ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [2]   Kathaṃ   ime  dhammā  abhiññeyyāti  sotāvadhānaṃ  taṃpajānanā
paññā   sutamaye   ñāṇaṃ   eko   dhammo   abhiññeyyo  sabbe  sattā
āhāraṭṭhitikā    dve   dhammā   abhiññeyyā   dve   dhātuyo   tayo
dhammā   abhiññeyyā   tisso   dhātuyo   cattāro  dhammā  abhiññeyyā
cattāri   ariyasaccāni   pañca  dhammā  abhiññeyyā  pañca  vimuttāyatanāni
cha   dhammā   abhiññeyyā   cha   anuttariyāni  satta  dhammā  abhiññeyyā
satta   niddasavatthūni   aṭṭha   dhammā   abhiññeyyā   aṭṭha  abhibhāyatanāni
nava   dhammā  abhiññeyyā  nava  anupubbavihārā  dasa  dhammā  abhiññeyyā
dasa nijjaravatthūni.



             The Pali Tipitaka in Roman Character Volume 31 page 6. https://84000.org/tipitaka/read/roman_item.php?book=31&item=2&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=2&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=2&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=2&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=2              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]