ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [412] |412.331| Himavantassa avidūre  padumo nāma pabbato
                          assamo sukato mayhaṃ      paṇṇasālā sumāpitā.
      |412.332| Nadiyo sandare 1- tattha   supatitthā manoramā
                          acchodakā sītajalā        sandare 2-  nadiyo sadā.
@Footnote: 1-2 Yu. sundarī.

--------------------------------------------------------------------------------------------- page569.

|412.333| Pāṭhīnā pāvusā macchā valajā 1- muñjarohitā sobhanti nadiyo ete vasanti nadiyā tadā. |412.334| Ambajambūhi sañchannā kareritilakā tathā uddālakā pāṭaliyo sobhanti mama assamaṃ. |412.335| Aṅkolakā 2- bimbijālā māyāharā 3- ca pupphitā gandhena upavāyantā 4- sobhanti mama assamaṃ. |412.336| Adhimuttā sattalikā nāgā sālā ca pupphitā dibbā gandhā 5- sampavantā sobhanti mama assamaṃ. |412.337| Kosumbhā salaḷā nīpā hatthapātā 6- ca pupphitā dibbā gandhā sampavantā sobhanti mama assamaṃ. |412.338| Harītakā āmalakā ambā jambū vibhedakā kolā bhallātakā bellā phalāni bahu assame. |412.339| Kalambā kadalī tattha pupphanti mama assame dibbā gandhā sampavantā sobhanti mama assamaṃ. |412.340| Asokapiṇḍī ca varī 7- nimbarukkhā 8- ca pupphitā dibbā gandhā sampavantā sobhanti mama assamaṃ. |412.341| Puṇṇāvā giripuṇṇāvā 9- timirā tattha pupphitā dibbā gandhā sampavantā sobhanti mama assamaṃ. |412.342| Nigguṇḍī sirinigguṇḍī camparukkhettha pupphitā dibbā gandhā sampavantā sobhanti mama assamaṃ. @Footnote: 1 Yu. jalajā. 2 Yu. ākolakā. 3 Ma. māyākārī. Yu. māyācārā. @4-5 Yu. dibbagandhasamāpannā. ito paraṃ īdisameva. 6 Ma. aṭṭhaṅgāpi. @Yu. kaṭṭhaṅgā ca supupphitā. 7 Ma. asokāpiṇḍivārī ca. 8 Yu. nīparukkhā. @9 Ma. Yu. punnāgā giripunnāgā.

--------------------------------------------------------------------------------------------- page570.

|412.343| Avidūre pokkharaṇī cakkavākupakujjitā mandālakehi sañchannā padumuppalakehi ca. |412.344| Acchodakā sītajalā supatitthā manoramā acchā phalikasamānā sobhanti mama assamaṃ. |412.345| Padumā pupphare tattha puṇḍarīkā ca uppalā mandālakehi sañchannā sobhanti mama assamaṃ. |412.346| Pāṭhīnā pāvusā macchā balajā muñjarohitā vicarantāva te tattha sobhanti mama assamaṃ. |412.347| Kumbhīlā suṃsumārā ca kacchapā ca gahā bahū ogahā 1- ajagarā ca sobhanti mama assamaṃ. |412.348| Pārevatā ravihaṃsā cakkavākā nadīcarā dindibhā 2- sālikā ceva sobhanti mama assamaṃ. |412.349| Nayitā ambagandhī ca ketakā tattha pupphitā dibbā gandhā sampavantā sobhanti mama assamaṃ. |412.350| Sīhā byagghā ca dīpī ca acchakokataracchayo anusañcarantā pavane sobhanti mama assamaṃ. |412.351| Jaṭābhārena bharitā ajinuttaravāsino anusañcarantā pavane sobhanti mama assamaṃ. |412.352| Ajināni dharā eke 3- nipakā santavuttino appāhārā ca te sabbe sobhanti mama assamaṃ. @Footnote: 1 Yu. oguhā. 2 Ma. candibhā. 3 Ma. Yu. ete.

--------------------------------------------------------------------------------------------- page571.

|412.353| Khārikājaṃ 1- gahetvāna ajjhogayha vanaṃ tadā mūlaphalāni bhuñjantā vasanti assame tadā. |412.354| Na te dāruṃ āharanti udakaṃ pādadhovanaṃ sabbesaṃ ānubhāvena sayamevāharīyati. |412.355| Cullāsītisahassāni isayo tattha samāgatā sabbeva jhāyino ete uttamatthaṃ gavesino. |412.356| Tapassino brahmacārī codento appanāva te ambarāvacarā sabbe vasanti assame tadā. |412.357| Pañcāhaṃ sannipatanti ekaggā santavuttino aññamaññaṃ 2- abhivādetvā pakkamanti disāmukhā. |412.358| Padumuttaro nāma jino sabbadhammāna pāragū tamandhakāraṃ vidhamaṃ uppajji tāvade jino. |412.359| Mama assamasāmantā yakkho āsi mahiddhiko so me saṃsittha sambuddhaṃ jalajuttamanāmakaṃ 3-. |412.360| Esa buddho samuppanno padumuttaro mahāmuni khippaṃ gantvāna sambuddhaṃ payirupāsassu 4- mārisa 5-. |412.361| Yakkhassa vacanaṃ sutvā vippasannena cetasā assamaṃ saṃsāmetvāna nikkhamiṃ pavanā tadā. |412.362| Celeva ḍayhamānamhi nikkhamitvāna assamā ekarattiṃ nivāsitvā upagañchiṃ vināyakaṃ. @Footnote: 1 Ma. Yu. khāribhāraṃ. 2 Ma. Yu. aññoññaṃ. 3 Ma. Yu. ... nāyakaṃ. @4 Ma. payirupāsa. 5 Yu. payirupāsassu taṃ muni.

--------------------------------------------------------------------------------------------- page572.

|412.363| Padumuttaro lokavidū āhutīnaṃ paṭiggaho catusaccaṃ pakāsento desesi amataṃ padaṃ. |412.364| Suphullaṃ padumaṃ gayha upagantvā mahesino pasannacitto sumano buddhassa abhivādayiṃ 1-. |412.365| Pūjayitvāna sambuddhaṃ jalajuttamanāyakaṃ ekaṃsaṃ ajinaṃ katvā santhaviṃ lokanāyakaṃ. |412.366| Yena ñāṇena sambuddho vasatīha anāsavo taṃ ñāṇaṃ kittayissāmi suṇātha mama bhāsato. |412.367| Saṃsārasotaṃ chinditvā tāresi sabbapāṇinaṃ tava dhammaṃ suṇitvāna taṇhāsotaṃ taranti te. |412.368| Tuvaṃ satthā ca ketuva 2- dhajo yūpova 3- pāṇinaṃ parāyano patiṭṭhāsi dīpo ca dipaduttamo 4-. |412.369| Yāvatā gaṇino loke satthavāhā pavuccare tuvaṃ aggosi sappañño tava antogadhāva te. |412.370| Tava ñāṇena sappañño 5- tāresi janataṃ bahuṃ tava dassanamāgamma dukkhassantaṃ karissare. |412.371| Yekecime gandhajātā loke vāyanti cakkhuma tava gandhasamo natthi puññakkhette mahāmuni. |412.372| Tiracchānayoniṃ nirayaṃ parimocehi 6- cakkhumā asaṅkhataṃ padaṃ santaṃ desesi tvaṃ mahāmuni. @Footnote: 1 Ma. Yu. abhiropayiṃ. 2-3 Ma. Yu. ca. 4 Ma. Yu. dipaduttama. @5 Ma. tuvaṃ aggosi sabbaññū. Yu. tuvaṃ aggosi sappañño. 6 Ma. Yu. parimocesi.

--------------------------------------------------------------------------------------------- page573.

|412.373| Padumuttaro lokavidū āhutīnaṃ paṭiggaho bhikkhusaṅghe nisīditvā imā gāthā abhāsatha. |412.374| Yo me ñāṇaṃ apūjesi pasanno sehi pāṇihi tamahaṃ kittayissāmi suṇātha mama bhāsato. |412.375| Tiṃsa kappasahassāni devaloke ramissati sahassakkhattuṃ rājā ca cakkavatti bhavissati. |412.376| Suladdhalābho 1- laddhomhi tosayitvāna subbataṃ sabbāsave pariññāya viharāmi anāsavo. |412.377| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |412.378| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |412.379| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā udeno thero imā gāthāyo abhāsitthāti. Udenattherassa apadānaṃ samattaṃ. Uddānaṃ metteyyo puṇṇako thero mettagū dhotakopica @Footnote: 1 Ma. Yu. suladdhalābhaṃ.

--------------------------------------------------------------------------------------------- page574.

Upasīvo ca nando ca hemako sattamo tahiṃ. Todeyyo jatukaṇṇī ca udeno ca mahāyaso tīṇi gāthāsatānettha asīti tīṇi cuttariṃ. Metteyyavaggo ekacattāḷīsamo.


             The Pali Tipitaka in Roman Character Volume 32 page 568-574. https://84000.org/tipitaka/read/roman_item.php?book=32&item=412&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=32&item=412&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=32&item=412&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=412&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=412              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]