ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                 Dasamaṃ selātheriyāpadānaṃ (40)
     [180] |180.220| Imamhi bhaddake kappe   brahmabandhu mahāyaso
                          kassapo nāma nāmena     uppajji vadataṃ varo.
       |180.221| Sāvatthiyaṃ puravare            upāsakakule ahaṃ
                          pasutā naṃ jinavaraṃ             disvā sutvā ca desanaṃ.
       |180.222| Taṃ vīraṃ saraṇaṃ gantvā        sīlāni ca samādayiṃ 1-
                          kadāci so mahāvīro         mahājanasamāgame.
       |180.223| Attano abhisambodhiṃ       pakāsesi narāsabho
                          ananussutadhammesu          pubbe dukkhādikesu ca.
       |180.224| Cakkhu ñāṇañca paññā ca   vijjālokaṃ 2- ca āsi me
                          taṃ sutvā uggahetvāna   paripucchāmi 3- bhikkhavo.
       |180.225| Tena kammena sukatena     cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ       tāvatiṃsaṃ agañchahaṃ.
@Footnote: 1 Ma. samādiyiṃ. 2 Ma. vijjāloko. Yu. vijjālokā. 3 Ma. Yu. paripucchiñca ....
       |180.226| Pacchime ca bhave dāni       jātā seṭṭhimahākule
                          upecca buddhaṃ saddhammaṃ    sutvā maccupasaṃhitaṃ 1-.
       |180.227| Pabbajitvā na cireneva    sabbatthāni 2- vicintayaṃ
                         khepetvā āsave sabbe   arahattaṃ apāpuṇiṃ.
       |180.228| Iddhīsu ca vasī homi          dibbāya sotadhātuyā
                          cetopariyañāṇassa        vasī homi mahāmune.
       |180.229| Pubbenivāsaṃ jānāmi      dibbacakkhuṃ visodhitaṃ
                          sabbāsavaparikkhīṇā        natthi dāni punabbhavo.
       |180.230| Atthadhammaniruttīsu          paṭibhāṇe tatheva ca
                          ñāṇaṃ me vimalaṃ suddhaṃ       buddhaseṭṭhassa vāhasā.
       |180.231| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā      viharāmi anāsavā.
       |180.232| Svāgataṃ vata me āsi       buddhaseṭṭhassa santike
                        tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
       |180.233| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
               Itthaṃ sudaṃ selā bhikkhunī imā gāthāyo abhāsitthāti.
                              Selātheriyā apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. saccūpasaṃhitaṃ. 2 Ma. Yu. saccatthāni.
                                           Uddānaṃ 1-
              khattiyabrāhmaṇī ceva                tathā uppaladāyikā
              siṅgālamātā sukkā ca             abhirūpanandā ceva
              aḍḍhakāsikā ceva puṇṇā ca    ambapālī selā bhikkhunīti.
                           Khattiyakaññāvaggo catuttho.
                                   Apadānaṃ niṭṭhitaṃ.
                                        ------------
@Footnote: 1 Ma. atha vagguddānaṃ
@       sumedhā ekūposathā         kuṇḍalakesī khattiyā
@       sahassaṃ tisatā gāthā       sattatāḷīsa piñḍitā
@       saha uddānagāthāhi       gaṇitāyo vibhāvibhi
@       sahassaṃ tisataṃ gāthā         satta paññāsameva cāti.
@                  therikāpadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 400-402. https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=180&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=33.1&item=180&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.1&item=180&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=180&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.1&i=180              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]