ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [151] |151.1| Nagare bandhumatiyā         bandhumā nāma khattiyo
                     divase puṇṇamāya so            upavasi 1- uposathaṃ.
       |151.2| Ahaṃ tena samayena                  kumbhadāsī ahu 2- tahiṃ
                     disvā sarājikaṃ senaṃ               evāhaṃ cintayiṃ tadā.
       |151.3| Rājāpi rajjaṃ chaḍḍetvā         upavasi 1- uposathaṃ
                     saphalaṃ nūna taṃ kammaṃ                 janakāyo pamodito.
       |151.4| Yoniso paccavekkhitvā           duggatiñca 3- daliddataṃ
                     mānasaṃ sampahaṃsitvā             upavasiṃ 4- uposathaṃ.
       |151.5| Ahaṃ uposathaṃ katvā                sammāsambuddhasāsane
                     tena kammena sukatena             tāvatiṃsaṃ agañchahaṃ.
       |151.6| Tattha me sukataṃ byamhaṃ           uddhaṃ 5- yojanamuggataṃ
                     kūṭāgāravarūpetaṃ                   mahāsanaṃ subhūsitaṃ.
       |151.7| Accharā satasahassā               upatiṭṭhanti maṃ sadā
                     aññādeva 6- atikkamma     atirocāmi sabbadā.
       |151.8| Catusaṭṭhidevarājūnaṃ                 mahesittamakārayiṃ
                     tesaṭṭhicakkavattīnaṃ                mahesittamakārayiṃ.
@Footnote: 1 Yu. upapajji. 2 Ma. Yu. ahaṃ. 3 Ma. Yu. daggaccañca. 4 Yu. upapajjiṃ.
@5 Ma. ubbha.... Yu. ubbhaṃ.... 6 Ma. Yu. aññedeva.

--------------------------------------------------------------------------------------------- page271.

|151.9| Suvaṇṇavaṇṇā hutvāna bhavesu saṃsarāmahaṃ sabbattha pavarā homi uposathassidaṃ phalaṃ. |151.10| Hatthiyānaṃ assayānaṃ rathayānañca kevalaṃ 1- labhāmi sabbametampi 2- uposathassidaṃ phalaṃ. |151.11| Sovaṇṇamayaṃ rūpimayaṃ athopi phalikāmayaṃ lohitaṅkamayañceva sabbaṃ paṭilabhāmahaṃ. |151.12| Koseyyakambalakāni 3- khomakappāsikāni ca mahagghāni ca vatthāni sabbaṃ paṭilabhāmahaṃ. |151.13| Annapānaṃ khādanīyaṃ vatthasenāsanāni ca sabbametaṃ paṭilabhe uposathassidaṃ phalaṃ. |151.14| Varagandhañca mālañca cuṇṇakañca vilepanaṃ sabbametaṃ paṭilabhe uposathassidaṃ phalaṃ. |151.15| Kūṭāgārañca pāsādaṃ maṇḍapaṃ hammiyaṃ guhaṃ sabbametaṃ paṭilabhe uposathassidaṃ phalaṃ. |151.16| Jātiyā sattavassāhaṃ pabbajiṃ anagāriyaṃ aḍḍhamāse asampatte arahattaṃ apāpuṇiṃ [4]- Sabbāsavaparikkhīṇā natthi dāni punabbhavo. |151.17| Ekanavute ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi uposathassidaṃ phalaṃ. @Footnote: 1 Ma. sīvikaṃ. 2 Ma. sabbamevetaṃ. 3 Ma. Yu. ...kambaliyāni. 4 Ma. Yu. kilesā @jhāpitā mayhaṃ bhavā sabbe samūhatā.

--------------------------------------------------------------------------------------------- page272.

|151.18| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |151.19| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |151.20| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ ekuposathikā bhikkhunī imā gāthāyo abhāsitthāti. Ekuposathikātheriyā apadānaṃ samattaṃ. Dutiyaṃ salaḷapupphikātheriyāpadānaṃ (12)


             The Pali Tipitaka in Roman Character Volume 33 page 270-272. https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=151&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=151&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.1&item=151&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=151&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.1&i=151              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]