ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [702]   Kathañca   bhikkhave   bhikkhu  sīlaṃ  nissāya  sīle  patiṭṭhāya
ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bhāveti  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaroti .
Idha   bhikkhave   bhikkhu   sammādiṭṭhiṃ   bhāveti   vivekanissitaṃ  virāganissitaṃ
@Footnote: 1 Sī. Yu. bahulakaraṇīyātipi bahukaraṇīyātipi pāṭho. 2 Ma. kariyanti. evamuparipi.
Nissitaṃ     nirodhanissitaṃ     vossaggapariṇāmiṃ    sammāsaṅkappaṃ    bhāveti
sammāvācaṃ    bhāveti   sammākammantaṃ   bhāveti   sammāājīvaṃ   bhāveti
sammāvāyāmaṃ      bhāveti      sammāsatiṃ     bhāveti     sammāsamādhiṃ
bhāveti    vivekanissitaṃ    virāganissitaṃ    nirodhanissitaṃ   vossaggapariṇāmiṃ
evaṃ   kho   bhikkhave   bhikkhu   sīlaṃ   nissāya   sīle   patiṭṭhāya  ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti.
     {702.1}  Seyyathāpi  bhikkhave  yepime  1- vījagāmabhūtagāmā vuḍḍhiṃ
virūḷhiṃ  vepullaṃ  āpajjanti  sabbe  te  paṭhaviṃ  nissāya  paṭhaviyaṃ patiṭṭhāya
evamete    vījagāmabhūtagāmā    vuḍḍhiṃ    virūḷhiṃ   vepullaṃ   āpajjanti
evameva   kho   bhikkhave   bhikkhu   sīlaṃ  nissāya  sīle  patiṭṭhāya  ariyaṃ
aṭṭhaṅgikaṃ   maggaṃ   bhāvento   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bahulīkaronto
vuḍḍhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu.



             The Pali Tipitaka in Roman Character Volume 31 page 607-608. https://84000.org/tipitaka/read/roman_item.php?book=31&item=702&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=702&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=702&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=702&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=702              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]