ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [411] |411.277| Nagare haṃsavatiyā       seṭṭhiputto ahosahaṃ
                        samappito kāmaguṇehi 1-  parivāremahaṃ tadā.
      |411.278| Tato pāsādamāruyha       mahābhoge valañjako
                          tattha naccehi gītehi        parivāremahaṃ tadā.
      |411.279| Turiyā āhatā mayhaṃ        sammatālasamāhitā
                          rañjantī 2- itthiyo sabbā   harantiyeva me mano.
      |411.280| Celāvakā vāmanikā 3-     kuñjavā sīhimajjhitā 4-
                          laṅghikā sokajjhāyī ca     parivārenti maṃ sadā.
      |411.281| Vetāḷino kumbhathūni          naṭā ca naccakā bahū
                          naṭakā nāṭakā ceva         parivārenti maṃ sadā.
      |411.282| Kappakā nhāpakā sūdā  mālākārā supāsakā 5-
                          jallā mallā ca te sabbe   parivārenti maṃ sadā.
      |411.283| Etesu kīḷamānesu           sikkhite katupāsane
                          rattindivaṃ na jānāmi       indova tidase pure 6-.
      |411.284| Addhikā kapaṇā 7- sabbe   yācakā carakā bahū
                          upagacchanti te niccaṃ       bhikkhayantā mamaṃ gharaṃ.
      |411.285| Samaṇā brāhmaṇā ceva   puññakkhettā anuttarā
                          vaḍḍhayantā mamaṃ puññaṃ  āgacchanti mamaṃ gharaṃ.
       |411.286| Paṭakā 8- laṭukā sabbe  niganthā pupphasāṭakā
@Footnote: 1 Ma. Yu. kāmaguṇe. 2 Ma. Yu. naccantā. 3 Ma. celāpikā lāmaṇikā. Yu.
@velāmikā vāmanikā. 4 Ma. kuñjavāsī timajjhikā. 5 Yu. sumāsakā.
@6 Ma. Yu. tidasaṅgaṇe. 7 Ma. Yu. pathikā. 8 Ma. paṭagā. Yu. padakā.
                          Tedaṇḍikā ekasikhā       āgacchanti mamaṃ gharaṃ.
      |411.287| Ājīvikā viluttāvī           gotamā 1- devadhammikā
                          rajojalladharā ete           āgacchanti mamaṃ gharaṃ.
      |411.288| Parivattakā siddhipattā 2- kodhapugganikā 3- bahū
                          tapasī vanacārī ca               āgacchanti mamaṃ gharaṃ.
      |411.289| Andhakā 4- damilā ceva     sākuḷā malayāḷakā 5-
                          savarā yonakā ceva           āgacchanti mamaṃ gharaṃ.
      |411.290| Gandhakā 6- muṇḍakā sabbe   kuṭṭhalā sānuvindakā 7-
                          ārāva cīnaraṭṭhā ca          āgacchanti mamaṃ gharaṃ.
      |411.291| Alasandakā pallavakā       pabbatānaggamāruhā 8-
                          bāhikā 9- cetaputtā ca  āgacchanti mamaṃ gharaṃ.
      |411.292| Madhurakā kosalakā             kāsikā 10- hatthiporikā
                          isindā makkalā 11- ceva  āgacchanti mamaṃ gharaṃ.
      |411.293| Celāvakā ārambā ca 12-  obhāsā meghalā bahū
                          khuddakā suddakā ceva      āgacchanti mamaṃ gharaṃ.
      |411.294| Rohakā 13- sindhavā ceva  cittakā 14- ekakaṇṇikā
                          suraṭṭhā aparantā ca        āgacchanti mamaṃ gharaṃ.
      |411.295| Suppārakā kumārā 15- ca   malayā 16- soṇṇabhūmikā
                          vajjihārā 17- ca te sabbe āgacchanti mamaṃ gharaṃ.
@Footnote: 1 Ma. godhammā. 2 Ma. parittakā santipattā. 3 Yu. koṇḍapuggalikā bahū.
@4 Ma. Yu. oḍḍakā. 5 Ma. malavāḷakā. 6 Ma. Yu. andhakā. 7 Ma. koṭalā
@hanuvindakā. Yu. kolakā .... 8 Ma. dhammarāniggamānusā. Yu. pabbarābhaggakārusā.
@9 Ma. gehitā. 10 Ma. kaliṅgā. 11 Yu. matthalā. 12 Ma. ārabbhā ca oghuṭaṭhā. Yu.
@velāvakā arammā okkalā mekalā. 13 Ma. Yu. rohanā. 14 Yu. cittāva.
@15 Yu. suppārikā kikumārā ca. 16 Ma. mallasovaṇṇabhūmikā. 17 Ma. vajjītaṅgā.
      |411.296| Naḷakārā pesakārā         cammakārā ca tacchakā
                          kammakārā 1- kumbhakārā  āgacchanti mamaṃ gharaṃ.
      |411.297| Maṇikārā lohakārā        soṇṇakārā ca dussikā
                          tipukārā ca te sabbe      āgacchanti mamaṃ gharaṃ.
      |411.298| Usukārā 2- bhamakārā     pesakārā ca gandhikā
                          rajakā tunnavāyā ca        āgacchanti mamaṃ gharaṃ.
      |411.299| Telikā kaṭṭhahārā ca       udahārā ca pesikā
                          supikā saradakkhā ca 3-    āgacchanti mamaṃ gharaṃ.
      |411.300| Dovārikā anīkatthā        ganthikā 4- pupphachaḍḍakā
                          hatthārohā hatthipālā  āgacchanti mamaṃ gharaṃ.
      |411.301| Ānandassa nāma rañño samaggassa 5- adāsahaṃ
                          sattavaṇṇena ratanena     ūnattaṃ pūrayāmahaṃ.
      |411.302| Ye mayā kittitā sabbe   nānāvaṇṇā bahū janā
                          tesāhaṃ cittamaññāya    tappayiṃ ratanenapi 6-.
      |411.303| Vaggūsu bhāsamānesu         vajjamānāsu bherisu
                          saṅkhesu dhamayantesu          sakagehe ramāmahaṃ.
      |411.304| Bhagavā tamhi samaye          padumuttaranāmako 7-
                          saha 8- satasahassehi       parikkhīṇāsavehi so.
      |411.305| Bhikkhūhi sahito vīthiṃ            paṭipajjittha cakkhumā
                          obhāsento disā sabbā  dīparukkhova jotati.
@Footnote: 1 Ma. Yu. kammārā. 2 Yu. cāpakārā. 3 Ma. sūpikā sūparakkhā ca. Yu. ...
@rūdasakkā ca. 4 Ma. bandhikā. Yu. santhikā. 5 Ma. mamattassa .... Yu.
@pamattassa. 6 Ma. Yu. ratanenahaṃ. 7 Ma. Yu. ... nāyako. 8 Ma. vasī.
      |411.306| Vajjanti bheriyo sabbā     gacchante lokanāyake
                          pabhā niddhāvate tassa     sataraṃsīva uggato.
      |411.307| Kavāṭantarikāyāpi          paviṭṭhena ca rasminā
                          antogharesu vipulo         āloko āsi tāvade.
      |411.308| Pabhaṃ disvāna buddhassa     pārisajje avocahaṃ
                          nissaṃsayaṃ buddhaseṭṭho     imaṃ vīthimupāgato.
      |411.309| Khippaṃ oruyha pāsādā   agamiṃ antarāpathaṃ 1-
                          sambuddhaṃ abhivādento 2-  idaṃ vacanamabraviṃ.
      |411.310| Anukampatu me buddho       jalajuttamanāmako 3-
                          vasīsatasahassehi             adhivāsesi so muni.
      |411.311| Nimantayitvāna sambuddhaṃ  abhinesiṃ sakaṃ gharaṃ
                          tattha annena pānena     santappesiṃ mahāmuniṃ.
      |411.312| Bhuttāvīkālamaññāya     buddhaseṭṭhassa tādino
                          saṅgītena 4- turiyena       buddhaseṭṭhaṃ upaṭṭhahiṃ.
      |411.313| Padumuttaro lokavidū         āhutīnaṃ paṭiggaho
                          antoghare nisīditvā       imā gāthā abhāsatha.
      |411.314| Yo maṃ turiyenupaṭṭhāsi      annapānañcadāsi me
                          tamahaṃ kittayissāmi        suṇātha mama bhāsato.
      |411.315| Pahūtabhakkho hutvāna        sahirañño sabhojano
                          catuddīpe ekarajjaṃ         kārayissatiyaṃ naro.
@Footnote: 1 Ma. Yu. antarāpaṇaṃ. 2 Ma. abhivādetvā. 3 Ma. Yu. ... nāyako.
@4 Ma. Yu. sataṅgikena.
       |411.316| Pañcasīle samādāya       dasakammapathe rato 1-
                          samādāya pavattanto      parisaṃ sikkhapessati.
       |411.317| Turiyasatasahassāni           nāriyo 2- samalaṅkatā
                          vajjayissantimaṃ niccaṃ       upaṭṭhānassidaṃ phalaṃ.
      |411.318| Tiṃsakappasahassāni          devaloke ramissati
                          catusaṭṭhikhattuṃ devindo    devarajjaṃ karissati.
      |411.319| Catusattatikkhattuṃ 3- ca     cakkavatti bhavissati
                          padesarajjaṃ vipulaṃ             gaṇanāto asaṅkhayaṃ.
      |411.320| Kappasatasahassamhi         okkākakulasambhavo
                          gotamo nāma nāmena     satthā loke bhavissati.
      |411.321| Upapajjati yaṃ yoniṃ           devattaṃ atha mānusaṃ
                          anūnabhogo hutvāna        manussattaṃ gamissati.
      |411.322| Ajjhāyako bhavitvāna      tiṇṇaṃ vedāna pāragū
                          uttamatthaṃ gavesanto      carissati mahiṃ tadā 4-.
      |411.323| So ca pacchā pabbajitvā  sukkamūlena codito
                          gotamassa bhagavato          sāsanebhiramissati.
      |411.324| Ārādhayitvāna sambuddhaṃ  gotamaṃ sakyapuṅgavaṃ
                          kilese jhāpayitvāna      arahāyaṃ bhavissati.
      |411.325| Pavane byaggharājāva       migarājāva kesarī
                          abhīto viharāmajja          sakyaputtassa sāsane.
@Footnote: 1 Ma. Yu. tato. 2 Ma. bheriyo. 3 Ma. catusaṭṭhikkhattuṃ. 4 Ma. Yu. imaṃ.
      |411.326| Devaloke manusse vā       dalidde duggatimhi vā
                          nibbattiṃ me na passāmi  upaṭṭhānassidaṃ phalaṃ.
      |411.327| Vivekamanuyuttomhi          upasanto nirūpadhi
                          nāgova bandhanaṃ chetvā    viharāmi anāsavo.
      |411.328| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā    viharāmi anāsavo.
      |411.329| Svāgataṃ vata me āsi        mama buddhassa santike
                          tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
      |411.330| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā jatukaṇṇiko thero imā gāthāyo
abhāsitthāti.
                             Jatukaṇṇikattherassa apadānaṃ samattaṃ.
                              Dasamaṃ udenattherāpadānaṃ (410)



             The Pali Tipitaka in Roman Character Volume 32 page 563-568. https://84000.org/tipitaka/read/roman_item.php?book=32&item=411&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=32&item=411&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=32&item=411&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=411&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=411              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]