ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [76]    Kathaṃ   āsevanaṭṭhena   bhāvanā   kāmacchandaṃ   pajahanto
nekkhammaṃ   āsevatīti   āsevanaṭṭhena   bhāvanā   byāpādaṃ   pajahanto
abyāpādaṃ   āsevatīti   āsevanaṭṭhena   bhāvanā   .pe.  sabbakilese
pajahanto    arahattamaggaṃ   āsevatīti   āsevanaṭṭhena   bhāvanā   evaṃ
āsevanaṭṭhena    bhāvanā   imā   catasso   bhāvanā   rūpaṃ   passanto
bhāveti    vedanaṃ    passanto    bhāveti   saññaṃ   passanto   bhāveti
saṅkhāre   passanto  bhāveti  viññāṇaṃ  passanto  bhāveti  cakkhuṃ  .pe.
Jarāmaraṇaṃ      amatogadhaṃ     nibbānaṃ     pariyosānaṭṭhena     passanto
bhāveti   ye  ye  dhammā  bhāvitā  honti  te  te  dhammā  ekarasā
honti    taṃ    ñātaṭṭhena    ñāṇaṃ    pajānanaṭṭhena    paññā    tena
vuccati    ime    dhammā    bhāvetabbāti    sotāvadhānaṃ    taṃpajānanā
Paññā sutamaye ñāṇaṃ.
                     Catutthabhāṇavāraṃ.
     [77]  Kathaṃ  ime  dhammā  sacchikātabbāti  sotāvadhānaṃ  taṃpajānanā
paññā    sutamaye    ñāṇaṃ    eko   dhammo   sacchikātabbo   akuppā
cetovimutti   dve   dhammā  sacchikātabbā  vijjā  ca  vimutti  ca  tayo
dhammā   sacchikātabbā   tisso   vijjā  cattāro  dhammā  sacchikātabbā
cattāri     sāmaññaphalāni     pañca    dhammā    sacchikātabbā    pañca
dhammakkhandhā   cha   dhammā   sacchikātabbā   cha   abhiññā   satta  dhammā
sacchikātabbā    satta    khīṇāsavabalāni    aṭṭha   dhammā   sacchikātabbā
aṭṭha    vimokkhā   nava   dhammā   sacchikātabbā   nava   anupubbanirodhā
dasa dhammā sacchikātabbā dasa asekkhā dhammā.



             The Pali Tipitaka in Roman Character Volume 31 page 49-50. https://84000.org/tipitaka/read/roman_item.php?book=31&item=76&items=2&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=31&item=76&items=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=76&items=2&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=76&items=2&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=76              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]