ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [4]   Rūpaṃ  abhiññeyyaṃ  vedanā  abhiññeyyā  saññā  abhiññeyyā
saṅkhārā    abhiññeyyā    viññāṇaṃ    abhiññeyyaṃ    cakkhuṃ   abhiññeyyaṃ
sotaṃ    abhiññeyyaṃ   ghānaṃ   abhiññeyyaṃ   jivhā   abhiññeyyā   kāyo
abhiññeyyo     mano    abhiññeyyo    rūpā    abhiññeyyā    saddā
abhiññeyyā    gandhā    abhiññeyyā   rasā   abhiññeyyā   phoṭṭhabbā
abhiññeyyā     dhammā     abhiññeyyā     cakkhuviññāṇaṃ     abhiññeyyaṃ
sotaviññāṇaṃ         abhiññeyyaṃ        ghānaviññāṇaṃ        abhiññeyyaṃ
jivhāviññāṇaṃ        abhiññeyyaṃ        kāyaviññāṇaṃ        abhiññeyyaṃ
manoviññāṇaṃ    abhiññeyyaṃ    cakkhusamphasso   abhiññeyyo   sotasamphasso
abhiññeyyo       ghānasamphasso       abhiññeyyo      jivhāsamphasso
abhiññeyyo    kāyasamphasso   abhiññeyyo   manosamphasso   abhiññeyyo
cakkhusamphassajā     vedanā    abhiññeyyā    sotasamphassajā    vedanā
abhiññeyyā        ghānasamphassasajā        vedanā       abhiññeyyā
jivhāsamphassajā    vedanā    abhiññeyyā    kāyasamphassajā    vedanā
abhiññeyyā     manosamphassajā     vedanā    abhiññeyyā    rūpasaññā
abhiññeyyā         saddasaññā        abhiññeyyā        gandhasaññā

--------------------------------------------------------------------------------------------- page8.

Abhiññeyyā rasasaññā abhiññeyyā phoṭṭhabbasaññā abhiññeyyā dhammasaññā abhiññeyyā rūpasañcetanā abhiññeyyā saddasañcetanā abhiññeyyā gandhasañcetanā abhiññeyyā rasasañcetanā abhiññeyyā phoṭṭhabbasañcetanā abhiññeyyā dhammasañcetanā abhiññeyyā rūpataṇhā abhiññeyyā saddataṇhā abhiññeyyā gandhataṇhā abhiññeyyā rasataṇhā abhiññeyyā phoṭṭhabbataṇhā abhiññeyyā dhammataṇhā abhiññeyyā rūpavitakko abhiññeyyo saddavitakko abhiññeyyo gandhavitakko abhiññeyyo rasavitakko abhiññeyyo phoṭṭhabbavitakko abhiññeyyo dhammavitakko abhiññeyyo rūpavicāro abhiññeyyo saddavicāro abhiññeyyo gandhavicāro abhiññeyyo rasavicāro abhiññeyyo phoṭṭhabbavicāro abhiññeyyo dhammavicāro abhiññeyyo.


             The Pali Tipitaka in Roman Character Volume 31 page 7-8. https://84000.org/tipitaka/read/roman_item.php?book=31&item=4&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=4&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=4&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=4&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=4              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]