ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [404]   Kathante   kāyā   paṭividitā  honti  dīghaṃ  assāsavasena
Cittassa   ekaggataṃ   avikkhepaṃ   pajānato   sati  upaṭṭhitā  hoti  tāya
satiyā  tena  ñāṇena  te  kāyā  paṭividitā  honti  dīghaṃ  passāsavasena
cittassa     ekaggataṃ     avikkhepaṃ     pajānato     sati    upaṭṭhitā
hoti   tāya   satiyā   tena   ñāṇena   te  kāyā  paṭividitā  honti
rassaṃ   assāsavasena   cittassa   ekaggataṃ   avikkhepaṃ   pajānato   sati
upaṭṭhitā   hoti   tāya   satiyā  tena  ñāṇena  te  kāyā  paṭividitā
honti     rassaṃ     passāsavasena    cittassa    ekaggataṃ    avikkhepaṃ
pajānato   sati   upaṭṭhitā   hoti   tāya   satiyā  tena  ñāṇena  te
kāyā paṭividitā honti āvajjato te kāyā paṭividitā honti
     {404.1}   jānato  te  kāyā  paṭividitā  honti  passato  te
kāyā   paṭividitā   honti  paccavekkhato  te  kāyā  paṭividitā  honti
cittaṃ   adhiṭṭhahato   te   kāyā  paṭividitā  honti  saddhāya  adhimuccato
te   kāyā  paṭividitā  honti  viriyaṃ  paggaṇhato  te  kāyā  paṭividitā
honti    satiṃ    upaṭṭhāpayato    te    kāyā    paṭividitā    honti
cittaṃ   samādahato   te   kāyā   paṭividitā  honti  paññāya  pajānato
te    kāyā    paṭividitā    honti    abhiññeyyaṃ    abhijānato   te
kāyā   paṭividitā  honti  pariññeyyaṃ  parijānato  te  kāyā  paṭividitā
honti    pahātabbaṃ    pajahato    te    kāyā    paṭividitā    honti
bhāvetabbaṃ   bhāvayato   te   kāyā   paṭividitā   honti   sacchikātabbaṃ
sacchikaroto   te  kāyā  paṭividitā  honti  evante  kāyā  paṭividitā
Honti       sabbakāyapaṭisaṃvedī      assāsapassāsakāyo      upaṭṭhānaṃ
sati   anupassanāñāṇaṃ   kāyo   upaṭṭhānaṃ   no   sati   sati   upaṭṭhānaṃ
ceva   sati   ca   tāya   satiyā   tena  ñāṇena  taṃ  kāyaṃ  anupassatīti
tena vuccati kāye kāyānupassanā satipaṭṭhānabhāvanā.



             The Pali Tipitaka in Roman Character Volume 31 page 275-277. https://84000.org/tipitaka/read/roman_item.php?book=31&item=404&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=404&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=404&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=404&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=404              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]