ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [741]   Bhāvanādhiṭṭhānajīvitanti   kāmacchandaṃ   pajahanto  nekkhammaṃ
bhāvetīti     bhāvanāsampanno     nekkhammavasena    cittaṃ    adhiṭṭhātīti
adhiṭṭhānasampanno    svāyaṃ   evaṃ   bhāvanāsampanno   adhiṭṭhānasampanno
Samaṃ  jīvati  no  visamaṃ  sammā  jīvati  no micchā visuddhaṃ jīvati no kiliṭṭhanti
ājīvasampanno    svāyaṃ    evaṃ    bhāvanāsampanno   adhiṭṭhānasampanno
ājīvasampanno   yaññadeva   parisaṃ   upasaṅkamati   yadi   khattiyaparisaṃ   yadi
brāhmaṇaparisaṃ   yadi   gahapatiparisaṃ   yadi   samaṇaparisaṃ  visārado  upasaṅkamati
amaṅkubhūto  taṃ  kissahetu  tathā  hi  so bhāvanāsampanno adhiṭṭhānasampanno
ājīvasampanno  byāpādaṃ  pajahanto  abyāpādaṃ  bhāvetīti bhāvanāsampanno
thīnamiddhaṃ   pajahanto   ālokasaññaṃ   bhāvetīti   bhāvanāsampanno  uddhaccaṃ
pajahanto   avikkhepaṃ   bhāvetīti   bhāvanāsampanno   vicikicchaṃ   pajahanto
dhammavavatthānaṃ bhāvetīti bhāvanāsampanno
     {741.1}  avijjaṃ  pajahanto  ñāṇaṃ  1-  bhāvetīti bhāvanāsampanno
aratiṃ  pajahanto  pāmujjaṃ  bhāvetīti  bhāvanāsampanno  nīvaraṇaṃ 2- pajahanto
paṭhamajjhānaṃ   bhāvetīti   bhāvanāsampanno   .pe.  sabbakilese  pajahanto
arahattamaggaṃ    bhāvetīti    bhāvanāsampanno    arahattamaggavasena   cittaṃ
adhiṭṭhātīti     adhiṭṭhānasampanno     svāyaṃ    evaṃ    bhāvanāsampanno
adhiṭṭhānasampanno  samaṃ  jīvati  no  visamaṃ  sammā  jīvati  no micchā visuddhaṃ
jīvati   no   kiliṭṭhanti   ājīvasampanno   svāyaṃ  evaṃ  bhāvanāsampanno
adhiṭṭhānasampanno     ājīvasampanno    yaññadeva    parisaṃ    upasaṅkamati
yadi    khattiyaparisaṃ    yadi    brāhmaṇaparisaṃ    yadi    gahapatiparisaṃ    yadi
samaṇaparisaṃ     visārado     upasaṅkamati    amaṅkubhūto    taṃ    kissahetu
@Footnote: 1 Ma. vijjaṃ. 2 Ma. nīvaraṇe.
Tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampannoti.
                      Mātikakathā niṭṭhitā.
                    Paṭisambhidāpakaraṇaṃ samattaṃ.
                       Tatruddānaṃ bhavati
         ñāṇaṃ diṭṭhi ca assāsaṃ 1-        indriyaṃ vimokkhena pañcamaṃ
         gatikammaṃ vipallāso                 maggo maṇḍena 2- te dasa
         yuganaddhaṃ saccabojjhaṅgā          mettā virāgena pañcamaṃ
         paṭisambhidā dhammacakkaṃ             lokuttaraṃ balaṃ suññato te dasa 3-
         paññā iddhi abhisamayo           vivekaṃ cariyena 4- pañcamaṃ
         pāṭihiriyañca samasīsañca 5-     satipaṭṭhānaṃ vipassanā 6-
         tatiye paññavaggamhi               mātikāya ca te dasāti.
                          [7]-
         Tivaggo yassa vikkhepo 8-         paṭisambhidāpakaraṇe
         anantanayamaggesu                    gambhīro sāgarūpamo
         nabhaṃ ca tārakākiṇṇaṃ                thūlo jātassaro yathā
         kathikānaṃ vilāsāya                    yoginaṃ ñāṇajotananti.
                   Iti paṭisambhidā niṭṭhitā.
                            -------------
@Footnote: 1 Yu. ānāpānaṃ. 2 Yu. maṇḍoti. 3 Ma. ñāṇaṃ ... te dasāti ime pāṭhā
@natthi. Yu. te dasāti idaṃ pāṭhadvayaṃ natthi. 4 Ma. Yu. viveko cariyapañcamo.
@5 Ma. pāṭihāri samasīsi. Yu. paṭihāriyañca .... 6 Yu. sati vipassanamātikāti.
@7 Ma. mahāvaggo yuganaddho paññāvaggo ca nāmako. 8 Ma. tayova vaggo imamhi.


             The Pali Tipitaka in Roman Character Volume 31 page 640-642. https://84000.org/tipitaka/read/roman_item.php?book=31&item=741&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=31&item=741&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=741&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=741&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=741              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]