhiṭṭhāti eko carati vicarati iriyati vatteti pāleti yapeti yāpetīti sevetha pantāni senāsanāni . Eko care khaggavisāṇakappo. Tenāha so paccekasambuddho sīho yathā dāṭhabalī pasayha rājā migānaṃ abhibhuyyacārī sevetha pantāni senāsanāni eko care khaggavisāṇakappoti. [810] Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ āsevamāno muditañca kāle sabbena lokena avirujjhamāno eko care khaggavisāṇakappo. [811] Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ āsevamāno muditañca kāleti so paccekasambuddho mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena @Footnote: 1 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page425.

Cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena 1- pharitvā viharati karuṇāsahagatena cetasā muditāsahagatena cetasā upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharatīti mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ āsevamāno muditañca kāle. [812] Sabbena lokena avirujjhamānoti mettādīnaṃ 2- bhāvitattā ye puratthimāya disāya sattā te appaṭikulā honti ye pacchimāya disāya sattā ye uttarāya disāya sattā ye dakkhiṇāya disāya sattā ye puratthimāya anudisāya sattā ye pacchimāya anudisāya sattā ye uttarāya anudisāya sattā ye dakkhiṇāya anudisāya sattā ye adhogamāya 3- disāya sattā ye uparimāya disāya sattā ye dasasu disāsu vidisāsu 4- sattā te appaṭikulā honti [5]- . sabbena lokena avirujjhamānoti sabbena sattalokena 6- avirujjhamāno appaṭivirujjhamāno aghaṭṭiyamāno 7- appaṭihaññamānoti sabbena lokena avirujjhamāno . eko care khaggavisāṇakappo. Tenāha so paccekasambuddho mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ @Footnote: 1 Ma. abyāpajjena. evamīdisesu padesu. 2 Ma. mettāya. 3 Ma. heṭṭhimāya. @4 Ma. ayaṃ pāṭho natthi. 5 Ma. karuṇāya bhāvitattā .pe. muditāya bhāvitattā @.pe. upekkhāya bhāvitattā ye puratthimāya disāya sattā .pe. ye dasasu disāsu @sattā te appaṭikūlā honti. 6 Ma. lokena. 7 Ma. anāghāmatiyāno.

--------------------------------------------------------------------------------------------- page426.

Āsevamāno muditañca kāle sabbena lokena avirujjhamāno eko care khaggavisāṇakappoti. [813] Rāgañca dosañca pahāya mohaṃ sandālayitvāna saññojanāni asantasaṃ jīvitasaṅkhayamhi eko care khaggavisāṇakappo. [814] Rāgañca dosañca pahāya mohanti rāganti yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . dosanti yo cittassa āghāto .pe. caṇḍikkaṃ assuropo anattamanatā cittassa . mohoti dukkhe añāṇaṃ .pe. avijjālaṅgī moho akusalamūlaṃ . rāgañca dosañca pahāya mohanti so paccekasambuddho rāgañca dosañca mohañca pahāya pajahitvā vinodetvā byantīkaritvā anabhāvaṅgametvāti rāgañca dosañca pahāya mohaṃ. [815] Sandālayitvāna saññojanānīti dasa saññojanāni kāmarāgasaññojanaṃ paṭighasaññojanaṃ .pe. avijjāsaññojanaṃ . Sandālayitvāna saññojanānīti [1]- saññojanāni sandālayitvāna padālayitvāna sampadālayitvāna pajahitvāna vinodetvāna byantīkaritvāna anabhāvaṅgametvānāti sandālayitvāna saññojanāni. @Footnote: 1 Ma. dasa.

--------------------------------------------------------------------------------------------- page427.

[816] Asantasaṃ jīvitasaṅkhayamhīti so paccekasambuddho jīvitapariyosāne asantāsī aparisantāsī 1- anutrāsī anubbiggo anussukī anutrāso abhiru acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃsoti [2]- asantasaṃ jīvitasaṅkhayamhi . eko care khaggavisāṇakappo. Tenāha so paccekasambuddho rāgañca dosañca pahāya mohaṃ sandālayitvāna saññojanāni asantasaṃ jīvitasaṅkhayamhi eko care khaggavisāṇakappoti. [817] Bhajanti sevanti ca kāraṇatthā nikkāraṇā dullabhā ajja mittā attatthapaññā asucī manussā eko care khaggavisāṇakappo. [818] Bhajanti sevanti ca kāraṇatthāti attatthakāraṇā paratthakāraṇā ubhayatthakāraṇā diṭṭhadhammikatthakāraṇā samparāyikatthakāraṇā paramatthakāraṇā bhajanti sambhajanti sevanti [3]- paṭisevantīti bhajanti sevanti ca kāraṇatthā. [819] Nikkāraṇā dullabhā ajja mittāti dve mittā āgārikamitto 4- ca anāgārikamitto ca .pe. ayaṃ āgārikamitto .pe. ayaṃ anāgārikamitto . nikkāraṇā dullabhā ajja mittāti @Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. vīharatīti. 3 Ma. nisevanti saṃsevanti. @4 Ma. agārikamitto. evamuparipi.

--------------------------------------------------------------------------------------------- page428.

Ime dve mittā akāraṇā [1]- ahetū appaccayā dullabhāti [2]- nikkāraṇā dullabhā ajja mittā. [820] Attatthapaññā asucī manussāti attatthapaññāti attano atthāya attano hetu attano paccayā attano kāraṇā bhajanti sambhajanti sevanti nisevanti saṃsevanti [3]- ācaranti samācaranti payirupāsanti pucchanti 4- paripañhantīti attatthapaññā . asucī manussāti asucinā kāyakammena samannāgatāti asucī manussā . Asucinā vacīkammena samannāgatāti asucī manussā . asucinā manokammena samannāgatāti asucī manussā . asucinā pāṇātipātena asucinā adinnādānena asucinā kāmesumicchācārena asucinā musāvādena asuciyā pisuṇāya vācāya asuciyā pharusāya vācāya asucinā samphappalāpena asuciyā abhijjhāya asucinā byāpādena asuciyā micchādiṭṭhiyā samannāgatāti asucī manussā . Asuciyā cetanāya samannāgatāti asucī manussā . asuciyā patthanāya samannāgatāti asucī manussā . asucinā paṇidhinā samannāgatāti asucī manussā hīnā nihīnā parihīnā 5- omakā lāmakā jatukkā parittāti attatthapaññā asucī manussā. [821] Eko care khaggavisāṇakappoti ekoti .pe. Careti aṭṭha cariyāyo .pe. eko care khaggavisāṇakappo . Tenāha so paccekasambuddho @Footnote: 1 Ma. nikkaraṇā. 2 Ma. dulladdhā sudulladdhāti. 3 Ma. paṭisevanti. @4 Ma. paripucchanti. 5 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page429.

Bhajanti sevanti ca kāraṇatthā nikkāraṇā dullabhā ajja mittā attatthapaññā asucī manussā eko care khaggavisāṇakappoti. Khaggavisāṇasuttaniddeso niṭṭhito 1-. Ajito tissametteyyo puṇṇako atha mettagū dhotako upasīvo ca nando ca atha hemako todeyyakappā dubhayo jatukaṇṇī ca paṇḍito bhadrāvudho udayo ca posālo cāpi brāhmaṇo mogharājā ca medhāvī piṅgiyo ca mahāisi soḷasannaṃ 2- panetesaṃ brāhmaṇānaṃva sāsanaṃ pārāyanānaṃ niddeso tattakā ca bhavanti hi khaggavisāṇasuttānaṃ niddesāpi tattheva 3- ca niddesā duvidhā ñeyyā paripuṇṇā sulikkhitā 4-. Suttaniddeso samatto. ---------- @Footnote: 1 Ma. ekūnavīsatimo. 2 Ma. soḷasānaṃ. 3 Ma. tatheva. 4 Ma. sulakkhitāti.


             The Pali Tipitaka in Roman Character Volume 30 page 419-429. https://84000.org/tipitaka/read/roman_item.php?book=30&item=802&items=20&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=30&item=802&items=20&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=30&item=802&items=20&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=802&items=20&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=802              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]