ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [77]  Kathaṃ  ime  dhammā  sacchikātabbāti  sotāvadhānaṃ  taṃpajānanā
paññā    sutamaye    ñāṇaṃ    eko   dhammo   sacchikātabbo   akuppā
cetovimutti   dve   dhammā  sacchikātabbā  vijjā  ca  vimutti  ca  tayo
dhammā   sacchikātabbā   tisso   vijjā  cattāro  dhammā  sacchikātabbā
cattāri     sāmaññaphalāni     pañca    dhammā    sacchikātabbā    pañca
dhammakkhandhā   cha   dhammā   sacchikātabbā   cha   abhiññā   satta  dhammā
sacchikātabbā    satta    khīṇāsavabalāni    aṭṭha   dhammā   sacchikātabbā
aṭṭha    vimokkhā   nava   dhammā   sacchikātabbā   nava   anupubbanirodhā
dasa dhammā sacchikātabbā dasa asekkhā dhammā.
     [78]    Sabbaṃ   bhikkhave   sacchikātabbaṃ   kiñca   bhikkhave   sabbaṃ
sacchikātabbaṃ    cakkhuṃ    bhikkhave    sacchikātabbaṃ    rūpā   sacchikātabbā
cakkhuviññāṇaṃ     sacchikātabbaṃ    cakkhusamphasso    sacchikātabbo    yampidaṃ
cakkhusamphassapaccayā    uppajjati    vedayitaṃ    sukhaṃ    vā   dukkhaṃ   vā
adukkhamasukhaṃ    vā    tampi   sacchikātabbaṃ   sotaṃ   sacchikātabbaṃ   saddā
sacchikātabbā    .pe.    ghānaṃ    sacchikātabbaṃ   gandhā   sacchikātabbā
jivhā    sacchikātabbā    rasā   sacchikātabbā   kāyo   sacchikātabbo
phoṭṭhabbā      sacchikātabbā      mano      sacchikātabbo     dhammā
sacchikātabbā       manoviññāṇaṃ       sacchikātabbaṃ       manosamphasso
Sacchikātabbo     yampidaṃ     manosamphassapaccayā    uppajjati    vedayitaṃ
sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi sacchikātabbaṃ.
     {78.1}   Rūpaṃ  passanto  sacchikaroti  vedanaṃ  passanto sacchikaroti
saññaṃ    passanto    sacchikaroti    saṅkhāre    passanto    sacchikaroti
viññāṇaṃ   passanto   sacchikaroti   cakkhuṃ   .pe.   jarāmaraṇaṃ   amatogadhaṃ
nibbānaṃ   pariyosānaṭṭhena   passanto   sacchikaroti   ye   ye   dhammā
sacchikatā   honti  te  te  dhammā  phusitā  1-  honti  taṃ  ñātaṭṭhena
ñāṇaṃ     pajānanaṭṭhena    paññā    tena    vuccati    ime    dhammā
sacchikātabbāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ.
     {78.2}   Kathaṃ ime dhammā hānabhāgiyā ime dhammā ṭhitibhāgiyā ime
dhammā    visesabhāgiyā   ime   dhammā   nibbedhabhāgiyāti   sotāvadhānaṃ
taṃpajānanā     paññā     sutamaye     ñāṇaṃ     paṭhamajjhānassa    lābhiṃ
kāmasahagatā    saññāmanasikārā    samudācaranti    hānabhāgiyo    dhammo
tadanudhammatā    sati    santiṭṭhati    ṭhitibhāgiyo   dhammo   avitakkasahagatā
saññāmanasikārā    samudācaranti   visesabhāgiyo   dhammo   nibbidāsahagatā
saññāmanasikārā      samudācaranti     virāgūpasañhitā     nibbedhabhāgiyo
dhammo     dutiyajjhānassa     lābhiṃ     vitakkasahagatā    saññāmanasikārā
samudācaranti    hānabhāgiyo    dhammo    tadanudhammatā    sati   santiṭṭhati
ṭhitibhāgiyo   dhammo   upekkhāsukhasahagatā   saññāmanasikārā   samudācaranti
@Footnote: 1 Ma. Yu. phassitā.
Visesabhāgiyo    dhammo   nibbidāsahagatā   saññāmanasikārā   samudācaranti
virāgūpasañhitā     nibbedhabhāgiyo     dhammo     tatiyajjhānassa    lābhiṃ
pītisukhasahagatā    saññāmanasikārā    samudācaranti    hānabhāgiyo   dhammo
tadanudhammatā    sati   santiṭṭhati   ṭhitibhāgiyo   dhammo   adukkhamasukhasahagatā
saññāmanasikārā    samudācaranti   visesabhāgiyo   dhammo   nibbidāsahagatā
saññāmanasikārā      samudācaranti     virāgūpasañhitā     nibbedhabhāgiyo
dhammo   catutthajjhānassa   lābhiṃ  upekkhāsukhasahagatā  1-  saññāmanasikārā
samudācaranti hānabhāgiyo dhammo
     {78.3}    tadanudhammatā    sati   santiṭṭhati   ṭhitibhāgiyo   dhammo
ākāsānañcāyatanasahagatā         saññāmanasikārā         samudācaranti
visesabhāgiyo    dhammo   nibbidāsahagatā   saññāmanasikārā   samudācaranti
virāgūpasañhitā      nibbedhabhāgiyo     dhammo     ākāsānañcāyatanassa
lābhiṃ   rūpasahagatā   saññāmanasikārā   samudācaranti   hānabhāgiyo  dhammo
tadanudhammatā    sati   santiṭṭhati   ṭhitibhāgiyo   dhammo   viññāṇañcāyatana-
sahagatā     saññāmanasikārā    samudācaranti    visesabhāgiyo    dhammo
nibbidāsahagatā      saññāmanasikārā     samudācaranti     virāgūpasañhitā
nibbedhabhāgiyo   dhammo   viññāṇañcāyatanassa   lābhiṃ  ākāsānañcāyatana-
sahagatā     saññāmanasikārā     samudācaranti    hānabhāgiyo    dhammo
tadanudhammatā   sati   santiṭṭhati  ṭhitibhāgiyo  dhammo  ākiñcaññāyatanasahagatā
saññāmanasikārā    samudācaranti   visesabhāgiyo   dhammo   nibbidāsahagatā
@Footnote: 1 Ma. upekkhāsahagatā.
Saññāmanasikārā      samudācaranti     virāgūpasañhitā     nibbedhabhāgiyo
dhammo       ākiñcaññāyatanassa      lābhiṃ      viññāṇañcāyatanasahagatā
saññāmanasikārā   samudācaranti   hānabhāgiyo   dhammo   tadanudhammatā  sati
santiṭṭhati      ṭhitibhāgiyo      dhammo     nevasaññānāsaññāyatanasahagatā
saññāmanasikārā    samudācaranti   visesabhāgiyo   dhammo   nibbidāsahagatā
saññāmanasikārā      samudācaranti     virāgūpasañhitā     nibbedhabhāgiyo
dhammo   taṃ  ñātaṭṭhena  ñāṇaṃ  pajānanaṭṭhena  paññā  tena  vuccati  ime
dhammā  hānabhāgiyā  ime  dhammā  ṭhitibhāgiyā  ime  dhammā visesabhāgiyā
ime    dhammā    nibbedhabhāgiyāti    sotāvadhānaṃ   taṃpajānanā   paññā
sutamaye ñāṇaṃ.
     [79]   Kathaṃ  sabbe  saṅkhārā  aniccā  sabbe  saṅkhārā  dukkhā
sabbe     dhammā     anattāti    sotāvadhānaṃ    taṃpajānanā    paññā
sutamaye   ñāṇaṃ   rūpaṃ   aniccaṃ   khayaṭṭhena   dukkhaṃ   bhayaṭṭhena   anattā
asārakaṭṭhenāti     sotāvadhānaṃ     taṃpajānanā     paññā     sutamaye
ñāṇaṃ     vedanā    saññā    saṅkhārā    viññāṇaṃ    cakkhuṃ    .pe.
Jarāmaraṇaṃ   aniccaṃ   khayaṭṭhena  dukkhaṃ  bhayaṭṭhena  anattā  asārakaṭṭhenāti
sotāvadhānaṃ    taṃpajānanā    paññā   sutamaye   ñāṇaṃ   taṃ   ñātaṭṭhena
ñāṇaṃ    pajānanaṭṭhena    paññā    tena   vuccati   sabbe    saṅkhārā
aniccā    sabbe    saṅkhārā    dukkhā   sabbe   dhammā    anattāti
sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ.
     [80]   Kathaṃ   idaṃ   dukkhaṃ  ariyasaccaṃ  idaṃ  dukkhasamudayo  ariyasaccaṃ
idaṃ   dukkhanirodho   arisaccaṃ  idaṃ  dukkhanirodhagāminī  paṭipadā  ariyasaccanti
sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ.
     {80.1}  Tattha  katamaṃ  dukkhaṃ  ariyasaccaṃ  jātipi dukkhā jarāpi dukkhā
maraṇampi       dukkhaṃ      sokaparidevadukkhadomanassupāyāsāpi      dukkhā
appiyehi   sampayogo   dukkho   piyehi  vippayogo  dukkho  yampicchaṃ  na
labhati tampi dukkhaṃ saṅkhittena pañcupādānakkhandhā dukkhā.
     {80.2}  Tattha  katamā  jāti  yā  tesaṃ  tesaṃ sattānaṃ tamhi tamhi
sattanikāye     jāti    sañjāti    okkanti    nibbatti    abhinibbatti
khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho ayaṃ vuccati jāti.
     {80.3}   Tattha  katamā  jarā  yā  tesaṃ tesaṃ sattānaṃ tamhi tamhi
sattanikāye   jarā   jīraṇatā   khaṇḍiccaṃ   pāliccaṃ   valittacatā  āyuno
saṃhāni indriyānaṃ paripāko ayaṃ vuccati jarā.
     {80.4}  Tattha  katamaṃ  maraṇaṃ  yā  tesaṃ tesaṃ sattānaṃ tamhā tamhā
sattanikāyā    cuti    cavanatā    bhedo    antaradhānaṃ    maccu   maraṇaṃ
kālakiriyā    khandhānaṃ    bhedo   kaḷevarassa   nikkhepo   jīvitindriyassa
upacchedo idaṃ vuccati maraṇaṃ.
     [81]  Tattha  katamo  soko  yo  1-  ñātibyasanena  vā phuṭṭhassa
bhogabyasanena   vā   phuṭṭhassa   rogabyasanena  vā  phuṭṭhassa  sīlabyasanena
vā     phuṭṭhassa    diṭṭhibyasanena    vā    phuṭṭhassa    aññataraññatarena
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Byasanena    samannāgatassa    aññataraññatarena    dukkhadhammena    phuṭṭhassa
soko    socanā    socitattaṃ   antosoko   antoparisoko   cetaso
parijjhāyanā domanassaṃ sokasallaṃ ayaṃ vuccati soko.
     {81.1}  Tattha  katamo  paridevo yo 1- ñātibyasanena vā phuṭṭhassa
bhogabyasanena   vā   phuṭṭhassa   rogabyasanena  vā  phuṭṭhassa  sīlabyasanena
vā     phuṭṭhassa    diṭṭhibyasanena    vā    phuṭṭhassa    aññataraññatarena
byasanena    samannāgatassa    aññataraññatarena    dukkhadhammena    phuṭṭhassa
ādevo   paridevo   ādevanā   paridevanā  ādevitattaṃ  paridevitattaṃ
vācā    palāpo    vippalāpo    lālappo   lālappanā   lālappitattaṃ
ayaṃ vuccati paridevo.
     {81.2}    Tattha   katamaṃ  dukkhaṃ  yaṃ  kāyikaṃ  asātaṃ  kāyikaṃ  dukkhaṃ
kāyasamphassajaṃ    asātaṃ    dukkhaṃ    vedayitaṃ    kāyasamphassajā   asātā
dukkhā vedanā idaṃ vuccati dukkhaṃ.
     {81.3}   Tattha  katamaṃ  domanassaṃ  yaṃ  cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ
cetosamphassajaṃ    asātaṃ    dukkhaṃ   vedayitaṃ   cetosamphassajā   asātā
dukkhā vedanā idaṃ vuccati domanassaṃ.
     {81.4}  Tattha  katamo upāyāso yo 2- ñātibyasanena vā phuṭṭhassa
bhogabyasanena   vā   phuṭṭhassa   rogabyasanena  vā  phuṭṭhassa  sīlabyasanena
vā     phuṭṭhassa    diṭṭhibyasanena    vā    phuṭṭhassa    aññataraññatarena
byasanena    samannāgatassa    aññataraññatarena    dukkhadhammena    phuṭṭhassa
@Footnote: 1-2 Ma. ayaṃ pāṭho natthi.
Āyāso    upāyāso    āyāsitattaṃ    upāyāsitattaṃ    ayaṃ   vuccati
upāyāso.
     [82]   Tattha   katamo   appiyehi  sampayogo  dukkho  idha  yassa
te   honti   aniṭṭhā   akantā  amanāpā  rūpā  saddā  gandhā  rasā
phoṭṭhabbā   ye   vā   panassa   te   honti  anatthakāmā  ahitakāmā
aphāsukāmā   ayogakkhemakāmā   yā   tehi   1-   saṅgati   samāgamo
samodhānaṃ missībhāvo ayaṃ vuccati appiyehi sampayogo dukkho.
     {82.1}   Tattha katamo piyehi vippayogo dukkho idha yassa te honti
iṭṭhā   kantā   manāpā   rūpā   saddā   gandhā   rasā   phoṭṭhabbā
ye   vā   panassa   te   honti   atthakāmā   hitakāmā   phāsukāmā
yogakkhemakāmā  mātā  vā  pitā  vā  bhātā  vā  bhaginī  vā  mittā
vā  amaccā  vā  ñātī  vā  sālohitā  vā  yā  tehi [2]- asaṅgati
asamāgamo   asamodhānaṃ   amissībhāvo   ayaṃ   vuccati  piyehi  vippayogo
dukkho.
     {82.2}  Tattha  katamaṃ  yampicchaṃ  na  labhati  tampi  dukkhaṃ jātidhammānaṃ
sattānaṃ   evaṃ   icchā   uppajjati   aho   vata   mayaṃ  na  jātidhammā
assāma  na  ca  vata  no  jāti  āgaccheyyāti  na  kho  panetaṃ icchāya
pattabbaṃ    idampi    yampicchaṃ   na   labhati   tampi   dukkhaṃ   jarādhammānaṃ
sattānaṃ    .pe.    byādhidhammānaṃ    sattānaṃ    maraṇadhammānaṃ   sattānaṃ
sokaparidevadukkhadomanassupāyāsadhammānaṃ      sattānaṃ     evaṃ     icchā
@Footnote: 1-2 Ma. saddhiṃ.
Uppajjati   aho   vata   mayaṃ   na   sokaparidevadukkhadomanassupāyāsadhammā
assāma     na    ca    vata    no    sokaparidevadukkhadomanassupāyāsā
āgaccheyyunti   na   kho   panetaṃ   icchāya   pattabbaṃ  idampi  yampicchaṃ
na labhati tampi dukkhaṃ.
     {82.3}    Tattha   katame  saṅkhittena  pañcupādānakkhandhā  dukkhā
seyyathīdaṃ    rūpūpādānakkhandho   vedanūpādānakkhandho   saññūpādānakkhandho
saṅkhārūpādānakkhandho      viññāṇūpādānakkhandho      ime     vuccanti
saṅkhittena pañcupādānakkhandhā dukkhā idaṃ vuccati dukkhaṃ ariyasaccaṃ.
     [83]    Tattha   katamaṃ   dukkhasamudayo   ariyasaccaṃ   yāyaṃ   taṇhā
ponobbhavikā      nandirāgasahagatā      tatratatrābhinandinī     seyyathīdaṃ
kāmataṇhā    bhavataṇhā    vibhavataṇhā    sā    kho   panesā   taṇhā
kattha    uppajjamānā    uppajjati    kattha    nivisamānā   nivisati   yaṃ
loke     piyarūpaṃ     sātarūpaṃ    etthesā    taṇhā    uppajjamānā
uppajjati    ettha    nivisamānā    nivisati    kiñca    loke   piyarūpaṃ
sātarūpaṃ    cakkhuṃ    loke    piyarūpaṃ    sātarūpaṃ    etthesā   taṇhā
uppajjamānā   uppajjati   ettha   nivisamānā   nivisati   sotaṃ   loke
ghānaṃ   loke   jivhā   loke   kāyo   loke  mano  loke  piyarūpaṃ
sātarūpaṃ    etthesā    taṇhā    uppajjamānā    uppajjati    ettha
nivisamānā    nivisati    rūpā    loke   piyarūpaṃ   sātarūpaṃ   etthesā
Taṇhā     uppajjamānā    uppajjati    ettha    nivisamānā    nivisati
saddā   loke   .pe.   dhammā   loke   cakkhuviññāṇaṃ  loke  .pe.
Manoviññāṇaṃ    loke    cakkhusamphasso   loke   .pe.   manosamphasso
loke    cakkhusamphassajā    vedanā    loke   .pe.   manosamphassajā
vedanā    loke    rūpasaññā    loke   .pe.   dhammasaññā   loke
rūpasañcetanā    loke    .pe.    dhammasañcetanā   loke   rūpataṇhā
loke    .pe.    dhammataṇhā    loke   rūpavitakko   loke   .pe.
Dhammavitakko   loke   rūpavicāro   loke   .pe.  dhammavicāro  loke
piyarūpaṃ    sātarūpaṃ    etthesā    taṇhā    uppajjamānā    uppajjati
ettha nivisamānā nivisati idaṃ vuccati dukkhasamudayo ariyasaccaṃ.
     [84]   Tattha   katamaṃ   dukkhanirodho  ariyasaccaṃ  yo  tassā  yeva
taṇhāya    asesavirāganirodho   cāgo   paṭinissaggo   mutti   anālayo
sā    kho    panesā    taṇhā   kattha   pahiyyamānā   pahīyati   kattha
nirujjhamānā   nirujjhati   yaṃ   loke  piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā
pahiyyamānā    pahīyati   ettha   nirujjhamānā   nirujjhati   cakkhuṃ   loke
piyarūpaṃ    sātarūpaṃ   etthesā   taṇhā   pahiyyamānā   pahīyati   ettha
nirujjhamānā    nirujjhati   sotaṃ   loke   .pe.   dhammavicāro   loke
piyarūpaṃ    sātarūpaṃ   etthesā   taṇhā   pahiyyamānā   pahīyati   ettha
nirujjhamānā nirujjhati idaṃ vuccati dukkhanirodho ariyasaccaṃ.
     [85]   Tattha  katamaṃ  dukkhanirodhagāminī  paṭipadā  ariyasaccaṃ  ayameva
Ariyo    aṭṭhaṅgiko    maggo   seyyathīdaṃ   sammādiṭṭhi   sammāsaṅkappo
sammāvācā      sammākammanto      sammāājīvo      sammāvāyāmo
sammāsati sammāsamādhi.
     {85.1}  Tattha  katamā  sammādiṭṭhi  dukkhe  ñāṇaṃ dukkhasamudaye ñāṇaṃ
dukkhanirodhe   ñāṇaṃ   dukkhanirodhagāminiyā   paṭipadāya   ñāṇaṃ  ayaṃ  vuccati
sammādiṭṭhi.
     {85.2}     Tattha    katamo   sammāsaṅkappo   nekkhammasaṅkappo
abyāpādasaṅkappo avihiṃsāsaṅkappo ayaṃ vuccati sammāsaṅkappo.
     {85.3}  Tattha  katamā  sammāvācā  musāvādā  veramaṇī  pisuṇāya
vācāya  veramaṇī  pharusāya  vācāya  veramaṇī  samphappalāpā  veramaṇī  ayaṃ
vuccati sammāvācā.
     {85.4}   Tattha   katamo   sammākammanto  pāṇātipātā  veramaṇī
adinnādānā   veramaṇī   kāmesu   micchācārā   veramaṇī   ayaṃ  vuccati
sammākammanto.
     {85.5}  Tattha  katamo  sammāājīvo  idha ariyasāvako micchāājīvaṃ
pahāya sammāājīvena jīvikaṃ kappeti ayaṃ vuccati sammāājīvo.
     {85.6}    Tattha  katamo  sammāvāyāmo  idha  bhikkhu  anuppannānaṃ
pāpakānaṃ   akusalānaṃ   dhammānaṃ   anuppādāya   chandaṃ   janeti   vāyamati
viriyaṃ    ārabhati    cittaṃ   paggaṇhāti   padahati   uppannānaṃ   pāpakānaṃ
akusalānaṃ   dhammānaṃ   pahānāya   .pe.   anuppannānaṃ  kusalānaṃ  dhammānaṃ
Uppādāya     .pe.     uppannānaṃ     kusalānaṃ    dhammānaṃ    ṭhitiyā
asammosāya   bhiyyobhāvāya   vepullāya   bhāvanāya   pāripūriyā   chandaṃ
janeti   vāyamati   viriyaṃ  ārabhati  cittaṃ  paggaṇhāti  padahati  ayaṃ  vuccati
sammāvāyāmo.
     {85.7}   Tattha  katamā  sammāsati  idha  bhikkhu  kāye kāyānupassī
viharati   ātāpī   sampajāno   satimā  vineyya  loke  abhijjhādomanassaṃ
vedanāsu   .pe.  citte  .pe.  dhammesu  dhammānupassī  viharati  ātāpī
sampajāno   satimā   vineyya   loke   abhijjhādomanassaṃ   ayaṃ   vuccati
sammāsati.
     {85.8}  Tattha katamo sammāsamādhi idha bhikkhu vivicceva kāmehi vivicca
akusalehi   dhammehi   savitakkaṃ   savicāraṃ  vivekajampītisukhaṃ  paṭhamajjhānaṃ  1-
upasampajja    viharati    vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ
cetaso   ekodibhāvaṃ  avitakkaṃ  avicāraṃ  samādhijampītisukhaṃ  dutiyajjhānaṃ  2-
upasampajja    viharati   pītiyā   ca   virāgā   upekkhako   ca   viharati
sato   ca   sampajāno   sukhañca   kāyena   paṭisaṃvedeti   yantaṃ  ariyā
ācikkhanti   upekkhako   satimā  sukhavihārīti  tatiyajjhānaṃ  3-  upasampajja
viharati   sukhassa   ca  pahānā  dukkhassa  ca  pahānā  pubbeva  somanassa-
domanassānaṃ      atthaṅgamā      adukkhamasukhaṃ      upekkhāsatipārisuddhiṃ
catutthajjhānaṃ   4-   upasampajja   viharati   ayaṃ  vuccati  sammāsamādhi  idaṃ
vuccati   dukkhanirodhagāminī   paṭipadā   ariyasaccaṃ  .  taṃ  ñātaṭṭhena  ñāṇaṃ
@Footnote: 1 Ma. paṭhamaṃ jhānaṃ. 2 Ma. dutiyaṃ jhānaṃ. 3 Ma. tatiyaṃ jhānaṃ. 4 Ma. catutthaṃ jhānaṃ.
Pajānanaṭṭhena    paññā   tena   vuccati   idaṃ   dukkhaṃ   ariyasaccaṃ   idaṃ
dukkhasamudayo     ariyasaccaṃ     idaṃ     dukkhanirodho    ariyasaccaṃ    idaṃ
dukkhanirodhagāminī    paṭipadā    ariyasaccanti    sotāvadhānaṃ    taṃpajānanā
paññā sutamaye ñāṇaṃ evaṃ sotāvadhāne paññā sutamaye ñāṇaṃ.
                                 --------
     [86]   Kathaṃ   sutvāna   saṃvare   paññā   sīlamaye   ñāṇaṃ  pañca
sīlāni   pariyantapārisuddhisīlaṃ   apariyantapārisuddhisīlaṃ  paripuṇṇapārisuddhisīlaṃ
aparāmaṭṭhapārisuddhisīlaṃ paṭippassaddhipārisuddhisīlanti.
     {86.1}      Tattha   katamaṃ   pariyantapārisuddhisīlaṃ   anupasampannānaṃ
pariyantasikkhāpadānaṃ idaṃ pariyantapārisuddhisīlaṃ.
     {86.2}       Katamaṃ      apariyantapārisuddhisīlaṃ     upasampannānaṃ
apariyantasikkhāpadānaṃ idaṃ apariyantapārisuddhisīlaṃ.
     {86.3} Katamaṃ paripuṇṇapārisuddhisīlaṃ puthujjanakalyāṇakānaṃ kusaladhamme
     {86.4} yuttānaṃ asekkhapariyante paripūrikārīnaṃ 1- kāye ca jīvite ca
anapekkhānaṃ pariccattajīvitānaṃ idaṃ paripuṇṇapārisuddhisīlaṃ.
     {86.5}   Katamaṃ   aparāmaṭṭhapārisuddhisīlaṃ   sattannaṃ  sekkhānaṃ  idaṃ
aparāmaṭṭhapārisuddhisīlaṃ.
     {86.6}     Katamaṃ     paṭippassaddhipārisuddhisīlaṃ    tathāgatasāvakānaṃ
khīṇāsavānaṃ    paccekabuddhānaṃ   tathāgatānaṃ   arahantānaṃ   sammāsambuddhānaṃ
idaṃ paṭippassaddhipārisuddhisīlaṃ.
@Footnote: 1 Ma. Yu. paripūrakārīnaṃ.



             The Pali Tipitaka in Roman Character Volume 31 page 50-61. https://84000.org/tipitaka/read/roman_item.php?book=31&item=77&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=77&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=77&items=10              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=77&items=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=77              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]