ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [111]   Vayaṃ   passanto   katamāni   pañca  lakkhaṇāni  passati .
Avijjānirodhā    viññāṇanirodhoti    paccayanirodhaṭṭhena   viññāṇakkhandhassa
vayaṃ     passati    taṇhānirodhā    viññāṇanirodhoti    paccayanirodhaṭṭhena
viññāṇakkhandhassa     vayaṃ     passati     kammanirodhā    viññāṇanirodhoti
paccayanirodhaṭṭhena    viññāṇakkhandhassa    vayaṃ    passati    nāmarūpanirodhā
viññāṇanirodhoti           paccayanirodhaṭṭhena          viññāṇakkhandhassa
vayaṃ      passati     vipariṇāmalakkhaṇaṃ     passantopi     viññāṇakkhandhassa
vayaṃ      passati     viññāṇakkhandhassa     vayaṃ     passanto     imāni
pañca    lakkhaṇāni    passati    udayabbayaṃ    passanto    imāni    dasa
lakkhaṇāni    passati    pañcannaṃ    khandhānaṃ    udayaṃ   passanto   imāni
pañcavīsati    lakkhaṇāni    passati    vayaṃ   passanto   imāni   pañcavīsati
lakkhaṇāni     passati     udayabbayaṃ     passanto     imāni    paññāsaṃ
lakkhaṇāni    passati    taṃ    ñātaṭṭhena   ñāṇaṃ   pajānanaṭṭhena   paññā
tena      vuccati     paccuppannānaṃ     dhammānaṃ     vipariṇāmānupassane
paññā udayabbayānupassane ñāṇaṃ.
     {111.1}    Rūpakkhandhā   1-   āhārasamudayā   vedanā  saññā
saṅkhārāti   2-   sesā  3-  khandhā  phassasamudayā  viññāṇakkhandhā  4-
nāmarūpasamudayā 5-.
@Footnote: 1 Ma. Yu. rūpakkhandho āhārasamudayo. 2 Ma. Yu. itisaddo natthi. 3 Ma. Yu. tayo.
@4 Ma. Yu. viññāṇakkhandho. 5 nāmarūpasamudayo.
                     --------
     [112]    Kathaṃ    ārammaṇaṃ   paṭisaṅkhā   bhaṅgānupassane   paññā
vipassane     ñāṇaṃ    rūpārammaṇatācittaṃ    uppajjitvā    bhijjati    taṃ
ārammaṇaṃ   paṭisaṅkhā   tassa   cittassa   bhaṅgaṃ  anupassati  .  anupassatīti
kathaṃ  anupassati  .  aniccato  anupassati  no  niccato  dukkhato  anupassati
no   sukhato   anattato  anupassati  no  attato  nibbindati  no  nandati
virajjati  no  rajjati  nirodheti  no  samudeti  paṭinissajjati  no  ādiyati
aniccato    anupassanto    niccasaññaṃ    pajahati   dukkhato   anupassanto
sukhasaññaṃ     pajahati     anattato    anupassanto    attasaññaṃ    pajahati
nibbindanto   nandiṃ   pajahati   virajjanto   rāgaṃ   pajahati   nirodhento
samudayaṃ pajahati paṭinissajjanto ādānaṃ pajahati.
     [113]  Vedanārammaṇatā  .pe.  saññārammaṇatā  saṅkhārārammaṇatā
viññāṇārammaṇatā   cakkhuṃ   .pe.   jarāmaraṇārammaṇatācittaṃ   uppajjitvā
bhijjati   taṃ   ārammaṇaṃ   paṭisaṅkhātassa   cittassa   bhaṅgaṃ   anupassati .
Anupassatīti  kathaṃ  anupassati  .  aniccato  anupassati   no niccato dukkhato
anupassati  no  sukhato  anattato  anupassati  no  attato  nibbindati  no
nandati   virajjati  no  rajjati  nirodheti  no  samudeti  paṭinissajjati  no
ādiyati     aniccato    anupassanto    niccasaññaṃ    pajahati    dukkhato
Anupassanto    sukhasaññaṃ    pajahati    anattato   anupassanto   attasaññaṃ
pajahati    nibbindanto    nandiṃ    pajahati    virajjanto   rāgaṃ   pajahati
nirodhento samudayaṃ pajahati paṭinissajjanto ādānaṃ pajahati.



             The Pali Tipitaka in Roman Character Volume 31 page 82-84. https://84000.org/tipitaka/read/roman_item.php?book=31&item=111&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=111&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=111&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=111&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=111              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]