ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

page563.

Navamaṃ jatukaṇṇikattherāpadānaṃ (409) [411] |411.277| Nagare haṃsavatiyā seṭṭhiputto ahosahaṃ samappito kāmaguṇehi 1- parivāremahaṃ tadā. |411.278| Tato pāsādamāruyha mahābhoge valañjako tattha naccehi gītehi parivāremahaṃ tadā. |411.279| Turiyā āhatā mayhaṃ sammatālasamāhitā rañjantī 2- itthiyo sabbā harantiyeva me mano. |411.280| Celāvakā vāmanikā 3- kuñjavā sīhimajjhitā 4- laṅghikā sokajjhāyī ca parivārenti maṃ sadā. |411.281| Vetāḷino kumbhathūni naṭā ca naccakā bahū naṭakā nāṭakā ceva parivārenti maṃ sadā. |411.282| Kappakā nhāpakā sūdā mālākārā supāsakā 5- jallā mallā ca te sabbe parivārenti maṃ sadā. |411.283| Etesu kīḷamānesu sikkhite katupāsane rattindivaṃ na jānāmi indova tidase pure 6-. |411.284| Addhikā kapaṇā 7- sabbe yācakā carakā bahū upagacchanti te niccaṃ bhikkhayantā mamaṃ gharaṃ. |411.285| Samaṇā brāhmaṇā ceva puññakkhettā anuttarā vaḍḍhayantā mamaṃ puññaṃ āgacchanti mamaṃ gharaṃ. |411.286| Paṭakā 8- laṭukā sabbe niganthā pupphasāṭakā @Footnote: 1 Ma. Yu. kāmaguṇe. 2 Ma. Yu. naccantā. 3 Ma. celāpikā lāmaṇikā. Yu. @velāmikā vāmanikā. 4 Ma. kuñjavāsī timajjhikā. 5 Yu. sumāsakā. @6 Ma. Yu. tidasaṅgaṇe. 7 Ma. Yu. pathikā. 8 Ma. paṭagā. Yu. padakā.

--------------------------------------------------------------------------------------------- page564.

Tedaṇḍikā ekasikhā āgacchanti mamaṃ gharaṃ. |411.287| Ājīvikā viluttāvī gotamā 1- devadhammikā rajojalladharā ete āgacchanti mamaṃ gharaṃ. |411.288| Parivattakā siddhipattā 2- kodhapugganikā 3- bahū tapasī vanacārī ca āgacchanti mamaṃ gharaṃ. |411.289| Andhakā 4- damilā ceva sākuḷā malayāḷakā 5- savarā yonakā ceva āgacchanti mamaṃ gharaṃ. |411.290| Gandhakā 6- muṇḍakā sabbe kuṭṭhalā sānuvindakā 7- ārāva cīnaraṭṭhā ca āgacchanti mamaṃ gharaṃ. |411.291| Alasandakā pallavakā pabbatānaggamāruhā 8- bāhikā 9- cetaputtā ca āgacchanti mamaṃ gharaṃ. |411.292| Madhurakā kosalakā kāsikā 10- hatthiporikā isindā makkalā 11- ceva āgacchanti mamaṃ gharaṃ. |411.293| Celāvakā ārambā ca 12- obhāsā meghalā bahū khuddakā suddakā ceva āgacchanti mamaṃ gharaṃ. |411.294| Rohakā 13- sindhavā ceva cittakā 14- ekakaṇṇikā suraṭṭhā aparantā ca āgacchanti mamaṃ gharaṃ. |411.295| Suppārakā kumārā 15- ca malayā 16- soṇṇabhūmikā vajjihārā 17- ca te sabbe āgacchanti mamaṃ gharaṃ. @Footnote: 1 Ma. godhammā. 2 Ma. parittakā santipattā. 3 Yu. koṇḍapuggalikā bahū. @4 Ma. Yu. oḍḍakā. 5 Ma. malavāḷakā. 6 Ma. Yu. andhakā. 7 Ma. koṭalā @hanuvindakā. Yu. kolakā .... 8 Ma. dhammarāniggamānusā. Yu. pabbarābhaggakārusā. @9 Ma. gehitā. 10 Ma. kaliṅgā. 11 Yu. matthalā. 12 Ma. ārabbhā ca oghuṭaṭhā. Yu. @velāvakā arammā okkalā mekalā. 13 Ma. Yu. rohanā. 14 Yu. cittāva. @15 Yu. suppārikā kikumārā ca. 16 Ma. mallasovaṇṇabhūmikā. 17 Ma. vajjītaṅgā.

--------------------------------------------------------------------------------------------- page565.

|411.296| Naḷakārā pesakārā cammakārā ca tacchakā kammakārā 1- kumbhakārā āgacchanti mamaṃ gharaṃ. |411.297| Maṇikārā lohakārā soṇṇakārā ca dussikā tipukārā ca te sabbe āgacchanti mamaṃ gharaṃ. |411.298| Usukārā 2- bhamakārā pesakārā ca gandhikā rajakā tunnavāyā ca āgacchanti mamaṃ gharaṃ. |411.299| Telikā kaṭṭhahārā ca udahārā ca pesikā supikā saradakkhā ca 3- āgacchanti mamaṃ gharaṃ. |411.300| Dovārikā anīkatthā ganthikā 4- pupphachaḍḍakā hatthārohā hatthipālā āgacchanti mamaṃ gharaṃ. |411.301| Ānandassa nāma rañño samaggassa 5- adāsahaṃ sattavaṇṇena ratanena ūnattaṃ pūrayāmahaṃ. |411.302| Ye mayā kittitā sabbe nānāvaṇṇā bahū janā tesāhaṃ cittamaññāya tappayiṃ ratanenapi 6-. |411.303| Vaggūsu bhāsamānesu vajjamānāsu bherisu saṅkhesu dhamayantesu sakagehe ramāmahaṃ. |411.304| Bhagavā tamhi samaye padumuttaranāmako 7- saha 8- satasahassehi parikkhīṇāsavehi so. |411.305| Bhikkhūhi sahito vīthiṃ paṭipajjittha cakkhumā obhāsento disā sabbā dīparukkhova jotati. @Footnote: 1 Ma. Yu. kammārā. 2 Yu. cāpakārā. 3 Ma. sūpikā sūparakkhā ca. Yu. ... @rūdasakkā ca. 4 Ma. bandhikā. Yu. santhikā. 5 Ma. mamattassa .... Yu. @pamattassa. 6 Ma. Yu. ratanenahaṃ. 7 Ma. Yu. ... nāyako. 8 Ma. vasī.

--------------------------------------------------------------------------------------------- page566.

|411.306| Vajjanti bheriyo sabbā gacchante lokanāyake pabhā niddhāvate tassa sataraṃsīva uggato. |411.307| Kavāṭantarikāyāpi paviṭṭhena ca rasminā antogharesu vipulo āloko āsi tāvade. |411.308| Pabhaṃ disvāna buddhassa pārisajje avocahaṃ nissaṃsayaṃ buddhaseṭṭho imaṃ vīthimupāgato. |411.309| Khippaṃ oruyha pāsādā agamiṃ antarāpathaṃ 1- sambuddhaṃ abhivādento 2- idaṃ vacanamabraviṃ. |411.310| Anukampatu me buddho jalajuttamanāmako 3- vasīsatasahassehi adhivāsesi so muni. |411.311| Nimantayitvāna sambuddhaṃ abhinesiṃ sakaṃ gharaṃ tattha annena pānena santappesiṃ mahāmuniṃ. |411.312| Bhuttāvīkālamaññāya buddhaseṭṭhassa tādino saṅgītena 4- turiyena buddhaseṭṭhaṃ upaṭṭhahiṃ. |411.313| Padumuttaro lokavidū āhutīnaṃ paṭiggaho antoghare nisīditvā imā gāthā abhāsatha. |411.314| Yo maṃ turiyenupaṭṭhāsi annapānañcadāsi me tamahaṃ kittayissāmi suṇātha mama bhāsato. |411.315| Pahūtabhakkho hutvāna sahirañño sabhojano catuddīpe ekarajjaṃ kārayissatiyaṃ naro. @Footnote: 1 Ma. Yu. antarāpaṇaṃ. 2 Ma. abhivādetvā. 3 Ma. Yu. ... nāyako. @4 Ma. Yu. sataṅgikena.

--------------------------------------------------------------------------------------------- page567.

|411.316| Pañcasīle samādāya dasakammapathe rato 1- samādāya pavattanto parisaṃ sikkhapessati. |411.317| Turiyasatasahassāni nāriyo 2- samalaṅkatā vajjayissantimaṃ niccaṃ upaṭṭhānassidaṃ phalaṃ. |411.318| Tiṃsakappasahassāni devaloke ramissati catusaṭṭhikhattuṃ devindo devarajjaṃ karissati. |411.319| Catusattatikkhattuṃ 3- ca cakkavatti bhavissati padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ. |411.320| Kappasatasahassamhi okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |411.321| Upapajjati yaṃ yoniṃ devattaṃ atha mānusaṃ anūnabhogo hutvāna manussattaṃ gamissati. |411.322| Ajjhāyako bhavitvāna tiṇṇaṃ vedāna pāragū uttamatthaṃ gavesanto carissati mahiṃ tadā 4-. |411.323| So ca pacchā pabbajitvā sukkamūlena codito gotamassa bhagavato sāsanebhiramissati. |411.324| Ārādhayitvāna sambuddhaṃ gotamaṃ sakyapuṅgavaṃ kilese jhāpayitvāna arahāyaṃ bhavissati. |411.325| Pavane byaggharājāva migarājāva kesarī abhīto viharāmajja sakyaputtassa sāsane. @Footnote: 1 Ma. Yu. tato. 2 Ma. bheriyo. 3 Ma. catusaṭṭhikkhattuṃ. 4 Ma. Yu. imaṃ.

--------------------------------------------------------------------------------------------- page568.

|411.326| Devaloke manusse vā dalidde duggatimhi vā nibbattiṃ me na passāmi upaṭṭhānassidaṃ phalaṃ. |411.327| Vivekamanuyuttomhi upasanto nirūpadhi nāgova bandhanaṃ chetvā viharāmi anāsavo. |411.328| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |411.329| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |411.330| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā jatukaṇṇiko thero imā gāthāyo abhāsitthāti. Jatukaṇṇikattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 32 page 563-568. https://84000.org/tipitaka/read/roman_item.php?book=32&item=411&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=32&item=411&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=32&item=411&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=411&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=411              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]