ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [1] /apa./ |1.1| Sumedho nāma sambuddho     aggo kāruṇiko muni
                            vivekakāmo lokaggo        himavantaṃ upāgami.
                |1.2| Ajjhogahetvā himavantaṃ 1- sumedho lokanāyako
                         pallaṅkaṃ ābhujitvāna          nisīdi purisāsabho 2-.
                |1.3| Samādhiṃ so samāpanno          sumedho lokanāyako
                         sattarattindivaṃ buddho          nisīdi purisuttamo.
                |1.4| Khārikājaṃ 3- gahetvāna        vanamajjhogahiṃ ahaṃ
                         tatthaddasāsiṃ sambuddhaṃ         oghatiṇṇamanāsavaṃ.
                |1.5| Sammajjaniṃ gahetvāna           sammajjitvāna assamaṃ
                         catudaṇḍe ṭhapetvāna           akāsiṃ maṇḍapaṃ tadā.
                |1.6| Sālapupphaṃ gahetvāna           maṇḍapaṃ chādayiṃ ahaṃ
                         pasannacitto sumano            avandiṃ lokanāyakaṃ 4-.
@Footnote: 1 Ma. Yu. himavaṃ .  2 Ma. Yu. purisuttamo .   3 Ma. khāribhāraṃ. ito paraṃ
@īdisameva .  4 Ma. Yu. abhivandiṃ tathāgataṃ.
                |1.7| Yaṃ vadanti sumedhoti              bhūripaññaṃ sumedhasaṃ
                         bhikkhusaṅghe nisīditvā          imā gāthā abhāsatha.
                |1.8| Buddhassa giramaññāya         sabbe devā samāgamuṃ
                         asaṃsayaṃ buddhaseṭṭho            dhammaṃ deseti cakkhumā.
                |1.9| Sumedho nāma sambuddho        āhutīnaṃ paṭiggaho
                         devasaṅghe nisīditvā           imā gāthā abhāsatha.
               |1.10| Yo me sattāhaṃ maṇḍapaṃ     dhārayi sālachādanaṃ 1-
                          tamahaṃ kittayissāmi           suṇātha mama bhāsato.
               |1.11| Devabhūto manusso vā         hemavaṇṇo bhavissati
                          pahūtabhogo hutvāna           kāmabhogī bhavissati.
               |1.12| Saṭṭhī nāgasahassāni         sabbālaṅkārabhūsitā
                          suvaṇṇakacchā mātaṅgā     hemakappanivāsasā 2-.
               |1.13| Āruḷhā gāmaṇīyebhi       tomaraṅkusapāṇibhi
                          sāyaṃ pāto upaṭṭhānaṃ       āgacchissantimaṃ naraṃ.
                          Tehi nāgehi parivuto          ramissati ayaṃ naro
               |1.14| saṭṭhī assasahassāni         sabbālaṅkārabhūsitā.
                          Ājānīyā ca 3- jātiyā    sindhavā sīghabāhanā
               |1.15| āruḷhā gāmaṇīyebhi        indiyācāpadhāribhi.
                          Parivāressantimaṃ niccaṃ       buddhapūjāyidaṃ phalaṃ
               |1.16| saṭṭhī rathasahassāni            sabbālaṅkārabhūsitā.
@Footnote: 1 Ma. Yu. sālachāditaṃ .    2 Ma. hemakappanavāsasā. ito paraṃ īdisameva.
@3 Ma. Yu. va.
                          Dīpā athopi veyyagghā      sannaddhā ussitaddhajā
               |1.17| āruḷhā gāmaṇīyebhi        cāpahatthehi cammibhi 1-.
                          Parivāressantimaṃ niccaṃ        buddhapūjāyidaṃ phalaṃ
               |1.18| saṭṭhī gāmasahassāni         paripuṇṇāni sabbaso.
                          Pahūtadhanadhaññāni             susamiddhāni sabbaso
                          sadā pātubhavissanti          buddhapūjāyidaṃ phalaṃ.
               |1.19| Hatthī assā rathā pattī      senā ca caturaṅginī
                          parivāressantimaṃ niccaṃ        buddhapūjāyidaṃ phalaṃ.
               |1.20| Aṭṭhārase kappasate          devaloke ramissati
                          sahassakkhattuṃ rājā ca        cakkavatti bhavissati.
               |1.21| Satānaṃ tīṇikkhattuṃ ca          devarajjaṃ karissati
                          padesarajjaṃ vipulaṃ                 gaṇanāto asaṅkhayaṃ 2-.
               |1.22| Tiṃsakappasahassamhi            okkākakulasambhavo
                          gotamo nāma nāmena         satthā loke bhavissati.
               |1.23| Tassa dhammesu dāyādo      oraso dhammanimmito
                           sabbāsave pariññāya       viharāmi anāsavo.
               |1.24| Tiṃsakappasahassamhi            addasaṃ lokanāyakaṃ
                           etthantaraṃ upādāya         gavesiṃ amataṃpadaṃ.
               |1.25| Lābhā mayhaṃ suladdhaṃ me       yamahaṃ ñāmi 3- sāsanaṃ
                          tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. Yu. vammibhi. ito paraṃ īdisameva. 2 Ma. Yu. asaṅkhiyaṃ. ito paraṃ īdisameva.
@3 Ma. Yu. ñāsi.
               |1.26| Namo te purisājañña         namo te purisuttama
                           ñāṇaṃ paṭikittetvāna 1- pattomhi amataṃpadaṃ.
               |1.27| Yaṃ yaṃ yonūpapajjāmi           devattaṃ atha mānusaṃ
                           sabbattha sukhito homi        phalamme ñāṇakittane.
               |1.28| Idaṃ pacchimakaṃ mayhaṃ            carimo vattatī bhavo
                           nāgova bandhanaṃ chetvā       viharāmi anāsavo.
               |1.29| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                           nāgova bandhanaṃ chetvā       viharāmi anāsavo.
               |1.30| Svāgataṃ vata me āsi          mama buddhassa santike
                          tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
               |1.31| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
                  Itthaṃ sudaṃ āyasmā bhaddāli thero imā gāthāyo abhāsitthāti.
                                  Bhaddālittherassa apadānaṃ samattaṃ.
                                Dutiyaṃ ekachattiyattherāpadānaṃ (412)



             The Pali Tipitaka in Roman Character Volume 33 page 1-4. https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=1&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=1&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.1&item=1&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=1&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.1&i=1              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]