ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                             Chaṭṭhaṃ naḷamālikātheriyāpadānaṃ (16)
     [156] |156.85| Candabhāgānadītīre     ahosiṃ kinnarī tadā
                        addasaṃ virajaṃ buddhaṃ              sayambhuṃ aparājitaṃ.
       |156.86| Pasannacittā sumanā          vedajātā katañjalī
                        naḷamālaṃ gahetvāna           sayambhuṃ abhipūjayiṃ.

--------------------------------------------------------------------------------------------- page280.

|156.87| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā kinnarīdehaṃ tāvatiṃsaṃ agañchahaṃ. |156.88| Chattiṃsadevarājūnaṃ mahesittamakārayiṃ manasā patthitaṃ mayhaṃ nibbattati yathicchitaṃ. |156.89| Dasannaṃ cakkavattīnaṃ mahesittamakārayiṃ ocitattāva 1- hutvāna saṃsarāmi bhavesuhaṃ. |156.90| Kusalaṃ vijjate mayhaṃ pabbajiṃ anagāriyaṃ pūjārahā ahaṃ ajja sakyaputtassa sāsane. |156.91| Catunavute ito kappe yaṃ buddhamabhipūjayiṃ duggatiṃ nābhijānāmi naḷamālāyidaṃ phalaṃ. |156.92| Visuddhamanasā ajja apetamanapāpikā sabbāsavaparikkhīṇā natthi dāni punabbhavo. |156.93| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |156.94| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |156.95| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā naḷamālikā bhikkhunī imā gāthāyo abhāsitthāti. Naḷamālikātheriyā apadānaṃ samattaṃ. @Footnote: 1 Yu. sacitattāva.


             The Pali Tipitaka in Roman Character Volume 33 page 279-280. https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=156&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=33.1&item=156&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.1&item=156&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=156&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.1&i=156              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]