ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                  [1] |1.1| Tathāgataṃ jetavane vasantaṃ
                                 apucchi vedehamunī nataṅgo
                                 sabbaññubuddhā kira nāma honti
                                 bhavanti te hetuhi kehi dhīrā 1-.
                        |1.2| Tadāha sabbaññuvaro mahesī
                                 ānandabhaddaṃ madhurassarena
                                 ye sabbabuddhesu katādhikārā
                                 aladdhamokkhā jinasāsanesu.
                        |1.3| Teneva sambodhimukhena dhīrā
                                 ajjhāsayenāpi mahābalena
                                 paññāya tejena sutikkhapaññā
                                 sabbaññubhāvaṃ anupāpuṇanti.
@Footnote: 1 Ma. dhīra.
                |1.4| Ahampi pubbabuddhesu             buddhattaṃ abhipatthayiṃ
                         tiṃsa pārami sampuṇṇā [1]-    dhammarājā asaṅkhiyā.
                 |1.5| Sambodhiṃ buddhaseṭṭhānaṃ          sasaṅghe lokanāyake
                          dasaṅgulī namassitvā              sirasā abhivādaye 2-.
                 |1.6| Yāvatā buddhakhettesu            ratanā vijjantisaṅkhiyā
                          ākāsaṭṭhā ca bhummaṭṭhā      manasā sabbamāhare 3-.
                 |1.7| Tattha rūpiyabhūmiyaṃ                   pāsādaṃ māpaye ahaṃ
                          nekabhummaṃ ratanamayaṃ 4-          ubbiddhaṃ nabhamuggataṃ.
                 |1.8| Vicittathamabhaṃ sukataṃ                 suvibhattaṃ mahārahaṃ
                          kanakāmayasaṅghāṭaṃ 5-           kontacchattehi maṇḍitaṃ.
                 |1.9| Paṭhamā veḷuriyā bhūmi             vimalabbhasamā subhā
                          naḷinājalajākiṇṇā 6-       varakañcanabhūmiyā.
               |1.10| Pahaṭṭhasākhāpavāḷa-            vaṇṇā lohitakā subhā 7-
                           indagopakavaṇṇābhā         bhūmi obhāsatī disā.
               |1.11| Suvibhattā gharamukhā               niyyuhā 8- sīhapañjarā
                          caturo vedikā jālā             gandhāveḷā manoramā.
               |1.12| Nīlā pītā lohitakā            odātā suddhakāḷakā
                           kūṭāgāravarūpetā               sattaratanabhūsitā.
               |1.13| Olokamayā padumā            vāḷavihaṅgasobhitā
                           nakkhattatārakākiṇṇā      candasuriyehi 9- maṇḍitā.
@Footnote: 1 Ma.   manasāyeva hutvāna           dhammarājā asaṅkhiyā.
@       atha buddhāpadānāni           suṇātha suddhamānasā.
@2 Ma. abhivādayiṃ. 3. Ma. sabbamāhariṃ. 4 Ma. ratanāmayaṃ. 5 Ma. kanakamaya-.
@6 Ma. naḷinajalajākiṇṇā. 7 Ma. pavāḷasā pavāḷavaṇṇā kāci lohitakā subhā.
@8 Ma. niyyūhā. 9 Ma. candasūrehi.
               |1.14| Hemajālena sañchannā         soṇṇakiṃkiṇikāyutā
                           vātavegena kujjanti             soṇṇajālā 1- manoramā.
               |1.15| Mañjeṭṭhakaṃ lohitakaṃ             pītakaṃ haripañjaraṃ
                           nānāraṅgehi saṃcittaṃ 2-       ussitaddhajamālinī.
               |1.16| Nānā 3- bahūnekasatā        phalakā 4- rajatāmayā
                           maṇimayā lohitaṅkā            masāragallamayā tathā.
                           Nānāsayanacittitā 5-        saṇhakāsikasanthatā
               |1.17| kambalā dukulā cīnā           pattuṇṇā paṇḍupāvurā.
                           Vividhattharaṇaṃ sabbaṃ               manasā paññapemahaṃ
               |1.18| tāsu tāsveva bhūmīsu             ratanakūṭalaṅkatā.
                           Maṇiverocanā ukkā           dhārayantā sutiṭṭhare
               |1.19| sobhanti esikā thambhā        subhā kañcanatoraṇā.
                           Jambonadā sāramayā          atho rajatamayāpica
               |1.20| nekāsandhī suvibhattā           kavāṭaggalacittitā.
                           Ubhato puṇṇaghaṭānekā      padumuppalasaṃyutā
               |1.21| atīte sabbabuddhe ca            sasaṅghe lokanāyake.
                           Pakativaṇṇarūpena                nimminitvā sasāvake
               |1.22| tena dvārena pavīsitvā        sabbabuddhā sasāvakā.
                           Sabbasovaṇṇamaye pīṭhe       nisinnā ariyamaṇḍalā
               |1.23| ye ca etarahi atthi               buddhā loke anuttarā.
@Footnote: 1 Ma. soṇṇamālā. 2 Ma. sampitaṃ. 3 Ma. na naṃ. 4 Ma. phalikā.
@5 Ma. nānāsayanavicittā.
                             Atītā 1- vattamānā ca    bhavanaṃ sabbe samāruhuṃ
                 |1.24| paccekabuddhenekasate        sayambhū aparājite.
                             Atīte vattamāne ca          bhavanaṃ sabbe samāruhuṃ
                 |1.25| kapparukkhā bahū atthi        ye dibbā ye ca mānusā.
                             Sabbaṃ dussaṃ samāhantvā  acchādemi ticīvaraṃ
                 |1.26| khajjabhojjaṃ sāyaniyaṃ           sampannaṃ pānabhojanaṃ.
                             Maṇimaye subhe patte         sampūretvā adāsahaṃ
                 |1.27| dibbavatthā samāhutvā     maṭṭhā cīvarasaṃyutā.
                             Madhurā sakkharā ceva           telā ca madhuphāṇitā
                 |1.28| tappitā paramannena          sabbe ariyamaṇḍalā.
                             Ratanagabbhaṃ pavīsitvā         kesarīva guhāsaye
                 |1.29| mahārahamhi sayane            sīhaseyyamakappayuṃ.
                             Sampajānā samuṭṭhāya       seyye pallaṅkamābhajuṃ
                 |1.30| gocaraṃ sabbabuddhānaṃ          jhānaratisamappitā.
                             Aññe dhammāni desenti  aññe kīḷanti iddhiyā
                 |1.31| appanāyapi kīḷanti          abhiññāvasibhāvitā.
                             Vikubbanā vikubbanti       anekasatasahassiyo
                 |1.32| buddhāpi buddhe pucchanti   visayaṃ sabbaññumālayaṃ.
                             Gambhīraṃ nipuṇaṃ ṭhānaṃ           paññāya vinibujjhare
                 |1.33| sāvakā buddhe pucchanti     buddhā pucchanti sāvake.
@Footnote: 1 Ma. atīte. 2 samāhariṃ.
                         Aññamaññañca pucchanti 1-   aññamaññaṃ byākaronti te
             |1.34| buddhā paccekabuddhā ca         sāvakā paricārakā.
                         Evaṃ ratīsu ramamānā              pāsādebhiramanti te
             |1.35| chattātichattā tiṭṭhanti         ratanāveḷusannibhā 2-.
                         Suvaṇṇajālasaṃyuttaṃ              rajatajālakhacitaṃ 3-
                         muttājālaparikkhittaṃ 4-       sabbe dhārentu matthake.
             |1.36| Bhavanti 5- celavitānā          soṇṇatārakacittitā
                         vicittā malayavitatā             sabbe dhārentu matthake.
             |1.37| Vitatā malayadāmehi              gandhadāmehi sobhitā
                         dussadāmehi parikiṇṇā       ratanadāmabhūsitā.
             |1.38| Pupphābhikiṇṇā suvicittā     surabhigandhadhūpitā
                         gandhapañcāṅgulaṅkatā          hemacchadanachāditā.
             |1.39| Catuddisā pokkharañño         padumuppalasanthatā
                         sovaṇṇarūpe khāyantu           padumareṇurajuggatā.
             |1.40| Pupphantu pādapā sabbe       pāsādassa samantato
                         sayañca pupphā muñcitvā      gantvā bhavanamokiruṃ.
             |1.41| Sikhino tattha naccantu            dibbā haṃsā pakujjare
                         karavikā ca gāyantu              dijasaṅghā samantato.
             |1.42| Bheriyo sabbā vajjantu         vīṇā sabbā ravantu tā 6-
                         sabbā saṅgīti vattantu         pāsādassa samantato.
@Footnote: 1 Ma. pucchitvā. 2 Ma. chattā tiṭṭhantu ratanā kāñcanāveṭhapantikā. 3 Ma.
@ayaṃ upaḍḍhagāthā natthi. 4 Ma. muttājālaparikkhittā. 5 Ma. bhavantu.
@6 Ma. rasantu tā.
             |1.43| Yāvatā buddhakhettamhi          cakkavāḷā 1- camūpari
                         mahantā jotisampannā        acchiddā ratanāmayā.
             |1.44| Tiṭṭhantu soṇṇapallaṅkā     dīparukkhā jalantu te
                         bhavantu ekapajjotā            dasasahassaparamparā.
             |1.45| Gaṇikā lāsikā ceva              naccantu accharāgaṇā
                         nānāraṅgā padissantu         pāsādassa samantato.
             |1.46| Dumagge pabbatagge vā         sinerugirimuddhane
                         ussāpemi dhajaṃ sabbaṃ            vicittaṃ pañcavaṇṇikaṃ.
             |1.47| Narā nāgā ca gandhabbā       sabbe devā upentu te
                         namassantā pañjalikā         pāsādaṃ parivārayuṃ.
             |1.48| Yaṅkiñci kusalaṃ kammaṃ             kattabbaṃ kiriyaṃ mama
                         kāyena vācāmanasā            tidase sugataṃ kataṃ.
             |1.49| Ye sattā saññino atthi      ye ca sattā asaññino
                         kataṃ puññaphalaṃ mayhaṃ            sabbe bhāgī bhavantu te.
             |1.50| Ye 2- taṃ kataṃ suviditaṃ             dinnaṃ puññaphalaṃ mayā
                         ye ca tattha na jānanti          devā gantvā nivedayuṃ.
             |1.51| Sabbe lokamhi ye sattā      jīvantāhārahetukā
                         manuññaṃ bhojanaṃ sabbe 3-    labhantu mama cetasā.
             |1.52| Manasā dānaṃ mayā dinnaṃ       manasā pasādamādayiṃ 4-
                         pūjitvā 5- sabbasambuddhaṃ   paccekānañca pūjayiṃ.
@Footnote: 1 Ma. cakkavāḷe tato pare. 2 Ma. yesaṃ. 3 Ma. sabbaṃ. 4 Ma. pasādamāvahiṃ.
@5 Ma. pūjitā sabbasambuddhā paccekā jinasāvakā.
             |1.53| Tena kammena sukatena         cetanāpaṇidhīhi ca
                         jahetvā mānusaṃ dehaṃ         tāvatiṃsaṃ agañchahaṃ.
             |1.54| Duve bhave pajānāmi            devattaṃ atha mānusaṃ
                         aññaṃ gatiṃ na jānāmi        manasā patthanāphalaṃ.
             |1.55| Devānaṃ adhiko homi            bhavāmi manujādhipo
                         rūpalakkhaṇasampanno         paññāya asamo bhave.
             |1.56| Bhojanaṃ vividhaṃ seṭṭhaṃ              ratanañca anappakaṃ
                         nānāvidhāni vatthāni         nabhasā khippaṃ upenti maṃ.
             |1.57| Paṭhabyā pabbate ceva        ākāse udake vane
                         yattha 1- hatthaṃ pasāremi    dibbā bhakkhā upenti maṃ.
             |1.58| Paṭhabyā pabbate ceva        ākāse udake vane
                         yattha hatthaṃ pasāremi          ratanā sabbe upenti me.
             |1.59| Paṭhabyā pabbate ceva        ākāse udake vane
                         yattha hatthaṃ pasāremi         sabbe gandhā upenti me.
             |1.60| Paṭhabyā pabbate ceva        ākāse udake vane
                         yattha hatthaṃ pasāremi         sabbe yānā upenti me.
             |1.61| Paṭhabyā pabbate ceva        ākāse udake vane
                         yattha hatthaṃ pasāremi         sabbe mālā upenti me.
             |1.62| Paṭhabyā pabbate ceva        ākāse udake vane
                         yattha hatthaṃ pasāremi          alaṅkārā upenti me.
@Footnote: 1 Ma. yaṃ yaṃ. sabbattha īdisameva.
             |1.63| Paṭhabyā pabbate ceva        ākāse udake vane
                         yattha hatthaṃ pasāremi         sabbā kaññā upenti me.
             |1.64| Paṭhabyā pabbate ceva        ākāse udake vane
                         yattha hatthaṃ pasāremi         madhusakkharā upenti me.
             |1.65| Paṭhabyā pabbate ceva        ākāse udake vane
                         yattha hatthaṃ pasāremi         sabbe khajjā upenti me.
             |1.66| Adhane addhike jane            yācake ca pathāvino
                         dadāmi taṃ dānavaraṃ             sambodhivarapattiyā.
             |1.67| Nādento pabbataṃ selaṃ      gajjento bahalaṃ giriṃ
                         sadevakaṃ hāsayanto           buddho loke bhavāmahaṃ.
             |1.68| Disā dasavidhā loke           yāyato natthi antakaṃ
                         tasmiñca disābhāgamhi     buddhakhettā asaṅkhiyā.
             |1.69| Pabhā pakittitā mayhaṃ        yamakā raṃsivāhanā
                         etthantare raṃsijālaṃ          āloko vipulo bhave.
             |1.70| Ettake lokadhātumhi        sabbe passantu maṃ janā
                         sabbeva 1- sumanā hontu  sabbe maṃ anuvattare.
             |1.71| Visiṭṭhamadhuranādena            amataṃ bherimāhare 2-
                         etthantare janā sabbe     suṇantu madhuraṃ giraṃ.
             |1.72| Dhammameghena vassante       sabbe hontu anāsavā
                         ye tattha pacchimakā sattā  sotāpannā bhavantu te.
@Footnote: 1 Ma. sabbe maṃ anuvattantu yāva brahmanivesanaṃ. 2 Ma. bherimāhaniṃ.
             |1.73| Datvā dātabbakaṃ dānaṃ       sīlaṃ pūre 1- asesato
                         nekkhammapāramiṃ gantvā    patto sambodhimuttamaṃ.
             |1.74| Paṇḍite paripucchitvā        katvā viriyamuttamaṃ
                         khantiyā pāramiṃ gantvā     patto sambodhimuttamaṃ.
             |1.75| Katvā daḷhamadhiṭṭhānaṃ        saccapārami pūraye
                         mettāya pāramiṃ gantvā    patto sambodhimuttamaṃ.
             |1.76| Lābhālābhe sukhadukkhe        sammānane vimānane
                         sabbattha samako hutvā      patto sambodhimuttamaṃ.
             |1.77| Kosajjaṃ bhayato disvā         viriyañcāpi khemato
                         āraddhaviriyā hotha            esā buddhānusāsanī.
             |1.78| Vivādaṃ bhayato disvā           avivādañca khemato
                         samaggā sakhilā hotha          esā buddhānusāsanī.
             |1.79| Pamādaṃ bhayato disvā          appamādañca khemato
                         bhāvethaṭṭhaṅgikaṃ maggaṃ         esā buddhānusāsanī.
             |1.80| Samāgatā bahū buddhā         arahanto ca sabbaso
                         sambuddhe arahante ca        vandamānā namassatha.
             |1.81| Evaṃ acintiyā buddhā         buddhadhammā acintiyā
                         acintiyesu pasannānaṃ        vipāko hotyacintiyoti.
              Itthaṃ sudaṃ bhagavā attano buddhacaritaṃ sambodhayamāno 2-
buddhāpadāniyaṃ nāma dhammapariyāyaṃ abhāsitthāti.
                                        Buddhāpadānaṃ samattaṃ.
@Footnote: 1 Ma. pūretvā. 2 Ma. sambhāvayamāno.
                                      Dutiyaṃ paccekabuddhāpadānaṃ



             The Pali Tipitaka in Roman Character Volume 32 page 1-10. https://84000.org/tipitaka/read/roman_item.php?book=32&item=1&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=32&item=1&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=32&item=1&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=1&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=1              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]