ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [481]   Katamo   ñāṇavimokkho   .   siyā  eko  ñāṇavimokkho
dasa   ñāṇavimokkhā   honti   dasa   ñāṇavimokkhā  eko  ñāṇavimokkho
hoti vatthuvasena pariyāyena.
     {481.1}  Siyāti  kathañca  siyā  .  aniccānupassanā yathābhūtaṃ ñāṇaṃ
niccato   sammohā   aññāṇā   muccatīti   ñāṇavimokkho  dukkhānupassanā
yathābhūtaṃ   ñāṇaṃ   sukhato   sammohā   aññāṇā   muccatīti  ñāṇavimokkho
anattānupassanā    yathābhūtaṃ    ñāṇaṃ    attato    sammohā   aññāṇā
muccatīti    ñāṇavimokkho    nibbidānupassanā   yathābhūtaṃ   ñāṇaṃ   nandiyā
sammohā     aññāṇā     muccatīti    ñāṇavimokkho    virāgānupassanā
yathābhūtaṃ   ñāṇaṃ   rāgato   sammohā   aññāṇā  muccatīti  ñāṇavimokkho
nirodhānupassanā    yathābhūtaṃ    ñāṇaṃ    samudayato   sammohā   aññāṇā
muccatīti ñāṇavimokkho
     {481.2}    paṭinissaggānupassanā    yathābhūtaṃ   ñāṇaṃ   ādānato
sammohā     aññāṇā    muccatīti    ñāṇavimokkho    animittānupassanā
yathābhūtaṃ   ñāṇaṃ   nimittato   sammohā  aññāṇā  muccatīti  ñāṇavimokkho
appaṇihitānupassanā    yathābhūtaṃ    ñāṇaṃ   paṇidhiyā   sammohā   aññāṇā
muccatīti      ñāṇavimokkho      suññatānupassanā     yathābhūtaṃ     ñāṇaṃ
abhinivesato    sammohā    aññāṇā    muccatīti   ñāṇavimokkho   evaṃ
siyā    eko    ñāṇavimokkho    dasa    ñāṇavimokkhā   honti   dasa
ñāṇavimokkhā eko ñāṇavimokkho hoti vatthuvasena pariyāyena.
     {481.3}  Rūpe  aniccānupassanā  yathābhūtaṃ  ñāṇaṃ niccato sammohā
aññāṇā  muccatīti  ñāṇavimokkho  .pe.  rūpe  suññatānupassanā  yathābhūtaṃ
ñāṇaṃ    abhinivesato    sammohā    aññāṇā   muccatīti   ñāṇavimokkho
Evaṃ   siyā   eko   ñāṇavimokkho   dasa   ñāṇavimokkhā  honti  dasa
ñāṇavimokkhā eko ñāṇavimokkho hoti vatthuvasena pariyāyena.
     {481.4}  Vedanāya  .pe.  saññāya  saṅkhāresu viññāṇe cakkhusmiṃ
.pe.   jarāmaraṇe   aniccānupassanā  yathābhūtaṃ  ñāṇaṃ  niccato  sammohā
aññāṇā   muccatīti   ñāṇavimokkho   .pe.  jarāmaraṇe  suññatānupassanā
yathābhūtaṃ    ñāṇaṃ    abhinivesato    abhinivesato    sammohā   aññāṇā
muccatīti     ñāṇavimokkho     evaṃ    siyā    eko    ñāṇavimokkho
dasa   ñāṇavimokkhā   honti   dasa   ñāṇavimokkhā  eko  ñāṇavimokkho
hoti vatthuvasena pariyāyena ayaṃ ñāṇavimokkho.



             The Pali Tipitaka in Roman Character Volume 31 page 364-366. https://84000.org/tipitaka/read/roman_item.php?book=31&item=481&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=481&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=481&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=481&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=481              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]