ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
                  Paññāvagge vipassanākathā
                    sāvatthīparipuṇṇanidānaṃ
     [731]  .pe.  So  vata  bhikkhave  bhikkhu  kañci  saṅkhāraṃ  niccato
samanupassanto    anulomikāya   khantiyā   samannāgato   bhavissatīti   netaṃ
ṭhānaṃ    vijjati    anulomikāya   khantiyā   asamannāgato   sammattaniyāmaṃ
okkamissatīti    netaṃ    ṭhānaṃ   vijjati   sammattaniyāmaṃ   anokkamamāno
sotāpattiphalaṃ  vā  sakadāgāmiphalaṃ  vā  anāgāmiphalaṃ  vā  arahattaphalaṃ  1-
vā  sacchikarissatīti  netaṃ  ṭhānaṃ  vijjati so vata bhikkhave bhikkhu sabbasaṅkhāre
aniccato     samanupassanto     anulomikāya     khantiyā    samannāgato
bhavissatīti    ṭhānametaṃ    vijjati    anulomikāya   khantiyā   samannāgato
sammattaniyāmaṃ     okkamissatīti     ṭhānametaṃ    vijjati    sammattaniyāmaṃ
okkamamāno    sotāpattiphalaṃ   vā   sakadāgāmiphalaṃ   vā   anāgāmiphalaṃ
vā arahattaphalaṃ vā sacchikarissatīti ṭhānametaṃ vijjati.
     [732]  So  vata  bhikkhave  bhikkhu kañci saṅkhāraṃ sukhato samanupassanto
anulomikāya   khantiyā   samannāgato   bhavissatīti   netaṃ   ṭhānaṃ   vijjati
anulomikāya        khantiyā        asamannāgato        sammattaniyāmaṃ
@Footnote: 1 Ma. arahattaṃ. evamuparipi.
Okkamissatīti    netaṃ    ṭhānaṃ   vijjati   sammattaniyāmaṃ   anokkamamāno
sotāpattiphalaṃ   vā   sakadāgāmiphalaṃ   vā   anāgāmiphalaṃ  vā  arahattaphalaṃ
vā  sacchikarissatīti  netaṃ  ṭhānaṃ  vijjati so vata bhikkhave bhikkhu sabbasaṅkhāre
dukkhato     samanupassanto     anulomikāya     khantiyā     samannāgato
bhavissatīti    ṭhānametaṃ    vijjati   anulomikāya    khantiyā   samannāgato
sammattaniyāmaṃ     okkamissatīti     ṭhānametaṃ    vijjati    sammattaniyāmaṃ
okkamamāno    sotāpattiphalaṃ   vā   sakadāgāmiphalaṃ   vā   anāgāmiphalaṃ
vā arahattaphalaṃ vā sacchikarissatīti ṭhānametaṃ vijjati.
     [733]  So  vata  bhikkhave  bhikkhu  kañci dhammaṃ attato samanupassanto
anulomikāya   khantiyā   samannāgato   bhavissatīti   netaṃ   ṭhānaṃ   vijjati
anulomikāya    khantiyā    asamannāgato    sammattaniyāmaṃ   okkamissatīti
netaṃ    ṭhānaṃ    vijjati   sammattaniyāmaṃ   anokkamamāno   sotāpattiphalaṃ
vā  sakadāgāmiphalaṃ  vā  anāgāmiphalaṃ  vā  arahattaphalaṃ  vā  sacchikarissatīti
netaṃ  ṭhānaṃ  vijjati  so  vata  bhikkhave  bhikkhu  kañci  dhammaṃ  1- anattato
samanupassanto     anulomikāya     khantiyā     samannāgato    bhavissatīti
ṭhānametaṃ   vijjati   anulomikāya   khantiyā   samannāgato   sammattaniyāmaṃ
okkamissatīti     ṭhānametaṃ     vijjati    sammattaniyāmaṃ    okkamamāno
sotāpattiphalaṃ     vā     sakadāgāmiphalaṃ     vā    anāgāmiphalaṃ    vā
arahattaphalaṃ vā sacchikarissatīti ṭhānametaṃ vijjati.
     [734]  So  vata  bhikkhave  bhikkhu  nibbānaṃ  dukkhato  samanupassanto
@Footnote: 1 Ma. sabbadhamme.
Anulomikāya     khantiyā     samannāgato    bhavissatīti    netaṃ    ṭhānaṃ
vijjati     anulomikāya     khantiyā     asamannāgato     sammattaniyāmaṃ
okkamissatīti    netaṃ    ṭhānaṃ   vijjati   sammattaniyāmaṃ   anokkamamāno
sotāpattiphalaṃ   vā   sakadāgāmiphalaṃ   vā   anāgāmiphalaṃ  vā  arahattaphalaṃ
vā  sacchikarissatīti  netaṃ  ṭhānaṃ  vijjati  so  vata  bhikkhave  bhikkhu nibbānaṃ
sukhato      samanupassanto     anulomikāya     khantiyā     samannāgato
bhavissatīti    ṭhānametaṃ    vijjati    anulomikāya   khantiyā   samannāgato
sammattaniyāmaṃ     okkamissatīti     ṭhānametaṃ    vijjati    sammattaniyāmaṃ
okkamamāno    sotāpattiphalaṃ   vā   sakadāgāmiphalaṃ   vā   anāgāmiphalaṃ
vā arahattaphalaṃ vā sacchikarissatīti ṭhānametaṃ vijjati.
     [735]   Katihākārehi   anulomikaṃ   khantiṃ  paṭilabhati  katihākārehi
sammattaniyāmaṃ    okkamati    .    cattārīsāya   ākārehi   anulomikaṃ
khantiṃ paṭilabhati cattārīsāya ākārehi sammattaniyāmaṃ okkamati.
     {735.1}     Katamehi   cattārīsāya  ākārehi  anulomikaṃ  khantiṃ
paṭilabhati   katamehi   cattārīsāya  ākārehi  sammattaniyāmaṃ  okkamati .
Pañcakkhandhe   aniccato   dukkhato   rogato   gaṇḍato   sallato  aghato
ābādhato   parato   palokato   ītito   upaddavato  bhayato  upasaggato
calato   pabhaṅgato   1-  addhuvato  attāṇato  2-  aleṇato  asaraṇato
@Footnote: 1 Sī. Ma. pabhaṅgutoti vā pabhaṅgatoti vā likhitaṃ. 2 Ma. Yu. atāṇato. evamuparipi.
Rittato    tucchato   suññato   anattato   ādīnavato   vipariṇāmadhammato
asārakato  aghamūlato  vadhakato  vibhavato  sāsavato  saṅkhatato  mārāmisato
jātidhammato    jarādhammato    byādhidhammato   maraṇadhammato   sokadhammato
paridevadhammato     upāyāsadhammato     saṅkilesikadhammato    pañcakkhandhe
aniccato     passanto     anulomikaṃ     khantiṃ     paṭilabhati    pañcannaṃ
khandhānaṃ    nirodho    niccaṃ    nibbānanti    passanto    sammattaniyāmaṃ
okkamati     pañcakkhandhe    dukkhato    passanto    anulomikaṃ    khantiṃ
paṭilabhati    pañcannaṃ    khandhānaṃ   nirodho   sukhaṃ   nibbānanti   passanto
sammattaniyāmaṃ okkamati
     {735.2}   pañcakkhandhe   rogato   passanto   anulomikaṃ   khantiṃ
paṭilabhati   pañcannaṃ   khandhānaṃ   nirodho   ārogyaṃ  nibbānanti  passanto
sammattaniyāmaṃ   okkamati   pañcakkhandhe   gaṇḍato   passanto   anulomikaṃ
khantiṃ   paṭilabhati   pañcannaṃ   khandhānaṃ   nirodho  nigaṇḍo  1-  nibbānanti
passanto   sammattaniyāmaṃ   okkamati   pañcakkhandhe   sallato   passanto
anulomikaṃ  khantiṃ  paṭilabhati  pañcannaṃ  khandhānaṃ  nirodho nisallaṃ 2- nibbānanti
passanto    sammattaniyāmaṃ   okkamati   pañcakkhandhe   aghato   passanto
anulomikaṃ   khantiṃ  paṭilabhati  pañcannaṃ  khandhānaṃ  nirodho  anagho  nibbānanti
passanto   sammattaniyāmaṃ   okkamati   pañcakkhandhe  ābādhato  passanto
anulomikaṃ    khantiṃ   paṭilabhati   pañcannaṃ   khandhānaṃ   nirodho   anābādho
@Footnote: 1 Sī. Ma. Yu. agaṇḍaṃ. 2 Ma. visallaṃ.
Nibbānanti     passanto     sammattaniyāmaṃ     okkamati    pañcakkhandhe
parato    passanto    anulomikaṃ    khantiṃ   paṭilabhati   pañcannaṃ   khandhānaṃ
nirodho     aparappaccayaṃ     nibbānanti     passanto     sammattaniyāmaṃ
okkamati    pañcakkhandhe    palokato    passanto    anulomikaṃ    khantiṃ
paṭilabhati    pañcannaṃ    khandhānaṃ    nirodho   appalokadhammo   nibbānanti
passanto    sammattaniyāmaṃ   okkamati   pañcakkhandhe   ītito   passanto
anulomikaṃ    khantiṃ    paṭilabhati    pañcannaṃ    khandhānaṃ   nirodho   anītikaṃ
nibbānanti     passanto     sammattaniyāmaṃ     okkamati    pañcakkhandhe
upaddavato   passanto   anulomikaṃ   khantiṃ   paṭilabhati   pañcannaṃ   khandhānaṃ
nirodho anupaddavaṃ nibbānanti passanto sammattaniyāmaṃ okkamati
     {735.3}  pañcakkhandhe  bhayato  passanto  anulomikaṃ  khantiṃ paṭilabhati
pañcannaṃ   khandhānaṃ   nirodho   abhayaṃ  nibbānanti  passanto  sammattaniyāmaṃ
okkamati   pañcakkhandhe   upasaggato  passanto  anulomikaṃ  khantiṃ  paṭilabhati
pañcannaṃ     khandhānaṃ    nirodho    anupasaggaṃ    nibbānanti    passanto
sammattaniyāmaṃ    okkamati   pañcakkhandhe   calato   passanto   anulomikaṃ
khantiṃ   paṭilabhati   pañcannaṃ  khandhānaṃ  nirodho  acalaṃ  nibbānanti  passanto
sammattaniyāmaṃ     okkamati     pañcakkhandhe     pabhaṅgato     passanto
anulomikaṃ    khantiṃ    paṭilabhati   pañcannaṃ   khandhānaṃ   nirodho   appabhaṅgaṃ
nibbānanti     passanto     sammattaniyāmaṃ     okkamati    pañcakkhandhe
addhuvato     passanto     anulomikaṃ     khantiṃ     paṭilabhati    pañcannaṃ
Khandhānaṃ     nirodho    dhuvaṃ    nibbānanti    passanto    sammattaniyāmaṃ
okkamati    pañcakkhandhe    attāṇato    passanto    anulomikaṃ   khantiṃ
paṭilabhati    pañcannaṃ   khandhānaṃ   nirodho   tāṇaṃ   nibbānanti   passanto
sammattaniyāmaṃ     okkamati     pañcakkhandhe     aleṇato     passanto
anulomikaṃ    khantiṃ    paṭilabhati    pañcannaṃ    khandhānaṃ    nirodho   leṇaṃ
nibbānanti     passanto     sammattaniyāmaṃ     okkamati    pañcakkhandhe
asaraṇato    passanto   anulomikaṃ   khantiṃ   paṭilabhati   pañcannaṃ   khandhānaṃ
nirodho    saraṇaṃ    nibbānanti    passanto    sammattaniyāmaṃ   okkamati
pañcakkhandhe rittato passanto anulomikaṃ khantiṃ paṭilabhati
     {735.4}  pañcannaṃ  khandhānaṃ  nirodho  arittaṃ  nibbānanti passanto
sammattaniyāmaṃ   okkamati   pañcakkhandhe   tucchato   passanto   anulomikaṃ
khantiṃ    paṭilabhati    pañcannaṃ    khandhānaṃ   nirodho   atucchaṃ   nibbānanti
passanto      sammattaniyāmaṃ     okkamati     pañcakkhandhe     suññato
passanto    anulomikaṃ    khantiṃ   paṭilabhati   pañcannaṃ   khandhānaṃ   nirodho
paramaṃ     suññaṃ    nibbānanti    passanto    sammattaniyāmaṃ    okkamati
pañcakkhandhe     anattato    passanto    anulomikaṃ    khantiṃ    paṭilabhati
pañcannaṃ     khandhānaṃ     nirodho    paramaṭṭhaṃ    nibbānanti    passanto
sammattaniyāmaṃ   okkamati   pañcakkhandhe   ādīnavato  passanto  anulomikaṃ
khantiṃ    paṭilabhati   pañcannaṃ   khandhānaṃ   nirodho   anādīnavaṃ   nibbānanti
passanto    sammattaniyāmaṃ    okkamati    pañcakkhandhe   vipariṇāmadhammato
Passanto     anulomikaṃ     khantiṃ     paṭilabhati     pañcannaṃ     khandhānaṃ
nirodho     avipariṇāmadhammaṃ     nibbānanti    passanto    sammattaniyāmaṃ
okkamati    pañcakkhandhe    asārakato    passanto    anulomikaṃ   khantiṃ
paṭilabhati    pañcannaṃ   khandhānaṃ   nirodho   sāraṃ   nibbānanti   passanto
sammattaniyāmaṃ     okkamati     pañcakkhandhe     aghamūlato     passanto
anulomikaṃ    khantiṃ    paṭilabhati    pañcannaṃ   khandhānaṃ   nirodho   anaghamūlaṃ
nibbānanti     passanto     sammattaniyāmaṃ     okkamati    pañcakkhandhe
vadhakato    passanto    anulomikaṃ   khantiṃ   paṭilabhati   pañcannaṃ   khandhānaṃ
nirodho avadhakaṃ nibbānanti passanto sammattaniyāmaṃ okkamati
     {735.5}  pañcakkhandhe  vibhavato  passanto  anulomikaṃ khantiṃ paṭilabhati
pañcannaṃ   khandhānaṃ   nirodho  avibhavaṃ  nibbānanti  passanto  sammattaniyāmaṃ
okkamati   pañcakkhandhe   sāsavato   passanto  anulomikaṃ  khantiṃ  paṭilabhati
pañcannaṃ   khandhānaṃ  nirodho  anāsavaṃ  nibbānanti  passanto  sammattaniyāmaṃ
okkamati   pañcakkhandhe   saṅkhatato   passanto  anulomikaṃ  khantiṃ  paṭilabhati
pañcannaṃ   khandhānaṃ  nirodho  asaṅkhataṃ  nibbānanti  passanto  sammattaniyāmaṃ
okkamati   pañcakkhandhe  mārāmisato  passanto  anulomikaṃ  khantiṃ  paṭilabhati
pañcannaṃ   khandhānaṃ  nirodho  nirāmisaṃ  nibbānanti  passanto  sammattaniyāmaṃ
okkamati    pañcakkhandhe    jātidhammato    passanto   anulomikaṃ   khantiṃ
paṭilabhati   pañcannaṃ   khandhānaṃ   nirodho   ajātaṃ   nibbānanti   passanto
Sammattaniyāmaṃ     okkamati     pañcakkhandhe    jarādhammato    passanto
anulomikaṃ    khantiṃ    paṭilabhati    pañcannaṃ    khandhānaṃ    nirodho   ajaraṃ
nibbānanti     passanto     sammattaniyāmaṃ     okkamati    pañcakkhandhe
byādhidhammato     passanto    anulomikaṃ    khantiṃ    paṭilabhati    pañcannaṃ
khandhānaṃ     nirodho     abyādhidhammaṃ    1-    nibbānanti    passanto
sammattaniyāmaṃ     okkamati     pañcakkhandhe    maraṇadhammato    passanto
anulomikaṃ    khantiṃ    paṭilabhati    pañcannaṃ    khandhānaṃ    nirodho   amataṃ
nibbānanti passanto sammattaniyāmaṃ okkamati
     {735.6}   pañcakkhandhe   sokadhammato  passanto  anulomikaṃ  khantiṃ
paṭilabhati   pañcannaṃ   khandhānaṃ   nirodho   asokaṃ   nibbānanti   passanto
sammattaniyāmaṃ    okkamati    pañcakkhandhe    paridevadhammato    passanto
anulomikaṃ  khantiṃ  paṭilabhati  pañcannaṃ  khandhānaṃ  nirodho  aparidevaṃ nibbānanti
passanto    sammattaniyāmaṃ    okkamati    pañcakkhandhe   upāyāsadhammato
passanto  anulomikaṃ  khantiṃ  paṭilabhati  pañcannaṃ  khandhānaṃ  nirodho anupāyāsaṃ
nibbānanti     passanto     sammattaniyāmaṃ     okkamati    pañcakkhandhe
saṅkilesikadhammato    passanto    anulomikaṃ    khantiṃ   paṭilabhati   pañcannaṃ
khandhānaṃ    nirodho   asaṅkiliṭṭhaṃ   nibbānanti   passanto   sammattaniyāmaṃ
okkamati.
     [736] Aniccatoti aniccānupassanā.
                     Dukkhatoti dukkhānupassanā.
@Footnote: 1 Ma. Yu. abyādhi.
                     Rogatoti dukkhānupassanā.
                     Gaṇḍatoti dukkhānupassanā.
                     Sallatoti dukkhānupassanā.
                     Aghatoti dukkhānupassanā.
                     Ābādhatoti dukkhānupassanā.
                     Paratoti  anattānupassanā.
                     Palokatoti anattānupassanā.
                     Ītitoti dukkhānupassanā.
                     Upaddavatoti dukkhānupassanā.
                     Bhayatoti dukkhānupassanā.
                     Upasaggatoti dukkhānupassanā.
                     Calatoti aniccānupassanā.
                     Pabhaṅgatoti aniccānupassanā.
                     Addhuvatoti aniccānupassanā.
                     Attāṇatoti dukkhānupassanā.
                     Aleṇatoti dukkhānupassanā.
                     Asaraṇatoti dukkhānupassanā.
                     Rittatoti dukkhānupassanā.
                     Tucchatoti anattānupassanā.
                     Suññatoti anattānupassanā.
                     Anattatoti anattānupassanā.
                     Ādīnavatoti dukkhānupassanā.
                     Vipariṇāmadhammatoti aniccānupassanā.
                     Asārakatoti anattānupassanā.
                     Aghamūlatoti dukkhānupassanā.
                     Vadhakatoti dukkhānupassanā.
                     Vibhavatoti aniccānupassanā.
                     Sāsavatoti dukkhānupassanā.
                     Saṅkhatatoti aniccānupassanā.
                     Mārāmisatoti dukkhānupassanā.
                     Jātidhammatoti dukkhānupassanā.
                     Jarādhammatoti dukkhānupassanā.
                     Byādhidhammatoti dukkhānupassanā.
                     Maraṇadhammatoti aniccānupassanā.
                     Sokadhammatoti dukkhānupassanā.
                     Paridevadhammatoti dukkhānupassanā.
                     Upāyāsadhammatoti dukkhānupassanā.
                     Saṅkilesadhammatoti dukkhānupassanā.
     {736.1}  Imehi  cattārīsāya  ākārehi  anulomikaṃ khantiṃ paṭilabhati
imehi cattārīsāya ākārehi sammattaniyāmaṃ okkamati.
     {736.2}  Imehi cattārīsāya ākārehi anulomikaṃ khantiṃ paṭilabhantassa
imehi    cattārīsāya   ākārehi   sammattaniyāmaṃ   okkamantassa   kati
aniccānupassanā kati dukkhānupassanā kati anattānupassanā.
         Pañcavīsati anattānupassanā     paññāsaṃ aniccānupassanā
         sataṃ pañcavīsatiñceva yāni      dukkhe pavuccareti.
                    Vipassanākathā niṭṭhitā.
                           -----------------



             The Pali Tipitaka in Roman Character Volume 31 page 627-637. https://84000.org/tipitaka/read/roman_item.php?book=31&item=731&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=731&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=731&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=731&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=731              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]