ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [28] |28.60| Harītakiṃ āmalakaṃ            ambajambuvibhedakaṃ
                       kolaṃ bhallātakaṃ bellaṃ       sayamevāharāmahaṃ.
         |28.61| Disvāna pabbhāragataṃ         jhāyiṃ jhānarataṃ muniṃ
                       ābādhena āpīḷitaṃ          addhaniyaṃ 1- mahāmuniṃ.
         |28.62| Harītakiṃ gahetvāna            sayambhussa adāsahaṃ
                       katamattamhi bhesajjaṃ         byādhi passambhi tāvade.
         |28.63| Pahīnadaratho buddho            anumodaniyaṃ 2- akā
                       bhesajjadāneniminā          byādhivūpasamena ca.
         |28.64| Devabhūto manusso vā        jāto vā aññajātiyā
                       sabbattha sukhito hohi 3-   mā ca te byādhimāgamā.
@Footnote: 1 Ma. Yu. adutiyaṃ. 2 Ma. anumodamakāsi me. 3 Ma. hotu.
           |28.65| Idaṃ vatvāna sambuddho    sayambhū aparājito
                         nabhaṃ abbhuggami dhīro       haṃsarājāva ambare.
           |28.66| Yato harītakimadaṃ 1-        sayambhussa mahesino
                         imaṃ jātiṃ upādāya        byādhi me nūpapajjatha.
           |28.67| Ayaṃ pacchimako mayhaṃ       carimo vattate bhavo
                         tisso vijjā anuppattā 2-  kataṃ buddhassa sāsanaṃ.
           |28.68| Catunavute ito kappe       bhesajjamadadiṃ tadā
                         duggatiṃ nābhijānāmi       bhesajjassa idaṃ phalaṃ.
           |28.69| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā    viharāmi anāsavo.
           |28.70| Svāgataṃ vata me āsi       mama buddhassa santike
                         tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
           |28.71| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
     Itthaṃ sudaṃ āyasmā harītakidāyako thero imā gāthāyo abhāsitthāti.
                      Harītakidāyakattherassa apadānaṃ samattaṃ.
                      Navamaṃ ambapiṇḍiyattherāpadānaṃ (439)



             The Pali Tipitaka in Roman Character Volume 33 page 51-52. https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=28&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=28&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.1&item=28&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=28&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.1&i=28              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]