ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [734]  So  vata  bhikkhave  bhikkhu  nibbānaṃ  dukkhato  samanupassanto
@Footnote: 1 Ma. sabbadhamme.

--------------------------------------------------------------------------------------------- page629.

Anulomikāya khantiyā samannāgato bhavissatīti netaṃ ṭhānaṃ vijjati anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamissatīti netaṃ ṭhānaṃ vijjati sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaphalaṃ vā sacchikarissatīti netaṃ ṭhānaṃ vijjati so vata bhikkhave bhikkhu nibbānaṃ sukhato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti ṭhānametaṃ vijjati anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamissatīti ṭhānametaṃ vijjati sammattaniyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaphalaṃ vā sacchikarissatīti ṭhānametaṃ vijjati. [735] Katihākārehi anulomikaṃ khantiṃ paṭilabhati katihākārehi sammattaniyāmaṃ okkamati . cattārīsāya ākārehi anulomikaṃ khantiṃ paṭilabhati cattārīsāya ākārehi sammattaniyāmaṃ okkamati. {735.1} Katamehi cattārīsāya ākārehi anulomikaṃ khantiṃ paṭilabhati katamehi cattārīsāya ākārehi sammattaniyāmaṃ okkamati . Pañcakkhandhe aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upasaggato calato pabhaṅgato 1- addhuvato attāṇato 2- aleṇato asaraṇato @Footnote: 1 Sī. Ma. pabhaṅgutoti vā pabhaṅgatoti vā likhitaṃ. 2 Ma. Yu. atāṇato. evamuparipi.

--------------------------------------------------------------------------------------------- page630.

Rittato tucchato suññato anattato ādīnavato vipariṇāmadhammato asārakato aghamūlato vadhakato vibhavato sāsavato saṅkhatato mārāmisato jātidhammato jarādhammato byādhidhammato maraṇadhammato sokadhammato paridevadhammato upāyāsadhammato saṅkilesikadhammato pañcakkhandhe aniccato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho niccaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe dukkhato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho sukhaṃ nibbānanti passanto sammattaniyāmaṃ okkamati {735.2} pañcakkhandhe rogato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho ārogyaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe gaṇḍato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho nigaṇḍo 1- nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe sallato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho nisallaṃ 2- nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe aghato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho anagho nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe ābādhato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho anābādho @Footnote: 1 Sī. Ma. Yu. agaṇḍaṃ. 2 Ma. visallaṃ.

--------------------------------------------------------------------------------------------- page631.

Nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe parato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho aparappaccayaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe palokato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho appalokadhammo nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe ītito passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho anītikaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe upaddavato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho anupaddavaṃ nibbānanti passanto sammattaniyāmaṃ okkamati {735.3} pañcakkhandhe bhayato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho abhayaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe upasaggato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho anupasaggaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe calato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho acalaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe pabhaṅgato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho appabhaṅgaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe addhuvato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ

--------------------------------------------------------------------------------------------- page632.

Khandhānaṃ nirodho dhuvaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe attāṇato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho tāṇaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe aleṇato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho leṇaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe asaraṇato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho saraṇaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe rittato passanto anulomikaṃ khantiṃ paṭilabhati {735.4} pañcannaṃ khandhānaṃ nirodho arittaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe tucchato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho atucchaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe suññato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho paramaṃ suññaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe anattato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho paramaṭṭhaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe ādīnavato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho anādīnavaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe vipariṇāmadhammato

--------------------------------------------------------------------------------------------- page633.

Passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho avipariṇāmadhammaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe asārakato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho sāraṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe aghamūlato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho anaghamūlaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe vadhakato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho avadhakaṃ nibbānanti passanto sammattaniyāmaṃ okkamati {735.5} pañcakkhandhe vibhavato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho avibhavaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe sāsavato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho anāsavaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe saṅkhatato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho asaṅkhataṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe mārāmisato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho nirāmisaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe jātidhammato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho ajātaṃ nibbānanti passanto

--------------------------------------------------------------------------------------------- page634.

Sammattaniyāmaṃ okkamati pañcakkhandhe jarādhammato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho ajaraṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe byādhidhammato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho abyādhidhammaṃ 1- nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe maraṇadhammato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho amataṃ nibbānanti passanto sammattaniyāmaṃ okkamati {735.6} pañcakkhandhe sokadhammato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho asokaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe paridevadhammato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho aparidevaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe upāyāsadhammato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho anupāyāsaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe saṅkilesikadhammato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho asaṅkiliṭṭhaṃ nibbānanti passanto sammattaniyāmaṃ okkamati. [736] Aniccatoti aniccānupassanā. Dukkhatoti dukkhānupassanā. @Footnote: 1 Ma. Yu. abyādhi.

--------------------------------------------------------------------------------------------- page635.

Rogatoti dukkhānupassanā. Gaṇḍatoti dukkhānupassanā. Sallatoti dukkhānupassanā. Aghatoti dukkhānupassanā. Ābādhatoti dukkhānupassanā. Paratoti anattānupassanā. Palokatoti anattānupassanā. Ītitoti dukkhānupassanā. Upaddavatoti dukkhānupassanā. Bhayatoti dukkhānupassanā. Upasaggatoti dukkhānupassanā. Calatoti aniccānupassanā. Pabhaṅgatoti aniccānupassanā. Addhuvatoti aniccānupassanā. Attāṇatoti dukkhānupassanā. Aleṇatoti dukkhānupassanā. Asaraṇatoti dukkhānupassanā. Rittatoti dukkhānupassanā. Tucchatoti anattānupassanā. Suññatoti anattānupassanā.

--------------------------------------------------------------------------------------------- page636.

Anattatoti anattānupassanā. Ādīnavatoti dukkhānupassanā. Vipariṇāmadhammatoti aniccānupassanā. Asārakatoti anattānupassanā. Aghamūlatoti dukkhānupassanā. Vadhakatoti dukkhānupassanā. Vibhavatoti aniccānupassanā. Sāsavatoti dukkhānupassanā. Saṅkhatatoti aniccānupassanā. Mārāmisatoti dukkhānupassanā. Jātidhammatoti dukkhānupassanā. Jarādhammatoti dukkhānupassanā. Byādhidhammatoti dukkhānupassanā. Maraṇadhammatoti aniccānupassanā. Sokadhammatoti dukkhānupassanā. Paridevadhammatoti dukkhānupassanā. Upāyāsadhammatoti dukkhānupassanā. Saṅkilesadhammatoti dukkhānupassanā. {736.1} Imehi cattārīsāya ākārehi anulomikaṃ khantiṃ paṭilabhati imehi cattārīsāya ākārehi sammattaniyāmaṃ okkamati.

--------------------------------------------------------------------------------------------- page637.

{736.2} Imehi cattārīsāya ākārehi anulomikaṃ khantiṃ paṭilabhantassa imehi cattārīsāya ākārehi sammattaniyāmaṃ okkamantassa kati aniccānupassanā kati dukkhānupassanā kati anattānupassanā. Pañcavīsati anattānupassanā paññāsaṃ aniccānupassanā sataṃ pañcavīsatiñceva yāni dukkhe pavuccareti. Vipassanākathā niṭṭhitā. ----------------- Paññāvagge mātikakathā [737] Nicchāto muccatīti 1- vimokkho vijjāvimutti adhisīlaṃ adhicittaṃ adhipaññā passaddhi ñāṇaṃ dassanaṃ suddhi 2- nekkhammaṃ nissaraṇaṃ paviveko vossaggo cariyā jhānavimokkho bhāvanādhiṭṭhānajīvitaṃ 3-. {737.1} Nicchātoti nekkhammena kāmacchandato nicchāto abyāpādena byāpādato nicchāto .pe. paṭhamajjhānena nīvaraṇehi nicchāto .pe. Arahattamaggena sabbakilesehi nicchāto muccati 4-. {737.2} Vimokkhoti nekkhammena kāmacchandato muccatīti vimokkho abyāpādena byāpādato muccatīti vimokkho .pe. paṭhamajjhānena nīvaraṇehi muccatīti vimokkho .pe. arahattamaggena @Footnote: 1 Sī. Ma. - mokkho vimokkho. evamuparipi. niccato vimuttīti. @2 Ma. Yu. visuddhi. 3 Ma. Yu. bhāvanā adhiṭṭhānaṃ jīvitaṃ. 4 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page638.

Sabbakilesehi muccatīti vimokkho. {737.3} Vijjāvimuttīti nekkhammaṃ vijjatīti vijjā kāmacchandato muccatīti vimutti vijjanto muccati muccanto vijjatīti vijjāvimutti abyāpādaṃ 1- vijjatīti vijjā byāpādato muccatīti vimutti vijjanto muccati muccanto vijjatīti vijjāvimutti .pe. Arahattamaggo vijjatīti vijjā sabbakilesehi muccatīti vimutti vijjanto muccati muccanto vijjatīti vijjāvimutti. [738] Adhisīlaṃ adhicittaṃ adhipaññāti nekkhammena kāmacchandaṃ saṃvaraṭṭhena sīlavisuddhi avikkhepaṭṭhena cittavisuddhi dassanaṭṭhena diṭṭhivisuddhi yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā abyāpādena byāpādaṃ saṃvaraṭṭhena sīlavisuddhi .pe. arahattamaggena sabbakilese saṃvaraṭṭhena sīlavisuddhi avikkhepaṭṭhena cittavisuddhi dassanaṭṭhena diṭṭhivisuddhi yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā. [739] Passaddhīti nekkhammena kāmacchandaṃ paṭippassambheti abyāpādena byāpādaṃ paṭippassambheti .pe. arahattamaggena sabbakilese paṭippassambheti. {739.1} Ñāṇanti kāmacchandassa pahīnattā nekkhammaṃ ñātaṭṭhena @Footnote: 1 Ma. Yu. abyāpādo.

--------------------------------------------------------------------------------------------- page639.

Ñāṇaṃ byāpādassa pahīnattā abyāpādo ñātaṭṭhena ñāṇaṃ .pe. Sabbakilesānaṃ pahīnattā arahattamaggo ñātaṭṭhena ñāṇaṃ. {739.2} Dassananti kāmacchandassa pahīnattā nekkhammaṃ diṭṭhattā dassanaṃ byāpādassa pahīnattā abyāpādo diṭṭhattā dassanaṃ .pe. Sabbakilesānaṃ pahīnattā arahattamaggo diṭṭhattā dassanaṃ. {739.3} Visuddhīti kāmacchandaṃ pajahanto nekkhammena visujjhati byāpādaṃ pajahanto abyāpādena visujjhati .pe. sabbakilese pajahanto arahattamaggena visujjhati. [740] Nekkhammanti kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhammaṃ rūpānametaṃ nissaraṇaṃ yadidaṃ āruppaṃ yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭiccasamuppannaṃ nirodho tassa nekkhammaṃ byāpādassa abyāpādo nekkhammaṃ thīnamiddhassa ālokasaññā nekkhammaṃ .pe.. {740.1} Nissaraṇanti kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhammaṃ rūpānametaṃ nissaraṇaṃ yadidaṃ āruppaṃ yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭiccasamuppannaṃ nirodho tassa nissaraṇaṃ kāmacchandassa nekkhammaṃ nissaraṇaṃ byāpādassa abyāpādo nissaraṇaṃ .pe. Sabbakilesānaṃ arahattamaggo nissaraṇaṃ. {740.2} Pavivekoti kāmacchandassa nekkhammaṃ paviveko byāpādassa abyāpādo paviveko .pe. sabbakilesānaṃ arahattamaggo

--------------------------------------------------------------------------------------------- page640.

Paviveko. {740.3} Vossaggoti nekkhammena kāmacchandaṃ vossajjati abyāpādena byāpādaṃ vossajjati .pe. Arahattamaggena sabbakilese vossajjati. {740.4} Cariyāti kāmacchandaṃ pajahanto nekkhammena carati byāpādaṃ pajahanto abyāpādena carati .pe. Sabbakilese pajahanto arahattamaggena carati. {740.5} Jhānavimokkhoti nekkhammaṃ jāyatīti jhānaṃ kāmacchandaṃ jhāpetīti jhānaṃ jāyanto muccatīti jhānavimokkho jhāpento muccatīti jhānavimokkho jāyantīti dhammā jhāpentīti kilese jāte ca jhāpe ca jānātīti jhānavimokkho abyāpādo jāyatīti jhānaṃ byāpādaṃ jhāpetīti jhānaṃ ālokasaññā jāyatīti jhānaṃ .pe. thīnamiddhaṃ jhāpetīti jhānaṃ .pe. arahattamaggo jāyatīti jhānaṃ sabbakilese jhāpetīti jhānaṃ jāyanto muccatīti jhānavimokkho jhāpento muccatīti jhānavimokkho jāyantīti dhammā jhāpentīti kilese jāte ca jhāpe ca jānātīti jhānavimokkho. [741] Bhāvanādhiṭṭhānajīvitanti kāmacchandaṃ pajahanto nekkhammaṃ bhāvetīti bhāvanāsampanno nekkhammavasena cittaṃ adhiṭṭhātīti adhiṭṭhānasampanno svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno

--------------------------------------------------------------------------------------------- page641.

Samaṃ jīvati no visamaṃ sammā jīvati no micchā visuddhaṃ jīvati no kiliṭṭhanti ājīvasampanno svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno yaññadeva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhūto taṃ kissahetu tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno byāpādaṃ pajahanto abyāpādaṃ bhāvetīti bhāvanāsampanno thīnamiddhaṃ pajahanto ālokasaññaṃ bhāvetīti bhāvanāsampanno uddhaccaṃ pajahanto avikkhepaṃ bhāvetīti bhāvanāsampanno vicikicchaṃ pajahanto dhammavavatthānaṃ bhāvetīti bhāvanāsampanno {741.1} avijjaṃ pajahanto ñāṇaṃ 1- bhāvetīti bhāvanāsampanno aratiṃ pajahanto pāmujjaṃ bhāvetīti bhāvanāsampanno nīvaraṇaṃ 2- pajahanto paṭhamajjhānaṃ bhāvetīti bhāvanāsampanno .pe. sabbakilese pajahanto arahattamaggaṃ bhāvetīti bhāvanāsampanno arahattamaggavasena cittaṃ adhiṭṭhātīti adhiṭṭhānasampanno svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno samaṃ jīvati no visamaṃ sammā jīvati no micchā visuddhaṃ jīvati no kiliṭṭhanti ājīvasampanno svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno yaññadeva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhūto taṃ kissahetu @Footnote: 1 Ma. vijjaṃ. 2 Ma. nīvaraṇe.

--------------------------------------------------------------------------------------------- page642.

Tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampannoti. Mātikakathā niṭṭhitā. Paṭisambhidāpakaraṇaṃ samattaṃ. Tatruddānaṃ bhavati ñāṇaṃ diṭṭhi ca assāsaṃ 1- indriyaṃ vimokkhena pañcamaṃ gatikammaṃ vipallāso maggo maṇḍena 2- te dasa yuganaddhaṃ saccabojjhaṅgā mettā virāgena pañcamaṃ paṭisambhidā dhammacakkaṃ lokuttaraṃ balaṃ suññato te dasa 3- paññā iddhi abhisamayo vivekaṃ cariyena 4- pañcamaṃ pāṭihiriyañca samasīsañca 5- satipaṭṭhānaṃ vipassanā 6- tatiye paññavaggamhi mātikāya ca te dasāti. [7]- Tivaggo yassa vikkhepo 8- paṭisambhidāpakaraṇe anantanayamaggesu gambhīro sāgarūpamo nabhaṃ ca tārakākiṇṇaṃ thūlo jātassaro yathā kathikānaṃ vilāsāya yoginaṃ ñāṇajotananti. Iti paṭisambhidā niṭṭhitā. ------------- @Footnote: 1 Yu. ānāpānaṃ. 2 Yu. maṇḍoti. 3 Ma. ñāṇaṃ ... te dasāti ime pāṭhā @natthi. Yu. te dasāti idaṃ pāṭhadvayaṃ natthi. 4 Ma. Yu. viveko cariyapañcamo. @5 Ma. pāṭihāri samasīsi. Yu. paṭihāriyañca .... 6 Yu. sati vipassanamātikāti. @7 Ma. mahāvaggo yuganaddho paññāvaggo ca nāmako. 8 Ma. tayova vaggo imamhi.


             The Pali Tipitaka in Roman Character Volume 31 page 628-642. https://84000.org/tipitaka/read/roman_item.php?book=31&item=734&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=734&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=734&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=734&items=8&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=734              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]