ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [395] |395.308| Kaṇikāraṃva jalitaṃ       dīparukkhaṃva jotitaṃ 1-
                           osadhiṃva virocantaṃ           vijjūva gagane yathā.
      |395.309| Asambhītaṃ anutrāsiṃ          migarājaṃva kesariṃ
                           ñāṇālokaṃ pakāsentaṃ  maddantaṃ titthiye gaṇe.
      |395.310| Uddharantaṃ imaṃ lokaṃ         chindantaṃ sabbasaṃsayaṃ
                           asambhītaṃ 2- migarājaṃva    addasaṃ lokanāyakaṃ.
      |395.311| Jaṭājinadharo āsiṃ            brahmā 3- uju patāpavā
                           vākacīraṃ gahetvāna         pādamūle apatthariṃ.
      |395.312| Kāḷānusāriyaṃ gayha        anulimpiṃ tathāgataṃ
                           sambuddhaṃ upalimpitvā   santhaviṃ lokanāyakaṃ.
@Footnote: 1 Ma. ujjalaṃ. Ma. vijjutaṃ ... Yu. vijjuṃ abbhaghane. 2 Ma. gajjantaṃ ...
@Yu. lasantaṃ ... 3 Ma. Yu. brahā.

--------------------------------------------------------------------------------------------- page508.

|395.313| Samuddharasimaṃ lokaṃ oghatiṇṇo mahāmuni ñāṇālokena jotesi pavaraṃ 1- ñāṇamuttamaṃ. |395.314| Dhammacakkaṃ pavattesi maddase paratitthiye usabho jitasaṅgāmo 2- sampakampesi medaniṃ. |395.315| Mahāsamudde ummīva 3- velantamhi pabhijjati 4- tatheva tava ñāṇasmiṃ sabbadiṭṭhi pabhijjati 5-. |395.316| Sukhumacchikajālāni 6- saramhi sampatāni te antojāligatā pāṇā pīḷitā honti tāvade. |395.317| Tatheva titthiyā loke muḷhā 7- saccavinissitā antoñāṇavare tuyhaṃ parivattanti mārisa. |395.318| Patiṭṭhā va vuyhataṃ oghe tvañhi nātho abandhunaṃ bhayaṭṭhitānaṃ saraṇo 8- muttatthīnaṃ parāyano 9-. |395.319| Ekaccaro 10- asadiso mettākaruṇasaññuto paññavā 11- yuttacāgo ca vasī tādī guṇālayo. |395.320| Dhīro vigatasammoho aneñjo akathaṃkathī tussito 12- vantadososi nimmalo saṃyato suci. |395.321| Saṅgātīto 13- gatamado tevijjosi 14- bhavantago sīmātigo dhammagaru tatattho hitavappako 15-. @Footnote: 1 Yu. vajira ... 2 Yu. jitasaṅgāme. 3 Ma. ūmiyo. 4-5 Ma. Yu. pabhijjare. @6 Ma. .. jālena. Yu. jāleva. 7 Ma. puthupasaṇḍanissitā. Yu. phuṭā sacca ... @8 Ma. saraṇaṃ. 9 Ma. parāyanaṃ. 10 Ma. Yu. ekavīro. 11 Ma. .. sañcayo. Yu. @mettākāruṇādisañcayo. 12 Ma. asamo susamo santo vasī tādī jitañjayo. Yu. @susīlo asamo santo vasitavijitañjayo. 13 Yu. vusito. 14 Yu. saṅgātigo hatamado. @15 Ma. hitavabbhuto. Yu. hitadhammato.

--------------------------------------------------------------------------------------------- page509.

|395.322| Tārako tvaṃ yathā nāvā nidhivassāsakārako asambhīto yathā sīho gajarājāva dammito. |395.323| Thometvā dasagāthāhi padumuttaraṃ mahāmuniṃ 1- vanditvā satthuno pāde tuṇhī aṭṭhāsahaṃ tadā. |395.324| Padumuttaro lokavidū āhutīnaṃ paṭiggaho bhikkhusaṅghe ṭhito satthā imā gāthā abhāsatha. |395.325| Yo me sīlañca paññañca 2- dhammañcāpi 3- pakittayi tamahaṃ kittayissāmi suṇātha mama bhāsato. |395.326| Saṭṭhī kappasahassāni devaloke ramissati aññe deve abhibhavitvā issaraṃ kārayissati. |395.327| So pacchā pabbajitvāna sukkamūlena codito gotamassa bhagavato sāsane pabbajissati. |395.328| Pabbajitvāna kāyena pāpakammaṃ vivajjiya sabbāsave pariññāya nibbāyissatināsavo. |395.329| Yathā ca 4- megho thanayaṃ tappeti medaniṃ imaṃ tatheva tvaṃ mahāvīra dhammena tappayi mamaṃ. |395.330| Sīlaṃ paññañca dhammañca thavitvā lokanāyakaṃ pattomhi paramaṃ santaṃ nibbānaṃ padamaccutaṃ. |395.331| Aho nūna sa bhagavā ciraṃ tiṭṭheyya cakkhumā aññātañca vijāneyyaṃ passeyyaṃ amataṃ padaṃ. @Footnote: 1 Ma. Yu. mahāyasaṃ. 2 Ma. Yu. ñāṇañca. 3 Ma. saddhammañcāpi vaṇṇayi. @4 Ma. Yu. yathāpi.

--------------------------------------------------------------------------------------------- page510.

|395.332| Ayaṃ me pacchimā jāti bhavā sabbe samūhatā sabbāsave pariññāya viharāmi anāsavo. |395.333| Satasahasse ito kappe yaṃ buddhamabhithomayiṃ 1- duggatiṃ nābhijānāmi kittanāya idaṃ phalaṃ. |395.334| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā sabbāsavā parikkhīṇā natthi dāni punabbhavo. |395.335| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |395.336| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sabbakittiko thero imā gāthāyo abhāsitthāti. Sabbakittikattherassa apadānaṃ samattaṃ. Catutthaṃ madhudāyakattherāpadānaṃ (394)


             The Pali Tipitaka in Roman Character Volume 32 page 507-510. https://84000.org/tipitaka/read/roman_item.php?book=32&item=395&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=32&item=395&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=32&item=395&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=395&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=395              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]