ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                 Aṭṭhamaṃ puṇṇikātheriyāpadānaṃ (38)
     [178] |178.185| Vipassino bhagavato  sikhino vessabhussa ca
                          kakusandhassa munino         konāgamanatādino.
       |178.186| Kassapassa ca buddhassa     pabbajitvāna sāsane
                          bhikkhunī sīlasampannā      nipakā saṃvutindriyā.
       |178.187| Bahussutā dhammadharā       dhammatthaparipucchitā 1-
                          uggahetvā 2- ca dhammānaṃ  sotā payirupāsikā 3-.
       |178.188| Desentī janamajjhehaṃ      ahosiṃ jinasāsanaṃ 4-
                          bāhusaccena tenāhaṃ       pesalā atimaññisaṃ.
       |178.189| Pacchime ca bhave dāni       sāvatthiyaṃ puruttame
                          anāthapiṇḍino gehe      jātāhaṃ kumbhadāsiyā.
       |178.190| Gatā udakahāriyaṃ            sotthiyaṃ dijamaddasaṃ
                          sītaṭṭaṃ toyamajjhamhi      taṃ disvā idamabraviṃ.
@Footnote: 1 Ma. ...paṭipucchikā. Yu. atthatthaparipucchikā. 2 Ma. Yu. uggahetā.
@3 Po. ...sitā. 4 Ma. jinasāsane.

--------------------------------------------------------------------------------------------- page397.

|178.191| Udakahārī 1- ahaṃ sīte sadā udakamotariṃ ayyānaṃ daṇḍabhayabhītā vācārosabhayaṭṭitā 2-. |178.192| Kassa brāhmaṇa tvaṃ bhīto sadā udakamotari vedhamānehi gattehi sītaṃ vedayase bhusaṃ. |178.193| Jānantī vata maṃ bhoti 3- puṇṇike paripucchasi 4- karontaṃ 5- kusalaṃ kammaṃ nudantaṃ kammapāpakaṃ. |178.194| Yo vuḍḍho 6- daharo cāpi pāpakammaṃ pakubbati udakābhisecanā sopi pāpakammā pamuccati. |178.195| Uttarantassa akkhāsiṃ dhammatthasahitaṃ padaṃ tañca sutvā susaṃviggo 7- pabbajitvārahā ahu. |178.196| Pūrentī ūnakasataṃ jātā dāsikule yato tato puṇṇāti nāmaṃ me bhujissaṃ 8- maṃ akaṃsu te. |178.197| Seṭṭhiṃ tatonumodetvā 9- pabbajiṃ anagāriyaṃ na cireneva kālena arahattaṃ apāpuṇiṃ. |178.198| Iddhīsu ca vasī homi dibbāya sotadhātuyā cetopariyañāṇassa vasī homi mahāmune. |178.199| Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ sabbāsavaparikkhīṇā natthi dāni punabbhavo. Atthadhammaniruttīsu paṭibhāṇe tatheva ca @Footnote: 1 Ma. udahārī. Yu. udabhārī. 2 Ma. Yu. vācādosabhayaṭṭitā. 3 Yu. hoti. @4 Yu. paripucchiyaṃ. 5 Ma. rundantaṃ. Yu. niddhantaṃ. 6 Ma. yo ce vuḍḍho daharo @vā. Yu. yo ca vuddho daharo vā. 7 Ma. Yu. sasaṃviggo. 8 Yu. bhujissañca .... @Po. bhujissañca akāsi maṃ. 9 Ma. ... tatonujānetvā.

--------------------------------------------------------------------------------------------- page398.

Ñāṇaṃ me vimalaṃ suddhaṃ buddhaseṭṭhassa vāhasā. |178.200| Bhāvanāya mahāpaññā suteneva sutāvinī mānena nīcakulajā na hi kammaṃ panassati 1-. |178.201| Kilesā jhāpitā mayhaṃ viharāmi anāsavā. Nāgīva bandhanaṃ chetvā viharāmi anāsavā. |178.202| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |178.203| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ puṇṇikā bhikkhunī imā gāthāyo abhāsitthāti. Puṇṇikātheriyā apadānaṃ samattaṃ


             The Pali Tipitaka in Roman Character Volume 33 page 396-398. https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=178&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=33.1&item=178&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.1&item=178&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=178&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.1&i=178              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]