ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
                    Mahāvagge diṭṭhikathā
                       --------
     [294]    Kati    diṭṭhiṭṭhānāni    kati   diṭṭhipariyuṭṭhānāni   kati
diṭṭhiyo   kati   diṭṭhābhinivesā   katamo   diṭṭhiṭṭhānasamugghāto  3-  kati
abhinivesaparāmāso diṭṭhi.
     {294.1}   Kati   diṭṭhiṭṭhānānīti   aṭṭha   diṭṭhiṭṭhānāni  .  kati
diṭṭhipariyuṭṭhānānīti   aṭṭhārasa   diṭṭhipariyuṭṭhānāni   .   kati   diṭṭhiyoti
soḷasa   diṭṭhiyo   .   kati  diṭṭhābhinivesāti  tiṃsasataṃ  diṭṭhābhinivesā .
Katamo diṭṭhiṭṭhānasamugghātoti sotāpattimaggo diṭṭhiṭṭhānasamugghāto.
@Footnote: 1-2 heṭṭhāvuttena veditabbaṃ. 3 Ma. Yu. ... samugghātoti kā diṭṭhīti
@abhinivesa ....
     [295]  Kati  1-  abhinivesaparāmāso  diṭṭhīti  2-  rūpaṃ  etaṃ mama
esohamasmi   eso   me   attāti   abhinivesaparāmāso  diṭṭhi  vedanaṃ
etaṃ  mama  .pe.  saññaṃ  etaṃ  mama  saṅkhāre  etaṃ  mama  viññāṇaṃ etaṃ
mama  esohamasmi  eso  me  attāti  abhinivesaparāmāso  diṭṭhi. Cakkhuṃ
etaṃ  mama  sotaṃ  etaṃ  mama  ghānaṃ  etaṃ  mama  jivhaṃ etaṃ mama kāyaṃ etaṃ
mama  manaṃ  etaṃ  mama  esohamasmi  eso  me attāti abhinivesaparāmāso
diṭṭhi  .  rūpaṃ  3-  etaṃ  mama  saddaṃ  etaṃ  mama gandhaṃ etaṃ mama rasaṃ etaṃ
mama   phoṭṭhabbaṃ   etaṃ  mama  dhammaṃ  etaṃ  mama  esohamasmi  eso  me
attāti abhinivesaparāmāso diṭṭhi.
     [296]    Cakkhuviññāṇaṃ   etaṃ   mama   sotaviññāṇaṃ   etaṃ   mama
ghānaviññāṇaṃ    etaṃ    mama   jivhāviññāṇaṃ   etaṃ   mama   kāyaviññāṇaṃ
etaṃ   mama   manoviññāṇaṃ  etaṃ  mama  esohamasmi  eso  me  attāti
abhinivesaparāmāso   diṭṭhi   .   cakkhusamphassaṃ   etaṃ   mama  sotasamphassaṃ
etaṃ    mama    ghānasamphassaṃ   etaṃ   mama   jivhāsamphassaṃ   etaṃ   mama
kāyasamphassaṃ    etaṃ    mama    manosamphassaṃ   etaṃ   mama   esohamasmi
eso   me   attāti   abhinivesaparāmāso   diṭṭhi   .   cakkhusamphassajaṃ
vedanaṃ       sotasamphassajaṃ      vedanaṃ      ghānasamphassajaṃ      vedanaṃ
jivhāsamphassajaṃ     vedanaṃ     kāyasamphassajaṃ     vedanaṃ    manosamphassajaṃ
@Footnote: 1 Ma. Yu. kathaṃ. 2 Ma. Yu. itisaddo natthi. 3 Ma. rūpe.
Vedanaṃ  etaṃ  mama  esohamasmi  eso  me  attāti  abhinivesaparāmāso
diṭṭhi.
     [297]   Rūpasaññaṃ   etaṃ   mama   saddasaññaṃ   gandhasaññaṃ   rasasaññaṃ
phoṭṭhabbasaññaṃ    etaṃ    mama    esohamasmi    eso   me   attāti
abhinivesaparāmāso   diṭṭhi   .   rūpasañcetanaṃ   etaṃ  mama  saddasañcetanaṃ
gandhasañcetanaṃ      rasasañcetanaṃ      phoṭṭhabbasañcetanaṃ     dhammasañcetanaṃ
etaṃ   mama   esohamasmi   eso   me   attāti   abhinivesaparāmāso
diṭṭhi   .   rūpataṇhaṃ   etaṃ   mama   saddataṇhaṃ   etaṃ   mama   gandhataṇhaṃ
rasataṇhaṃ    phoṭṭhabbataṇhaṃ    etaṃ    mama    esohamasmi   eso   me
attāti    abhinivesaparāmāso    diṭṭhi    .    rūpavitakkaṃ   etaṃ   mama
saddavitakkaṃ     gandhavitakkaṃ     rasavitakkaṃ    phoṭṭhabbavitakkaṃ    dhammavitakkaṃ
etaṃ   mama   esohamasmi   eso   me   attāti   abhinivesaparāmāso
diṭṭhi   .   rūpavicāraṃ   etaṃ   mama   saddavicāraṃ  etaṃ  mama  gandhavicāraṃ
etaṃ   mama  rasavicāraṃ  etaṃ  mama  phoṭṭhabbavicāraṃ  etaṃ  mama  dhammavicāraṃ
etaṃ mama esohamasmi eso me attāti abhinivesaparāmāso diṭṭhi.
     [298]   Paṭhavīdhātuṃ  etaṃ  mama  āpodhātuṃ  etaṃ  mama  tejodhātuṃ
etaṃ    mama    vāyodhātuṃ    etaṃ    mama   ākāsadhātuṃ   etaṃ   mama
viññāṇadhātuṃ     etaṃ    mama    esohamasmi    eso   me   attāti
abhinivesaparāmāso    diṭṭhi    .    paṭhavīkasiṇaṃ   āpokasiṇaṃ   tejokasiṇaṃ
Vāyokasiṇaṃ      nīlakasiṇaṃ      pītakasiṇaṃ      lohitakasiṇaṃ     odātakasiṇaṃ
ākāsakasiṇaṃ     viññāṇakasiṇaṃ     etaṃ    mama    esohamasmi    eso
me attāti abhinivesaparāmāso diṭṭhi.
     [299]   Kesaṃ   etaṃ   mama   lomaṃ  etaṃ  mama  nakhaṃ  etaṃ  mama
dantaṃ   etaṃ   mama   tacaṃ   etaṃ   mama   maṃsaṃ  etaṃ  mama  nahāruṃ  etaṃ
mama   aṭṭhiṃ   etaṃ   mama   aṭṭhimiñjaṃ   etaṃ   mama   vakkaṃ   etaṃ  mama
hadayaṃ   etaṃ   mama   yakanaṃ   etaṃ   mama   kilomakaṃ   etaṃ   mama  pihakaṃ
etaṃ    .pe.    kheḷaṃ    etaṃ   mama   siṃghāṇikaṃ   etaṃ   mama   lasikaṃ
etaṃ   mama   muttaṃ   etaṃ   mama   matthaluṅgaṃ   etaṃ   mama  esohamasmi
eso me attāti abhinivesaparāmāso diṭṭhi.
     [300]   Cakkhāyatanaṃ  etaṃ  mama  rūpāyatanaṃ  etaṃ  mama  sotāyatanaṃ
etaṃ    mama    saddāyatanaṃ    etaṃ    mama    ghānāyatanaṃ   etaṃ   mama
gandhāyatanaṃ     etaṃ     mama     jivhāyatanaṃ    rasāyatanaṃ    kāyāyatanaṃ
phoṭṭhabbāyatanaṃ     manāyatanaṃ    dhammāyatanaṃ    etaṃ    mama    cakkhudhātuṃ
etaṃ    mama    rūpadhātuṃ    etaṃ   mama   cakkhuviññāṇadhātuṃ   etaṃ   mama
sotadhātuṃ    etaṃ    mama    saddadhātuṃ    etaṃ   mama   sotaviññāṇadhātuṃ
etaṃ    mama    ghānadhātuṃ    gandhadhātuṃ    ghānaviññāṇadhātuṃ    jivhādhātuṃ
rasadhātuṃ        jivhāviññāṇadhātuṃ        kāyadhātuṃ       phoṭṭhabbadhātuṃ
kāyaviññāṇadhātuṃ    manodhātuṃ    etaṃ    mama    dhammadhātuṃ   etaṃ   mama
manoviññāṇadhātuṃ    etaṃ    mama   esohamasmi   eso   me   attāti
Abhinivesaparāmāso diṭṭhi.
     [301]  Cakkhundriyaṃ  etaṃ  mama  sotindriyaṃ  etaṃ  mama  ghānindriyaṃ
etaṃ    mama    jivhindriyaṃ   kāyindriyaṃ   jīvitindriyaṃ   somanassindriyaṃ
domanassindriyaṃ   upekkhindriyaṃ  saddhindriyaṃ  viriyindriyaṃ  satindriyaṃ
samādhindriyaṃ    paññindriyaṃ    etaṃ    mama   esohamasmi   eso   me
attāti abhinivesaparāmāso diṭṭhi.
     [302]   Kāmadhātuṃ   etaṃ   mama   rūpadhātuṃ  etaṃ  mama  arūpadhātuṃ
etaṃ    mama   kāmabhavaṃ   etaṃ   mama   rūpabhavaṃ   etaṃ   mama   saññābhavaṃ
etaṃ     mama     asaññābhavaṃ     etaṃ    mama    nevasaññānāsaññābhavaṃ
etaṃ   mama   ekavokārabhavaṃ   etaṃ   mama   catuvokārabhavaṃ   etaṃ   mama
pañcavokārabhavaṃ    etaṃ    mama    paṭhamajjhānaṃ   etaṃ   mama   dutiyajjhānaṃ
etaṃ    mama    tatiyajjhānaṃ    etaṃ    mama   catutthajjhānaṃ   etaṃ   mama
mettācetovimuttiṃ    etaṃ    mama    karuṇācetovimuttiṃ    etaṃ    mama
muditācetovimuttiṃ    etaṃ    mama    upekkhācetovimuttiṃ    etaṃ   mama
ākāsānañcāyatanasamāpattiṃ viññāṇañcāyatanasamāpattiṃ
ākiñcaññāyatanasamāpattiṃ nevasaññānāsaññāyatanasamāpattiṃ
etaṃ mama esohamasmi eso me attāti abhinivesaparāmāso diṭṭhi.
     [303]   Avijjaṃ   etaṃ   mama   saṅkhāre   etaṃ   mama  viññāṇaṃ
etaṃ   mama  nāmarūpaṃ  etaṃ  mama  saḷāyatanaṃ  etaṃ  mama  phassaṃ  etaṃ  mama
vedanaṃ   etaṃ   mama  taṇhaṃ  etaṃ  mama  upādānaṃ  etaṃ  mama  bhavaṃ  etaṃ
Mama   jātiṃ   etaṃ  mama  jarāmaraṇaṃ  etaṃ  mama  esohamasmi  eso  me
attāti abhinivesaparāmāso diṭṭhi evaṃ abhinivesaparāmāso diṭṭhi.



             The Pali Tipitaka in Roman Character Volume 31 page 195-200. https://84000.org/tipitaka/read/roman_item.php?book=31&item=294&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=294&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=294&items=10              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=294&items=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=294              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]