ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                            Navamaṃ sabbadāyakattherāpadānaṃ (399)
     [401] |401.460| Mahāsamuddamoggayha  bhavanaṃ me sunimmitaṃ
                           sunimmitā pokkharaṇī      cakkavākupakujjitā 1-.
      |401.461| Mandālakehi sañchannā   padumuppalakehi ca
                           nadī ca sandate tattha       supatitthā manoramā.
      |401.462| Macchakacchapasañchannā      nānāmigasamotthaṭā 2-
                           mayūrakoñcābhirudā        kokilādīhi vagguhi.
      |401.463| Pārevatā ravihaṃsā           cakkavākā nadīcarā
                         dindibhā sālikā cettha    cappakā 3- jīvajīvakā.
@Footnote: 1 Ma. Yu. cakkavākapakujjitā. 2 Ma. nānādijasamotthaṭā. 3 Ma. pammakā.
@Yu. pampakā.

--------------------------------------------------------------------------------------------- page525.

|401.464| Haṃsā koñcābhinadikā 1- kosiyā 2- siṅgalā bahū sattaratanasampannā maṇimuttikavālukā. |401.465| Sabbasoṇṇamayā 3- rukkhā nānāgandhasameritā ujjotenti divā rattiṃ bhavanaṃ sabbakālikaṃ. |401.466| Saṭṭhī turiyasahassāni sāyaṃ pāto pavajjare soḷasitthīsahassāni parivārenti maṃ sadā. |401.467| Abhinikkhamma bhavanā sumedhaṃ lokanāyakaṃ pasannacitto sumano vandiya 4- taṃ mahāyasaṃ. |401.468| Sambuddhaṃ abhivādetvā sasissantaṃ nimantayiṃ adhivāsesi so dhīro sumedho lokanāyako. |401.469| Mama dhammakathaṃ katvā uyyojesi mahāmuni sambuddhaṃ abhivādetvā bhavanaṃ me upāgamiṃ. |401.470| Āmantayiṃ parijanaṃ sabbe sannipatātha vo pubbaṇhasamayaṃ buddho bhavanaṃ āgamissati. |401.471| Lābhā amhaṃ suladdhā no ye vasāma tavantike mayaṃpi buddhaseṭṭhassa pūjaṃ kassāma satthuno. |401.472| Annapānaṃ paṭṭhapetvā kālaṃ ārocayiṃ ahaṃ vasīsatasahassehi upesi lokanāyako. |401.473| Saṅgītehi 5- turiyehi paccuggamanakāsahaṃ sabbasoṇṇamaye pīṭhe nisīdi purisuttamo. @Footnote: 1 Ma. ... koñcāpinaditā. Yu. koñcābhināditā. 2 Ma. kosiyā piṅgalā bahū. @Yu. kosikā .... 3 Po. Yu. sabbe sovaṇṇayā rukkhā. 4 Ma. vandayiṃ. Yu. @vandissaṃ. 5 Ma. pañcaṅgikehi .... Yu. sataṅgikehi tūriyehi.

--------------------------------------------------------------------------------------------- page526.

|401.474| Uparicchadanaṃ āsi 1- sabbasoṇṇamayaṃ tadā vījaniyo pavāyanti bhikkhusaṅghassa antare. |401.475| Pahūtenannapānena bhikkhusaṅghaṃ atappayiṃ paccekadussayugale bhikkhusaṅghassadāsahaṃ. |401.476| Yaṃ vadanti sumedhoti lokāhutipaṭiggaho 2- bhikkhusaṅghe nisīditvā imā gāthā abhāsatha. |401.477| Yo me annañca 3- pānañca sabbametena tappayi 4- tamahaṃ kittayissāmi suṇātha mama bhāsato. |401.478| Aṭṭhārase kappasate devaloke ramissati sahassakkhattuṃ rājā ca cakkavatti bhavissati. |401.479| Upapajjati yaṃ yoniṃ devattaṃ atha mānusaṃ sabbadā sabbasovaṇṇaṃ chadanaṃ dhārayissati. |401.480| Tiṃsakappasahassamhi okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |401.481| Tassa dhammesu dāyādo oraso dhammanimmito sabbāsave pariññāya nibbāyissatināsavo. |401.482| Bhikkhusaṅghe nisīditvā sīhanādaṃ nadissati citake chattaṃ dhārenti heṭṭhāchattamhi ḍayhatha. |401.483| Sāmaññaṃ me anuppattaṃ kilesā jhāpitā mayā maṇḍape rukkhamūle vā santāpo me na vijjati. @Footnote: 1 Yu. kāsiṃ. 2 Ma. Yu. lokāhutapaṭiggahaṃ. 3 Ma. annena pānena. @4 Ma. ... tappayiṃ. Yu. saṅghaṃ etena tappayiṃ.

--------------------------------------------------------------------------------------------- page527.

|401.484| Tiṃsakappasahassamhi yaṃ dānamadadintadā duggatiṃ nābhijānāmi sabbadānassidaṃ phalaṃ. |401.485| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |401.486| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |401.487| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sabbadāyako thero imā gāthāyo abhāsitthāti. Sabbadāyakattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 32 page 524-527. https://84000.org/tipitaka/read/roman_item.php?book=32&item=401&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=32&item=401&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=32&item=401&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=401&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=401              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]