ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [6]  Kesā  abhiññeyyā  lomā  abhiññeyyā  nakhā  abhiññeyyā
dantā     abhiññeyyā     taco     abhiññeyyo    maṃsaṃ    abhiññeyyaṃ
nahārū   abhiññeyyā   aṭṭhī   abhiññeyyā   aṭṭhimiñjaṃ   1-  abhiññeyyaṃ
vakkaṃ    abhiññeyyaṃ    hadayaṃ   abhiññeyyaṃ   yakanaṃ   abhiññeyyaṃ   kilomakaṃ
abhiññeyyaṃ     pihakaṃ     abhiññeyyaṃ     papphāsaṃ    abhiññeyyaṃ    antaṃ
abhiññeyyaṃ     antaguṇaṃ     abhiññeyyaṃ    udariyaṃ    abhiññeyyaṃ    karīsaṃ
abhiññeyyaṃ     pittaṃ     abhiññeyyaṃ     semhaṃ    abhiññeyyaṃ    pubbo
abhiññeyyo    lohitaṃ    abhiññeyyaṃ    sedo    abhiññeyyo    medo
abhiññeyyo    assu    abhiññeyyaṃ   2-   vasā   abhiññeyyā   kheḷo
abhiññeyyo    siṃghāṇikā    abhiññeyyā    lasikā   abhiññeyyā   muttaṃ
abhiññeyyaṃ matthaluṅgaṃ abhiññeyyaṃ.
     [7]   Cakkhāyatanaṃ   abhiññeyyaṃ   rūpāyatanaṃ  abhiññeyyaṃ  sotāyatanaṃ
abhiññeyyaṃ     saddāyatanaṃ     abhiññeyyaṃ     ghānāyatanaṃ     abhiññeyyaṃ
gandhāyatanaṃ      abhiññeyyaṃ     jivhāyatanaṃ     abhiññeyyaṃ     rasāyatanaṃ
abhiññeyyaṃ     kāyāyatanaṃ    abhiññeyyaṃ    phoṭṭhabbāyatanaṃ    abhiññeyyaṃ
manāyatanaṃ abhiññeyyaṃ dhammāyatanaṃ abhiññeyyaṃ.
     {7.1}  Cakkhudhātu  abhiññeyyā  rūpadhātu  abhiññeyyā cakkhuviññāṇa-
dhātu   abhiññeyyā   sotadhātu   abhiññeyyā   saddadhātu   abhiññeyyā
sotaviññāṇadhātu    abhiññeyyā    ghānadhātu    abhiññeyyā    gandhadhātu
abhiññeyyā       ghānaviññāṇadhātu       abhiññeyyā       jivhādhātu
@Footnote: 1 Ma. aṭṭhimiñjā abhiññeyyā. 2 Yu. assu abhiññeyyo.
Abhiññeyyā        rasadhātu       abhiññeyyā       jivhāviññāṇadhātu
abhiññeyyā    kāyadhātu    abhiññeyyā    phoṭṭhabbadhātu    abhiññeyyā
kāyaviññāṇadhātu    abhiññeyyā    manodhātu    abhiññeyyā    dhammadhātu
abhiññeyyā manoviññāṇadhātu abhiññeyyā.
     {7.2}  Cakkhundriyaṃ  abhiññeyyaṃ  sotindriyaṃ  abhiññeyyaṃ  ghānindriyaṃ
abhiññeyyaṃ  jivhindriyaṃ  abhiññeyyaṃ  kāyindriyaṃ abhiññeyyaṃ manindriyaṃ
abhiññeyyaṃ     jīvitindriyaṃ     abhiññeyyaṃ    itthindriyaṃ    abhiññeyyaṃ
purisindriyaṃ     abhiññeyyaṃ    sukhindriyaṃ    abhiññeyyaṃ    dukkhindriyaṃ
abhiññeyyaṃ       somanassindriyaṃ       abhiññeyyaṃ       domanassindriyaṃ
abhiññeyyaṃ     upekkhindriyaṃ    abhiññeyyaṃ    saddhindriyaṃ    abhiññeyyaṃ
viriyindriyaṃ    1-    abhiññeyyaṃ   satindriyaṃ   abhiññeyyaṃ   samādhindriyaṃ
abhiññeyyaṃ      paññindriyaṃ      abhiññeyyaṃ     anaññātaññassāmītindriyaṃ
abhiññeyyaṃ        aññindriyaṃ        abhiññeyyaṃ       aññātāvindriyaṃ
abhiññeyyaṃ.
     [8]   Kāmadhātu   abhiññeyyā   rūpadhātu   abhiññeyyā  arūpadhātu
abhiññeyyā     kāmabhavo     abhiññeyyo     rūpabhavo     abhiññeyyo
arūpabhavo     abhiññeyyo     saññābhavo    abhiññeyyo    asaññābhavo
abhiññeyyo    nevasaññānāsaññābhavo    abhiññeyyo    ekavokārabhavo
abhiññeyyo      catuvokārabhavo      abhiññeyyo      pañcavokārabhavo
abhiññeyyo    .    paṭhamajjhānaṃ    abhiññeyyaṃ   dutiyajjhānaṃ   abhiññeyyaṃ
@Footnote: 1 Ma. vīriyindriyaṃ.
Tatiyajjhānaṃ abhiññeyyaṃ catutthajjhānaṃ abhiññeyyaṃ.
     [9]   Mettā   cetovimutti   abhiññeyyā   karuṇā  cetovimutti
abhiññeyyā      muditā     cetovimutti     abhiññeyyā     upekkhā
cetovimutti   abhiññeyyā   .   ākāsānañcāyatanasamāpatti  abhiññeyyā
viññāṇañcāyatanasamāpatti       abhiññeyyā      ākiñcaññāyatanasamāpatti
abhiññeyyā      nevasaññānāsaññāyatanasamāpatti     abhiññeyyā    .
Avijjā      abhiññeyyā      saṅkhārā      abhiññeyyā     viññāṇaṃ
abhiññeyyaṃ    nāmarūpaṃ    abhiññeyyaṃ    saḷāyatanaṃ    abhiññeyyaṃ   phasso
abhiññeyyo    vedanā   abhiññeyyā   taṇhā   abhiññeyyā   upādānaṃ
abhiññeyyaṃ    bhavo    abhiññeyyo    jāti    abhiññeyyā    jarāmaraṇaṃ
abhiññeyyaṃ.
     [10]   Dukkhaṃ   abhiññeyyaṃ  dukkhasamudayo  abhiññeyyo  dukkhanirodho
abhiññeyyo   dukkhanirodhagāminī   paṭipadā   abhiññeyyā   rūpaṃ  abhiññeyyaṃ
rūpasamudayo    abhiññeyyo    rūpanirodho    abhiññeyyo   rūpanirodhagāminī
paṭipadā     abhiññeyyā    vedanā    abhiññeyyā    .pe.    saññā
abhiññeyyā      saṅkhārā     abhiññeyyā     viññāṇaṃ     abhiññeyyaṃ
cakkhuṃ    .pe.   jarāmaraṇaṃ   abhiññeyyaṃ   jarāmaraṇasamudayo   abhiññeyyo
jarāmaraṇanirodho      abhiññeyyo      jarāmaraṇanirodhagāminī     paṭipadā
abhiññeyyā.
     [11]     Dukkhassa    pariññaṭṭho    abhiññeyyo    dukkhasamudayassa
Pahānaṭṭho    abhiññeyyo    dukkhanirodhassa   sacchikiriyaṭṭho   abhiññeyyo
dukkhanirodhagāminiyā    paṭipadāya   bhāvanaṭṭho   abhiññeyyo   .   rūpassa
pariññaṭṭho     abhiññeyyo    rūpasamudayassa    pahānaṭṭho    abhiññeyyo
rūpanirodhassa      sacchikiriyaṭṭho      abhiññeyyo      rūpanirodhagāminiyā
paṭipadāya    bhāvanaṭṭho    abhiññeyyo    vedanāya    .pe.   saññāya
saṅkhārānaṃ    viññāṇassa    cakkhussa   .pe.   jarāmaraṇassa   pariññaṭṭho
abhiññeyyo       jarāmaraṇasamudayassa       pahānaṭṭho      abhiññeyyo
jarāmaraṇanirodhassa    sacchikiriyaṭṭho   abhiññeyyo   jarāmaraṇanirodhagāminiyā
paṭipadāya bhāvanaṭṭho abhiññeyyo.



             The Pali Tipitaka in Roman Character Volume 31 page 9-12. https://84000.org/tipitaka/read/roman_item.php?book=31&item=6&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=6&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=6&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=6&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=6              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]