ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [669]    Assāmantapaññatāya   saṃvattantīti   katamā   assāmanta-
paññā    .    yassa    puggalassa    atthavavatthānato   atthapaṭisambhidā
adhigatā     hoti    sacchikatā    phassitā    paññāya   dhammavavatthānato
Dhammapaṭisambhidā     adhigatā    hoti    sacchikatā    phassitā    paññāya
niruttivavatthānato   niruttipaṭisambhidā   adhigatā   hoti  sacchikatā  phassitā
paññāya     paṭibhāṇavavatthānato    paṭibhāṇapaṭisambhidā    adhigatā    hoti
sacchikatā   phassitā   paññāya   tassa   atthe  ca  dhamme  ca  niruttiyā
ca  paṭibhāṇe  ca  na  1-  añño koci sakkoti abhisambhavituṃ anabhisambhāvanīyo
ca     so    aññoti    2-    assāmantapaññā    puthujjanakalyāṇakassa
paññā    aṭṭhamakassa    paññāya    dūre   vidūre   suvidūre   nasantike
nasāmantā    puthujjanakalyāṇakaṃ    upādāya   aṭṭhamako   assāmantapañño
aṭṭhamakassa   paññā   sotāpannassa   paññāya   dūre   vidūre   suvidūre
nasantike      nasāmantā      aṭṭhamakaṃ      upādāya     sotāpanno
assāmantapañño
     {669.1}    sotāpannassa    paññā    sakadāgāmissa    paññāya
dūre   vidūre   suvidūre   nasantike   nasāmantā   sotāpannaṃ  upādāya
sakadāgāmī        assāmantapañño        sakadāgāmissa        paññā
anāgāmissa   paññāya   dūre   vidūre   suvidūre   nasantike  nasāmantā
sakadāgāmiṃ     upādāya    anāgāmī    assāmantapañño    anāgāmissa
paññā   arahato   paññāya  dūre  vidūre  suvidūre  nasantike  nasāmantā
anāgāmiṃ    upādāya    arahā    assāmantapañño    arahato   paññā
paccekabuddhassa   paññāya   dūre   vidūre  suvidūre  nasantike  nasāmantā
arahantaṃ    upādāya    paccekabuddho   assāmantapañño   paccekabuddhañca
sadevakañca    lokaṃ    upādāya    tathāgato    arahaṃ    sammāsambuddho
@Footnote: 1 Ma. nasaddo natthi. 2 Ma. Yu. aññehīti.
Aggo       assāmantapañño       paññāpabhedakusalo      pabhinnañāṇo
adhigatapaṭisambhido      catuvesārajjappatto     dasabaladhārī     purisāsabho
purisasīho     purisanāgo    purisājañño    purisadhorayho    anantañāṇo
anantatejo   anantayaso   aḍḍho   mahaddhano   dhanavā   netā  vinetā
anunetā  paññapetā  nijjhāpetā  pekkhatā  pasādetā  so  hi  bhagavā
anuppannassa      maggassa     uppādetā     asañjātassa     maggassa
sañjānetā   1-   anakkhātassa   maggassa   akkhātā  maggaññū  maggavidū
maggakovido maggānugā 2- ca pana 3- etarahi sāvakā viharanti
     {669.2}  pacchāgatā  4-  so hi bhagavā jānaṃ jānāti passaṃ passati
cakkhubhūto  ñāṇabhūto  dhammabhūto  brahmabhūto vattā pavattā atthassa ninnetā
amatassa   dātā   dhammasāmī   tathāgato   natthi  tassa  bhagavato  aññātaṃ
adiṭṭhaṃ    aviditaṃ   asacchikataṃ   aphassitaṃ   paññāya   atītānāgatapaccuppannaṃ
upādāya     sabbe     dhammā    sabbākārena    buddhassa    bhagavato
ñāṇamukhe   āpāthaṃ   āgacchanti   yaṅkiñci  neyyaṃ  nāma  atthadhammaṃ  5-
jānitabbaṃ  attattho  vā  parattho  vā  ubhayattho  vā  diṭṭhadhammiko  vā
attho   samparāyiko   vā   attho   uttāno   vā   attho  gambhīro
vā   attho   guḷho   vā   attho   paṭicchanno  vā  attho  neyyo
vā   attho   nīto   vā   attho   anavajjo  vā  attho  nikkileso
vā   attho   vodāno   vā   attho  paramaṭṭho  vā  attho  sabbantaṃ
antobuddhañāṇe   parivattati   sabbaṃ   kāyakammaṃ  buddhassa  ñāṇānuparivattati
@Footnote: 1 Ma. sañjanetā. 2 Ma. Yu. maggānugāmī. 3 Ma. ca panassa. 4 Ma. pacchā
@samannāgatā. Yu. ... sammannāgatā. 5 Ma. atthi. aparaṃpi evaṃ ñātabbaṃ.
Sabbaṃ     vacīkammaṃ     buddhassa    ñāṇānuparivattati    sabbaṃ    manokammaṃ
buddhassa      ñāṇānuparivattati      atīte      buddhassa      appaṭihataṃ
ñāṇaṃ     anāgate     buddhassa     appaṭihataṃ     ñāṇaṃ    paccuppanne
buddhassa    appaṭihataṃ    ñāṇaṃ    yāvatakaṃ    neyyaṃ    tāvatakaṃ    ñāṇaṃ
yāvatakaṃ     ñāṇaṃ     tāvatakaṃ     neyyaṃ     neyyapariyantikaṃ     ñāṇaṃ
ñāṇapariyantikaṃ    neyyaṃ    neyyaṃ    atikkamitvā    ñāṇaṃ    nappavattati
ñāṇaṃ    atikkamitvā    neyyapatho   natthi   aññamaññaṃ   pariyantaṭṭhāyino
te    dhammā    yathā    dvinnaṃ    samuggapaṭalānaṃ    suphassitānaṃ    1-
heṭṭhimasamuggapaṭalaṃ       uparimaṃ       nātivattati       uparimasamuggapaṭalaṃ
heṭṭhimaṃ nātivattati aññamaññaṃ pariyantaṭṭhāyino
     {669.3}   evamevaṃ   2-  buddhassa  bhagavato  neyyañca  ñāṇañca
aññamaññaṃ   pariyantaṭṭhāyino   te   dhammā   yāvatakaṃ   neyyaṃ   tāvatakaṃ
ñāṇaṃ   yāvatakaṃ   ñāṇaṃ   tāvatakaṃ   neyyaṃ  neyyapariyantikaṃ  ñāṇaṃ  ñāṇa-
pariyantikaṃ    neyyaṃ   neyyaṃ   atikkamitvā   ñāṇaṃ   nappavattati   ñāṇaṃ
atikkamitvā    neyyapatho    natthi    aññamaññaṃ   pariyantaṭṭhāyino   te
dhammā   sabbadhammesu   buddhassa   ñāṇaṃ  pavattati  sabbe  dhammā  buddhassa
bhagavato     āvajjanapaṭibaddhā     ākaṅkhāpaṭibaddhā    manasikārapaṭibaddhā
cittuppādapaṭibaddhā    sabbasattesu    buddhassa   [3]-   ñāṇaṃ   pavattati
sabbesaṃ  sattānaṃ  buddho  āsayaṃ  jānāti anusayaṃ jānāti cariyaṃ 4- jānāti
adhimuttiṃ   jānāti   apparajakkhe   mahārajakkhe   tikkhindriye  mudindriye
@Footnote: 1 Ma. phusitānaṃ. 2 Ma. evameva. evamuparipi. 3 Ma. bhagavato. 4 Ma. caritaṃ.
Svākāre     dvākāre    suviññāpaye    duviññāpaye    bhabbābhabbe
satte  pajānāti  sadevako  loko  samārako  sabrahmako sassamaṇabrāhmaṇī
pajā   sadevamanussā   antobuddhañāṇe   parivattati   yathā   ye   keci
macchakacchapā    antamaso    timitimiṅgalaṃ    upādāya    antomahāsamudde
parivattanti    evamevaṃ    sadevako    loko    samārako   sabrahmako
sassamaṇabrāhmaṇī       pajā       sadevamanussā       antobuddhañāṇe
parivattati   yathā   ye   keci   pakkhino   antamaso   garuḷaṃ  venateyyaṃ
upādāya ākāsassa padese parivattanti
     {669.4}  evamevaṃ  yepi te sārīputta sattā paññavanto 1- tepi
buddhañāṇassa   padese   parivattanti   buddhañāṇaṃ  devamanussānaṃ  pañhaṃ  2-
pharitvā   atighaṃsitvā   tiṭṭhati  yepi  te  khattiyapaṇḍitā  brāhmaṇapaṇḍitā
gahapatipaṇḍitā   samaṇapaṇḍitā   nipuṇā   kataparappavādā  bālavedhirūpā  3-
te   4-   bhindantā  paññā  5-  caranti  paññāgatena  diṭṭhigatāni  te
pañhañca   6-   abhisaṅkharitvā   tathāgataṃ  upasaṅkamitvā  pucchanti  guḷhāni
ca  paṭicchannāni  ca  kathitā  vissajjitā  ca  7- te pañhā ca 8- bhagavatā
honti   niddiṭṭhikāraṇā  9-  upakkhittakā  10-  ca  11-  te  bhagavato
sampajjanti   atha   kho  bhagavā  12-  tattha  abhirocati  yadidaṃ  paññāyāti
aggo     assāmantapañño     assāmantapaññatāya    saṃvattantīti    ayaṃ
assāmantapaññā.
@Footnote: 1 Sī. sammappaññāya. Ma. sārīputtasamā paññāya. 2 Ma. Yu. paññaṃ.
@3 Ma. Yu. vāla .... 4 Ma. vo. 5 Ma. Yu. paññe. 6 Ma. Yu. pañhaṃ.
@7 Yu. va. 8 Ma. Yu. casaddo natthi. 9 Ma. Yu. niddiṭaṭhakāraṇā. 10 Sī.
@dakkhittabhāvato. 11 Yu. casaddo natthi. 12 Yu. bhagavāva.



             The Pali Tipitaka in Roman Character Volume 31 page 574-578. https://84000.org/tipitaka/read/roman_item.php?book=31&item=669&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=669&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=669&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=669&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=669              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]