ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

page1.

Suttantapiṭake khuddakanikāyassa paṭisambhidāmaggo ----- namo tassa bhagavato arahato sammāsambuddhassa mātikā sotāvadhāne paññā sutamaye ñāṇaṃ sutvāna saṃvare paññā sīlamaye ñāṇaṃ saṃvaritvā 1- samādahane paññā samādhibhāvanāmaye ñāṇaṃ paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ atītānāgata- paccuppannānaṃ dhammānaṃ saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ paccuppannānaṃ dhammānaṃ vipariṇāmānupassane paññā udayabbayānupassane ñāṇaṃ ārammaṇaṃ paṭisaṅkhā bhaṅgānupassane paññā vipassane ñāṇaṃ bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu 2- ñāṇaṃ bahiddhāvuṭṭhānavivaṭṭane paññā gotrabhuñāṇaṃ dubhatovuṭṭhānavivaṭṭane paññā magge ñāṇaṃ payogappaṭippassaddhipaññā phale @Footnote: 1 Sī. saṃvare ṭhatvā. 2 Sī. saṅkhārupekkhesu.

--------------------------------------------------------------------------------------------- page2.

Ñāṇaṃ chinnamanupassane 1- paññā vimuttiñāṇaṃ tadā samupāgate 2- dhamme passane 3- paññā paccavekkhaṇe ñāṇaṃ ajjhattavavatthāne paññā vatthunānatte ñāṇaṃ bahiddhāvavatthāne paññā gocaranānatte ñāṇaṃ cariyāvavatthāne paññā cariyānānatte ñāṇaṃ catudhammavavatthāne paññā bhūminānatte ñāṇaṃ navadhammavavatthāne paññā dhammanānatte ñāṇaṃ abhiññāpaññā ñātaṭṭhe ñāṇaṃ pariññāpaññā tīraṇaṭṭhe ñāṇaṃ pahāne paññā pariccāgaṭṭhe ñāṇaṃ bhāvanāpaññā ekarasaṭṭhe ñāṇaṃ sacchikiriyāpaññā phassanaṭṭhe 4- ñāṇaṃ atthanānatte paññā atthapaṭisambhide ñāṇaṃ dhammanānatte paññā dhammapaṭisambhide ñāṇaṃ niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ paṭibhāṇanānatte paññā paṭibhāṇapaṭisambhide ñāṇaṃ vihāranānatte paññā vihāraṭṭhe ñāṇaṃ samāpattinānatte paññā samāpattaṭṭhe ñāṇaṃ vihārasamāpatti- nānatte paññā vihārasamāpattaṭṭhe ñāṇaṃ avikkhepaparisuddhattā āsavasamucchede paññā ānantarikasamādhismiṃ ñāṇaṃ dassanādhipateyyaṃ santo ca vihārādhigamo paṇītādhimuttatāpaññā araṇavihāre ñāṇaṃ dvīhi balehi 5- samannāgatattā tayo ca saṅkhārānaṃ paṭippassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasībhāvatāpaññā nirodhasamāpattiyā ñāṇaṃ sampajānassa @Footnote: 1 Ma. chinnavaṭumānupassane. 2 Sī. Ma. Yu. samudāgate. 3 Yu. vipassane. @4 Yu. phussanaṭṭhe. 5 Sī. phalehi.

--------------------------------------------------------------------------------------------- page3.

Pavattapariyādāne paññā parinibbāne ñāṇaṃ sabbadhammānaṃ sammāsamucchede nirodhe ca anupaṭṭhānatāpaññā samasīsaṭṭhe ñāṇaṃ puthunānattatejapariyādāne paññā sallekhaṭṭhe ñāṇaṃ asallīnattapahitattapaggahaṭṭhe paññā viriyārambhe ñāṇaṃ nānādhammappakāsanatāpaññā atthasandassane ñāṇaṃ sabbadhammānaṃ ekasaṅgahatā nānattekattapaṭivedhe paññā dassanavisuddhiñāṇaṃ viditattā paññā khantiñāṇaṃ phuṭṭhattā paññā pariyogāhane 1- ñāṇaṃ samodahane paññā padesavihāre ñāṇaṃ adhipatattā paññā saññāvivaṭṭe ñāṇaṃ nānatte paññā cetovivaṭṭe ñāṇaṃ adhiṭṭhāne paññā cittavivaṭṭe ñāṇaṃ suññate paññā ñāṇavivaṭṭe ñāṇaṃ vossagge paññā vimokkhavivaṭṭe ñāṇaṃ tathaṭṭhe paññā saccavivaṭṭe ñāṇaṃ kāyampi cittampi ekavavatthānatā sukhasaññañca lahusaññañca adhiṭṭhānavasena ijjhanaṭṭhe paññā iddhividhe ñāṇaṃ vitakkavipphāravasena nānattekattasaddanimittānaṃ pariyogāhane paññā sotadhātuvisuddhiñāṇaṃ tiṇṇaṃ cittānaṃ vipphārattā indriyānaṃ pasādavasena nānattekatta- viññāṇacariyā pariyogāhane paññā cetopariyañāṇaṃ paccayappavattānaṃ dhammānaṃ nānattekattakammavipphāravasena pariyogāhane paññā pubbenivāsānussatiñāṇaṃ obhāsavasena nānattekattarūpanimittānaṃ dassanaṭṭhe paññā dibbacakkhuñāṇaṃ catusaṭṭhiyā ākārehi tiṇṇaṃ indriyānaṃ @Footnote: 1 Ma. pariyogāhaṇe. evamupari.

--------------------------------------------------------------------------------------------- page4.

Vasībhāvatāpaññā āsavānaṃ khaye ñāṇaṃ pariññaṭṭhe paññā dukkhe ñāṇaṃ pahānaṭṭhe paññā samudaye ñāṇaṃ sacchikiriyaṭṭhe paññā nirodhe ñāṇaṃ bhāvanaṭṭhe paññā magge ñāṇaṃ dukkhe ñāṇaṃ dukkhasamudaye ñāṇaṃ dukkhanirodhe ñāṇaṃ dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ atthapaṭisambhide ñāṇaṃ dhammapaṭisambhide ñāṇaṃ niruttipaṭisambhide ñāṇaṃ paṭibhāṇapaṭisambhide ñāṇaṃ indriyaparopariyatte ñāṇaṃ sattānaṃ āsayānusaye ñāṇaṃ yamakapāṭihire 1- ñāṇaṃ mahākaruṇāsamāpattiyā ñāṇaṃ sabbaññutañāṇaṃ anāvaraṇañāṇaṃ imāni tesattati ñāṇāni imesaṃ tesattatiyā 2- ñāṇānaṃ sattasaṭṭhī ñāṇāni sāvakasādhāraṇāni cha ñāṇāni asādhāraṇāni sāvakehīti. Mātikā niṭṭhitā. @Footnote: 1 Ma. Yu. yamakapāṭihīre. 2 Yu. tesattatīnaṃ.

--------------------------------------------------------------------------------------------- page5.

Mahāvagge ñāṇakathā


             The Pali Tipitaka in Roman Character Volume 31 page 1-5. https://84000.org/tipitaka/read/roman_item.php?book=31&item=0&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=31&item=0&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=0&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=0&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=0              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]