![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
ThaiVersion PaliThai PaliRoman |
[244] Kathaṃ phuṭṭhattā paññā pariyogāhane 2- ñāṇaṃ . Rūpaṃ aniccato phusati rūpaṃ dukkhato phusati rūpaṃ anattato phusati yaṃ yaṃ phusati taṃ taṃ pariyogāhatīti phuṭṭhattā paññā pariyogāhane ñāṇaṃ vedanaṃ saññaṃ saṅkhāre viññāṇaṃ cakkhuṃ .pe. Jarāmaraṇaṃ aniccato phusati dukkhato phusati anattato phusati yaṃ yaṃ phusati taṃ taṃ pariyogāhatīti phuṭṭhattā paññā pariyogāhane ñāṇaṃ taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati phuṭṭhattā paññā pariyogāhane ñāṇaṃ. ---------The Pali Tipitaka in Roman Character Volume 31 page 156. https://84000.org/tipitaka/read/roman_item.php?book=31&item=244&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=244&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=244&items=1 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=244&items=1 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=244 Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]