ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                              Suttantapiṭake khuddakanikāyassa
                                             buddhavaṃso
                                           -------------
                     namo tassa bhagavato arahato sammāsambuddhassa.
                                     Ratanacaṅkamanakaṇḍo
     [1] /buddha./ |1.1| Brahmā ca lokādhipatī sahampati 1-
                             katañjalī anadhivaraṃ ayācatha
                             santīdha sattā apparajakkhajātikā
                             desehi dhammaṃ anukampimaṃ pajanti.
                    |1.2| 2- [bhagavā lokādhipatī naruttamo
                             katañjalībrahmagaṇehi yācito
                             santīdha dhīrāpparajakkhajātikā
                             desetu dhammaṃ anukampimaṃ pajaṃ.
         |1.3| Desetu sugato dhammaṃ                 desetu amataṃpadaṃ
                  lokānamanukampāya                dhammaṃ desetu nāyaka].
                    |1.4| Sampannavijjācaraṇassa tādino
                             jutindharassantimadehadhārino
                             tathāgatassappaṭipuggalassa
                             uppajji kāruññatā sabbasatte.
@Footnote: 1 Ma. sahampatī. 2 Ma. Yu. ime pāṭhā natthi.
     1- [taṃ sutvā bhagavā satthā      idaṃ vacanamabravi]
                    |1.5| apārutā te amatassa dvārā
                             ye sotavanto pamuñcantu saddhaṃ
                             vihiṃsasaññī paguṇaṃ na bhāsiṃ
                             dhammaṃ paṇītaṃ manujesu brahmeti.
         |1.6| 2- [bhagavā tasmiṃ samaye           veneyyānaṃnukampako
                  ajapālanigrodhadumā               pāyāsi munipuṅgavo.
         |1.7| Anukkamena gamanena                bārāṇasimupāgami
                  tasmiṃ hi pallaṅkavare                nisīdi bhagavā tadā.
         |1.8| Pañcannaṃ vaggiyānañca           dhammacakkappavattayi
                  dukkhaṃ dukkhasamuppādaṃ              nirodhaṃ maggamuttamaṃ.
         |1.9| Pavattayi taṃ bhagavā                   isī te pañcavaggiyā
                  aṭṭhārasakoṭi tadā                brahmadevagaṇā saha.
       |1.10| Paṭhamasmiṃ sannipāte               dhammābhisamayā labhu
                  koṇḍañño bhaddiyo vappo    mahānāmo ca assaji.
       |1.11| Vinītā tena parena                   sabbepi anupubbaso
                  aṭṭhārasakoṭi tadā                 brahmadevagaṇā saha.
       |1.12| Paṭhamasmiṃ sannipāte               sotāpattiphalaṃ tadā
                  anukkamena gamanena                rājagahamupāgami.
@Footnote: 1-2 Ma. Yu. ime pāṭhā natthi.
       |1.13| Veḷuvanamahāvihāre                 vihāsi munipuṅgavo
                  taṃ sutvā bimbisāro ca            bhagavantamupasaṅkami.
       |1.14| Ekādasanahuteneva                 parivārā mahā ahu
                  dīpagandhadhūpamālādīni             bhagavantamabhipūjayi.
       |1.15| Tasmiṃ samāgameyeva                 kāmādīnava desayi
                  desanāpariyosāne                  rājānampamukhaṃ tadā.
       |1.16| Caturāsītisahassānaṃ                dhammābhisamayo ahu
                  taṃ sutvāna pitā rājā [1]-      nava dūtāni pesayi.
       |1.17| Navasahassaparivārehi                pabbajjaṃ yācate muniṃ
                  navasahassaparivārā                  arahattamupāgamuṃ.
       |1.18| Kāḷudāyi pariyosāne             bhikkhuvesaṃ gahetvā so
                   sahassaparivārehi                    bhagavantaṃ nimantayi.
       |1.19| Nimantamadhivāsetvā               mahāmaggaṃ paṭipajjati
                   vīsatisahassabhikkhūhi                 pāyāsi sakyapuṅgavo.
       |1.20| Anukkamena gamanena               kapilavatthumupāgami
                  rohiṇiyā nadītīre                   pāṭihāramakāsi so.
       |1.21| Tasmiṃ pallaṅkamajjhamhi           nisīdi sakyapuṅgavo
                   mahāvessantaradhammaṃ               desetvā bhagavā pitu
                   caturāsītisahassānaṃ                dhammābhisamayo ahu].
@Footnote: 1 Po. bhagavantaṃ nimantayi.
              |1.22| Na hete 1- jānanti sadevamanussā 2-
                         buddho ayaṃ kīdisako naruttamo
                         iddhibalaṃ paññābalañca kīdisaṃ
                         buddhabalaṃ lokahitassa kīdisaṃ.
              |1.23| Na hete 3- jānanti sadevamanussā 4-
                         buddho ayaṃ īdisako naruttamo
                         iddhibalaṃ paññābalañca īdisaṃ 5-
                         buddhabalaṃ lokahitassa īdisaṃ 6-
       |1.24| handāhaṃ dassayissāmi           buddhabalaṃ anuttaraṃ
                      caṅkamaṃ māpayissāmi           nabhe ratanamaṇḍitaṃ.
              |1.25| Bhummā mahārājikā tāvatiṃsā
                         yāmā ca devā tusitā ca nimmitā
                         paranimmitā yepica brahmakāyikā
                         ānanditā vipulamakaṃsu ghosaṃ.
              |1.26| Obhāsitā ca paṭhavī sadevakā
                         puthū ca lokantarikā asaṃvutā
                         tamo ca tibbo vihato tadā ahu
                         disvāna accherakapāṭihīraṃ.
              |1.27| Sadevagandhabbamanussarakkhase
                         ābhā uḷārā vipulā ajāyatha
@Footnote: 1-3 Yu. na bho te. 2-4 Ma. Yu. sadevamānusā. 5-6 Ma. Yu. edisaṃ.
                         Imasmiṃ loke parasmiṃ cūbhaye
                         adhopi uddhaṃ tiriyañca vitthataṃ.
              |1.28| Sattuttamo anadhivaro vināyako
                         satthā ahu deva manussa pūjito
                         mahānubhāvo sata puñña lakkhaṇo
                         dassesi accherakapāṭihīriyaṃ.
       |1.29| 1- [tasmiṃ samāgame satthā      abbhuggantvā nabhe tale
                       sinerupabbataṃ rammaṃ             caṅkamaṃ māpayī jino.
       |1.30| Dasasahassilokadhātudevatā       jinasantike
                   tathāgataṃ namassitvā              buddhapūjaṃ kariṃsu te].
              |1.31| So yācito devavarena cakkhumā
                         atthaṃ samekkhitvā tadā naruttamo
                         caṅkamaṃ māpayi lokanāyako
                         suniṭṭhitaṃ sabbaratananimmitaṃ.
              |1.32| Iddhi ca ādesanānusāsanī
                         tipāṭihīre bhagavā vasī ahu
                         caṅkamaṃ māpayi lokanāyako
                         suniṭṭhitaṃ sabbaratananimmitaṃ.
       |1.33| Dasasahassilokadhātuyā            sinerupabbatuttame thambheva
                   dassesi paṭipāṭiyā               caṅkame ratanāmaye.
@Footnote: 1 Ma. Yu. ime pāṭhā natthi.
       |1.34| Dasasahassaṃ 1- atikkamma        caṅkamaṃ māpayī jino
                   sabbasovaṇṇamayā passe      caṅkame ratanāmaye.
       |1.35| Tulāsaṅghāṭānuvattā 2-       sovaṇṇaphalakatthakā
                   vedikā sabbasovaṇṇā         dubhato passesu nimmitā.
       |1.36| Maṇimuttāvālukākiṇṇo       nimmito ratanāmayo
                  obhāseti disā sabbā           sataraṃsīva uggato.
       |1.37| Tasmiṃ caṅkamane dhīro                dvattiṃsavaralakkhaṇo
                   virocamāno sambuddho            caṅkame caṅkamī jino.
       |1.38| Dibbaṃ mandāravaṃ pupphaṃ            padumaṃ pārichattakaṃ
                   caṅkamane okiranti                sabbe devā samāgatā.
       |1.39| Passanti taṃ devasaṅghā            dasasahassī samāgatā
                   namassamānā nipatanti          tuṭṭhahaṭṭhā pamoditā.
       |1.40| Tāvatiṃsā ca yāmā ca              tusitā cāpi devatā
                  nimmānaratino devā               ye devā vasavattino
                  udaggacittā sumanā               passanti lokanāyakaṃ.
              |1.41| Sadevagandhabbamanussarakkhasā
                          nāgā supaṇṇā athavāpi kinnarā
                          passanti taṃ lokahitānukampakaṃ
                          nabheva accuggatacandamaṇḍalaṃ.
@Footnote: 1 Ma. Yu. ... dasasahassī. 2 Ma. Yu. ... nuvaggā.
       |1.42| Ābhassarā subhakiṇhā            vehapphalā akaniṭṭhā ca
                   susuddhasukka vatthavasanā          tiṭṭhanti pañjalīkatā.
              |1.43| Muñcanti pupphaṃ pana pañcavaṇṇikaṃ
                          mandāravaṃ 1- candanacuṇṇamissakaṃ 2-
                          bhamanti celāni ca ambare tadā
                          aho jino lokahitānukampako.
       |1.44| Tuvaṃ satthā ca ketu ca                dhajo yūpo ca pāṇinaṃ
                  parāyano patiṭṭhā ca               dīpo ca dipaduttamo.
       |1.45| Dasasahassilokadhātuyā            devatāyo mahiddhikā
                  parivāretvā namassanti           tuṭṭhahaṭṭhā pamoditā.
       |1.46| Devatā devakaññā ca             pasannā tuṭṭhamānasā
                  pañcavaṇṇikapupphehi              pūjayanti narāsabhaṃ.
       |1.47| Passanti taṃ devasaṅghā            pasannā tuṭṭhamānasā
                  pañcavaṇṇikapupphehi             pūjayanti narāsabhaṃ.
       |1.48| Aho acchariyaṃ loke                 abbhūtaṃ lomahaṃsanaṃ
                  na medisaṃ bhūtapubbaṃ                 accheraṃ lomahaṃsanaṃ.
       |1.49| Sakasakamhi bhavane                    nisīditvāna devatā
                  hasanti tā mahāhasitaṃ             disvānaccherakaṃ nabhe.
       |1.50| Ākāsaṭṭhā ca bhummaṭṭhā        tiṇosadhinivāsino 3-
                  katañjalī namassanti                  tuṭṭhahaṭṭhā pamoditā.
@Footnote: 1 Yu. mandāvaraṃ. 2 Ma. Yu. ..missitaṃ. ito paraṃ īdisameva.
@3 Ma. Yu. tiṇapanthanivāsino.
       |1.51| Yepi dīghāyukā nāgā             puññavanto mahiddhikā
                  pamoditā namassanti              pūjayanti naruttamaṃ.
       |1.52| Saṅgītiyo pavattanti               ambare anilañjase
                  cammanaddhāni vādenti            disvānaccherakaṃ nabhe.
       |1.53| Saṅkhā ca paṇavā ceva               athopi deṇḍimā bahū
                  antalikkhasmiṃ vajjayanti           disvānaccherakaṃ nabhe.
       |1.54| Abbhūto vata no ajja              uppajji lomahaṃsano
                  dhuvamatthasiddhiṃ labhāma               khaṇo no paṭipāṭito.
       |1.55| Buddhoti tesaṃ sutvāna             pīti uppajji tāvade
                  buddho buddhoti kathayantā        tiṭṭhanti pañjalīkatā.
       |1.56| Hiṅkāraṃ 1- sādhukārañca         ukkuṭṭhisampanādanaṃ 2-
                  pajā ca vividhā gagane                vattanti pañjalīkatā.
              |1.57| Gāyanti seḷenti ca vādayanti ca
                          bhujānipphoṭenti 3- ca naccayanti ca
                          muñcanti pupphaṃ pana pañcavaṇṇikaṃ
                          mandāravaṃ candanacuṇṇamissakaṃ.
       |1.58| Yathā tuyhaṃ mahāvīra                 pādesu cakkalakkhaṇaṃ
                   dhajaṃ vajirapaṭākaṃ                      vaḍḍhamānaṅkusāpitaṃ.
       |1.59| Rūpe sīle samādhimhi                paññāya ca asādiso
                   vimuttiyā asamasamo               dhammacakkappavattane.
@Footnote: 1 Ma. hiṅkārā. Yu. bhiṅkāraṃ. 2 Ma. .. sampahaṃsanaṃ. Yu. .. sampasādanaṃ.
@3 Ma. Yu. poṭhenti.
       |1.60| Dasanāgabalaṃ kāye                  tuyhaṃ pākatikaṃ balaṃ
                   iddhibalena asamo                 dhammacakkappavattane.
       |1.61| Evaṃ sabbaguṇūpetaṃ                 sabbaṅga samupāgataṃ
                   mahāmuniṃ kāruṇikaṃ                  lokanāthaṃ namassatha.
       |1.62| Abhivādanaṃ thomanañca              vandanañca pasaṃsanaṃ
                   namassanañca pūjañca              sabbaṃ arahasī tuvaṃ.
       |1.63| Ye keci loke vandaneyyā       vandanaṃ arahanti ye
                   sabbaseṭṭho mahāvīra              sadiso te na vijjati.
       |1.64| Sārīputto mahāpañño          samādhijjhānakovido
                  gijjhakūṭe ṭhitoyeva                  passati lokanāyakaṃ.
       |1.65| Suphullaṃ sālarājaṃva                   candaṃva gagane yathā
                  majjhantikeva suriyaṃ                  oloketi narāsabhaṃ.
       |1.66| Jalantaṃ dīparukkhaṃva                    taruṇasuriyaṃva uggataṃ
                  byāmappabhānurañjitaṃ             passati lokanāyakaṃ.
       |1.67| Pañcannaṃ bhikkhusatānaṃ             katakiccāna tādinaṃ
                  khīṇāsavānaṃ vimalānaṃ               khaṇena sannipātayi.
       |1.68| Lokappasādanaṃ nāma               pāṭihīraṃ nidassayi
                  amhepi tattha gantvāna          vandissāma mayaṃ jinaṃ.
       |1.69| Etha sabbe gamissāma             pucchissāma mayaṃ jinaṃ
                  kaṅkhaṃ vinodayissāma                passitvā lokanāyakaṃ.
       |1.70| Sādhūti te paṭissutvā             nipakā saṃvutindriyā
                  pattacīvaramādāya                   taramānā upāgamuṃ.
       |1.71| Khīṇāsavehi vimalehi                dantehi uttame dame
                  sārīputto mahāpañño          iddhiyā upasaṅkami.
       |1.72| Tehi bhikkhūhi parivuto                sārīputto mahāgaṇī
                  liḷanto 1- devova gagane        iddhiyā upasaṅkami.
       |1.73| Ukkāsitañca khipitañca          ajjhupekkhitvāna subbatā
                  sagāravā sappatissā              sambuddhaṃ upasaṅkamuṃ.
       |1.74| Upasaṅkamitvā passanti          sayambhuṃ lokanāyakaṃ
                  nabhe accuggataṃ vīraṃ                  candaṃva gagane yathā.
       |1.75| Jalantaṃ dīparukkhaṃva                   vijjuva gagane yathā
                  majjhantikeva suriyaṃ                  passanti lokanāyakaṃ.
       |1.76| Pañcabhikkhusatā sabbe            passanti lokanāyakaṃ
                  rahadamiva vippasannaṃ                 suphullaṃ padumaṃ yathā.
       |1.77| Añjaliṃ paggahetvāna             tuṭṭhahaṭṭhā pamoditā
                      namassamānā nipatanti        satthuno cakkalakkhaṇe.
       |1.78| Sārīputto mahāpañño          koraṇḍasamasādiso
                  samādhijjhānakusalo                vandati lokanāyakaṃ.
       |1.79| Gajjito kālameghova               nīluppalasamasādiso
                  iddhibalena asamo                  moggallāno mahiddhiko.
@Footnote: 1 Ma. Yu. laḷanto.
       |1.80| Mahākassapatheropi                 uggatakanakasannibho
                  dhūtaguṇe agganikkhitto            thomito satthuvaṇṇito.
       |1.81| Dibbacakkhūna yo aggo            anuruddho mahāgaṇī
                  ñātiseṭṭho bhagavato               avidūreva tiṭṭhati.
       |1.82| Āpattianāpattiyā              satekicchāya kovido
                  vinaye agganikkhitto               upāli satthuvaṇṇito.
       |1.83| Sukhumanipuṇatthapaṭividdho          kathikānaṃ pavaro gaṇī
                  isi mantāniyā putto            puṇṇo nāmāti vissuto.
       |1.84| Etesaṃ cittamaññāya             opammakusalo muni
                  kaṅkhacchedo mahāvīro               kathesi attano guṇaṃ.
       |1.85| Cattāro te asaṅkheyyā          koṭi yesaṃ na nāyati
                  sattakāyo ca ākāso            cakkavāḷā anantakā
       |1.86| buddhañāṇaṃ appameyyaṃ           na sakkā ete vijānituṃ.
                  Kimetaṃ acchariyaṃ loke               yaṃ me iddhivikubbanaṃ
       |1.87| aññe bahū acchariyā             abbhūtā lomahaṃsanā.
                  Yadāhaṃ tusite kāye                santusito nāmahaṃ tadā
       |1.88| dasasahassī samāgamma              yācanti añjalī mamaṃ.
                  Kāloyaṃ te mahāvīra                 uppajja mātukucchiyaṃ
       |1.89| sadevakaṃ tārayanto                 bujjhassu amataṃpadaṃ.
                  Tusitā kāyā cavitvāna            yadā okkami kucchiyaṃ
       |1.90| dasasahassī lokadhātu               kampati 1- dharaṇī tadā.
                  Yadāhaṃ mātukucchito                sampajānova nikkhamiṃ
       |1.91| sādhukāraṃ pavattanti                dasasahassī pakampatha.
                  Okkanti me samo natthi          jātito abhinikkhame
       |1.92| sambodhiyaṃ ahaṃ seṭṭho             dhammacakkappavattane.
                  Aho acchariyaṃ loke                 buddhānaṃ guṇamahantatā
       |1.93| dasasahassī lokadhātu               chappakāraṃ pakampatha
                  obhāso ca mahā āsi             accheraṃ lomahaṃsanaṃ.
       |1.94| Bhagavā ca tamhi samaye              lokajeṭṭho narāsabho
                  sadevakaṃ dassayanto                iddhiyā caṅkamī jino.
       |1.95| Caṅkame caṅkamantova                kathesi lokanāyako
                  antarā na nivatteti                catuhatthe caṅkame yathā.
       |1.96| Sārīputto mahāpañño          samādhijjhānakovido
                  paññāya pāramippatto         pucchati lokanāyakaṃ.
       |1.97| Kīdiso te mahāvīra                  abhinīhāro naruttama
                  kimhi kāle tayā vīra               patthitā bodhimuttamā.
       |1.98| Dānaṃ sīlañca nekkhammaṃ           paññāviriyañca kīdisaṃ
                  khantisaccamadhiṭṭhānaṃ                 mettūpekkhā ca kīdisā.
@Footnote: 1 Ma. Yu. kampittha.
       |1.99| Dasapāramī mahāvīra                  kīdisā lokanāyaka
                   kathaṃ upapāramī puṇṇā           paramatthapāramī kathaṃ.
       |1.100| 1- [katikammaadhiṭṭhāya         adhipati ca kīdisā
                     kīdisā pāramī honti            dhīrā lokasmi kīdisā.
       |1.101| Mettā karuṇā muditā          upekkhā cāpi kīdisā
                     kīdisaṃ buddhadhammānaṃ             kevalaṃ paripūraya]
       |1.102| tassa puṭṭho viyākāsi          karavīkamadhuragiro
                     nibbāpayanto hadayaṃ           hāsayanto sadevakaṃ.
           |1.103| Atītabuddhāna jināna desitaṃ
                         nikīḷitaṃ buddhaparamparāgataṃ
                         pubbe nivāsānugatāya buddhiyā
                         pakāsayī lokahitaṃ sadevake.
       |1.104| Pītipāmojjajananaṃ                sokasallavinodanaṃ
                     sabbasampattipaṭilābhaṃ         cittaṃ katvā suṇātha me.
       |1.105| Madanimmadanaṃ sokanudaṃ           saṃsāraparimocanaṃ
                     sabbadukkhakkhayaṃ maggaṃ           sakkaccaṃ paṭipajjathāti.
                                     Ratanacaṅkamanakaṇḍo niṭṭhito.
@Footnote: 1 Ma. Yu. ime pāṭhā natthi.
                                  Paṭhamo dīpaṅkarabuddhavaṃso
     [2] |2.1| Kappe ca satasahasse             caturo ca asaṅkhiye
                amaraṃ nāma nagaraṃ                     dassaneyyaṃ manoramaṃ.
       |2.2| Dasahi saddehi avivittaṃ             annapānasamāyutaṃ
                hatthisaddaṃ assasaddaṃ              bherisaṅkharathāni ca.
       |2.3| Khādatha pīvatha ceva                     annapānena ghositaṃ
                nagaraṃ sabbaṅgasampannaṃ            sabbakammamupāgataṃ.
       |2.4| Sattaratanasampannaṃ                  nānājanasamākulaṃ
                samiddhaṃ devanagaraṃva                   āvāsaṃ puññakamminaṃ.
       |2.5| Nagare amaravatiyā                    sumedho nāma brāhmaṇo
                anekakoṭisanniccayo              pahūtadhanadhaññavā.
       |2.6| Ajjhāyiko mantadharo              tiṇṇaṃ vedāna pāragū
                lakkhaṇe itihāse ca                saddhamme pāramiṃ gato.
       |2.7| Rahogato nisīditvā                 evaṃ cintesihantadā
                dukkho punabbhavo nāma            sarīrassa pabhedanaṃ.
    1- |2.8| [sammohaṃ maraṇaṃ dukkhaṃ             jarāya abhimadditaṃ]
                    jātidhammo jarādhammo         byādhidhammo cahantadā
                    ajaraṃ amaraṃ khemaṃ                   pariyesissāmi nibbutiṃ.
@Footnote: 1 Ma. Yu. ime pāṭhā natthi.
       |2.9| Yannūnimaṃ pūtikāyaṃ                   nānākuṇapapūritaṃ
                chaḍḍayitvāna gaccheyyaṃ           anapekkho anatthiko.
       |2.10| Atthi hehiti so maggo          na so sakkā na hetuye
                   pariyesissāmi taṃ maggaṃ          bhavato parimuttiyā.
       |2.11| Yathāpi dukkhe vijjante          sukhaṃ nāmapi vijjati
                   evaṃ bhave vijjamāne              vibhavo icchitabbako.
       |2.12| Yathāpi uṇhe vijjante         aparaṃ vijjati sītalaṃ
                   evaṃ tividhaggi vijjante          nibbānaṃ icchitabbakaṃ.
       |2.13| Yathāpi pāpe vijjante          kalyāṇamapi vijjati
                   evameva jāti vijjante         ajāti icchitabbakaṃ.
       |2.14| Yathā gūthagato puriso              taḷākaṃ disvāna pūritaṃ
                   na gavesati [1]- taḷākaṃ         na doso taḷākassa so.
       |2.15| Evaṃ kilesamaladhovanaṃ              vijjante amatantaḷe
                   na gavesati taḷākaṃ                 na doso amatantaḷe.
       |2.16| Yathā arīhi pariruddho              vijjante gamanaṃpathe
                   na palāyati so puriso            na doso añjasassa so.
       |2.17| Evaṃ kilesapariruddho               vijjamāne sive pathe
                   na gavesati taṃ maggaṃ                na doso sivamañjase.
       |2.18| Yathā byādhiko puriso            vijjamāne tikicchake
                   na tikicchāpeti taṃ byādhiṃ       na so doso tikicchake.
@Footnote: 1 Ma. Yu. taṃ. ito paraṃ īdisameva.
       |2.19| Evaṃ kilesabyādhīhi               dukkhito paripīḷito
                   na gavesati ācariyaṃ                na so doso vināyake.
       |2.20| 1- [yannūnimaṃ pūtikāyaṃ          nānākuṇapapūritaṃ
                   chaḍḍayitvāna gaccheyyaṃ        anapekkho anatthiko].
       |2.21| Yathāpi kuṇapaṃ puriso              kaṇṭhe bandhaṃ jigucchiyaṃ
                  mocayitvāna gaccheyya           sukhī serī sayaṃ vasī.
       |2.22| Tathevimaṃ pūtikāyaṃ                  nānākuṇapasañcayaṃ
                   chaḍḍayitvāna gaccheyyaṃ        anapekkho anatthiko.
       |2.23| Yathā ussāsaṭhānamhi 2-      karīsaṃ naranāriyo
                   chaḍḍayitvāna gacchanti         anapekkhā anatthikā.
       |2.24| Evamevāhaṃ imaṃ kāyaṃ            nānākuṇapapūritaṃ
                   chaḍḍayitvāna gacchissaṃ         vaccaṃ katvā yathā kuṭiṃ.
       |2.25| Yathāpi jajjaraṃ nāvaṃ               paluttaṃ 3- udakagāhiniṃ
                   sāmikā 4- chaḍḍayitvāna    anapekkhā anatthikā.
       |2.26| Evamevāhaṃ imaṃ kāyaṃ            navacchiddaṃ dhuvassavaṃ
                   chaḍḍayitvāna gacchissaṃ         jiṇṇanāvaṃva sāmikā.
       |2.27| Yathā puriso corehi               gacchanto bhaṇḍamādiya
                   bhaṇḍacchedabhayaṃ disvā         chaḍḍayitvāna gacchati.
       |2.28| Evameva ayaṃ kāyo               mahācorasamo viya
                   pahāyimaṃ gamissāmi              kusalacchedanā bhayā.
@Footnote: 1 Ma. Yu. ime pāṭhā natthi. 2 Ma. Yu. uccāraṭṭhānamhi. 3 Ma. Yu. paluggaṃ.
@4 Ma. Yu. sāmī chaḍḍetvā gacchanti.
       |2.29| Evāhaṃ cintayitvāna            nekakoṭisataṃ dhanaṃ
                   nāthānāthānaṃ datvāna        himavantaṃ upāgamiṃ.
       |2.30| Himavantassāvidūre               dhammiko nāma pabbato
                   assamo sukato mayhaṃ           paṇṇasālā sumāpitā.
       |2.31| Caṅkamaṃ tattha māpesiṃ             pañcadosavivajjitaṃ
                   aṭṭhaguṇasamupetaṃ                 abhiññābalamāhariṃ.
       |2.32| Sāṭakaṃ pajahiṃ tattha               navadosamupāgataṃ
                   vākacīraṃ nivāsesiṃ                 dvādasaguṇamupāgataṃ.
       |2.33| Aṭṭhadosasamākiṇṇaṃ            pajahiṃ paṇṇasālakaṃ
                   upāgamiṃ rukkhamūlaṃ                 guṇehi 1- dasahupāgataṃ.
       |2.34| Vāpitaṃ ropitaṃ dhaññaṃ             pajahiṃ niravasesato
                   anekaguṇasampannaṃ              pavattaphalamādayiṃ.
       |2.35| Tatthappadhānaṃ padahiṃ              nisajjaṭṭhānacaṅkame
                   abbhantaramhi sattāhe        abhiññābalapāpuṇiṃ.
       |2.36| Evaṃ me siddhipattassa           vasībhūtassa sāsane
                   dīpaṅkaro nāma jino             uppajji lokanāyako.
       |2.37| Uppajjante ca jāyante       bujjhante dhammadesane
                   caturo nimitte nāddasaṃ        jhānaratisamappito.
       |2.38| Paccantadesavisaye                nimantetvā tathāgataṃ
                   tassa āgamanaṃ maggaṃ             sodhenti tuṭṭhamānasā.
@Footnote: 1 Ma. Yu. guṇe.
       |2.39| Ahantena samayena                nikkhamitvā sakassamā
                   dhunanto vākacīrāni              gacchāmi ambare tadā.
       |2.40| Vedajātaṃ janaṃ disvā              tuṭṭhahaṭṭhaṃ pamoditaṃ
                   orohitvāna gaganā            manusse pucchi tāvade.
       |2.41| Tuṭṭhahaṭṭho pamudito             vedajāto mahājano
                   kassa sodhiyatī 1- maggo       añjasaṃ vaṭumāyanaṃ.
       |2.42| Te me puṭṭhā viyākaṃsu           buddho loke anuttaro
                   dīpaṅkaro nāma jino             uppajji lokanāyako
       |2.43| tassa sodhiyate 2- maggo       añjasaṃ vaṭumāyanaṃ.
                   Buddhoti mama 3- sutvāna      pīti uppajji tāvade
       |2.44| buddho buddhoti kathayanto      somanassaṃ pavedayiṃ.
                   Tattha ṭhatvā vicintesiṃ           tuṭṭho saṃviggamānaso
       |2.45| idha vījāni ropissaṃ                khaṇo ve mā upaccagā.
                   Yadi buddhassa sodhetha            ekokāsaṃ dadātha me
       |2.46| ahaṃpi sodhayissāmi               añjasaṃ vaṭumāyanaṃ.
                   Adaṃsu te mamokāse 4-         sodhetuṃ añjasaṃ tadā
       |2.47| buddho buddhoti cintento     maggaṃ sodhemahantadā.
                   Aniṭṭhite mamokāse            dīpaṅkaro mahāmuni
       |2.48| catūhi satasahassehi               chaḷabhiññehi tādihi
                   khīṇāsavehi vimalehi             paṭipajji añjasaṃ jino.
@Footnote: 1-2 Ma. Yu. sodhīyati. 3 Ma. vacanaṃ. 4 Ma. Yu. mamokāsaṃ.
       |2.49| Paccuggamanā vattanti          vajjanti bheriyo bahū
                   āmoditā naramarū                sādhukāraṃ pavattayuṃ.
       |2.50| Devā manusse passanti         manussā 1- passanti devatā
                   ubhopi te pañjalikā            anuyanti tathāgataṃ.
       |2.51| Devā dibbehi turiyehi          manussā mānusakehi 2- ca
                   ubhopi te vajjayantā           anuyanti tathāgataṃ.
       |2.52| Dibbaṃ mandāravaṃ pupphaṃ           padumaṃ pārichattakaṃ
                   disodisaṃ okiranti 3-           ākāse nabhagā 4- marū.
       |2.53| Dibbaṃ candanacuṇṇañca        varagandhañca kevalaṃ
                   disodisaṃ okiranti 3-           ākāse nabhagā 4- marū.
       |2.54| Campakaṃ salaḷaṃ nīpaṃ                 nāgapunnāgaketakaṃ
                   dīsodisaṃ okiranti 3-           bhūmitalagatā narā.
       |2.55| Kese muñcitvāhaṃ tattha         vākacīraṃ ca cammakaṃ
                   kalale pattharitvāna              avakujjo nipajjahaṃ.
       |2.56| Akkamitvāna maṃ buddho          saha sissehi gacchatu
                   mā naṃ kalalaṃ 5- akkamittha     hitāya me bhavissati.
       |2.57| Paṭhaviyaṃ nipannassa                evaṃ me āsi cetaso
                   icchamāno ahaṃ ajja            kilese jhāpaye mama.
       |2.58| Kiṃ me aññātavesena           dhammaṃ sacchikatenidha
                   sabbaññutaṃ pāpuṇitvā       mutto 6- moce sadevake.
@Footnote: 1 Ma. Yu. manussāpi ca devatā. 2 Ma. mānusehi ca. 3 Ma. Yu. ukkhipanti.
@4 Ma. ākāsanabhagatā. 5 Ma. Yu. kalale. 6 Ma. Yu. buddho hessaṃ ....
       |2.59| Kiṃ me ekena tiṇṇena          purisena thāmadassinā
                   sabbaññutaṃ pāpuṇitvā      santāressaṃ sadevake 1-.
       |2.60| Iminā me adhikārena            katena purisuttame
                   sabbaññutaṃ pāpuṇāmi 2-   tāremi janataṃ bahuṃ.
       |2.61| Saṃsārasotaṃ chinditvā            viddhaṃsetvā tayo bhave
                   dhammanāvaṃ samāruyha             santāressaṃ sadevake.
       |2.62| Dīpaṅkaro lokavidū                 āhutīnaṃ paṭiggaho
                   ussīsake maṃ ṭhatvāna             idaṃ vacanamabravi.
       |2.63| Passatha imaṃ tāpasaṃ                jaṭilaṃ uggatāpanaṃ
                   aparimeyye ito kappe        buddho loke bhavissati.
       |2.64| Ahu 3- kapilavhayā rammā     nikkhamitvā tathāgato
                   padhānaṃ padahitvāna              katvā dukkarakārikaṃ 4-.
       |2.65| Ajapālarukkhamūlasmiṃ              nisīditvā tathāgato
                   tattha pāyāsaṃ paggayha         nerañjaramupehiti.
       |2.66| Nerañjarāya tīramhi              pāyāsaṃ adi 5- so jino
                   paṭiyattavaramaggena              bodhimūlamhi ehiti.
       |2.67| Tato padakkhiṇaṃ katvā            bodhimaṇḍaṃ anuttaraṃ
                   assattharukkhamūlamhi             bujjhissati mahāyaso.
       |2.68| Imassa janikā mātā            māyā nāma bhavissati
                   pitā suddhodano nāma          ayaṃ hessati gotamo.
@Footnote: 1 Ma. sadevakaṃ. ito paraṃ īdisameva. 2 Ma. pāpuṇitvā. 3 Yu. atha.
@4 Yu. ... kāriyaṃ. 5 Ma. ada. Yu. ādā.
       |2.69| Kolito upatisso ca              aggā hessanti sāvakā
                   anāsavā vītarāgā 1-          santacittā samāhitā
                   ānando nāmupaṭṭhāko       upaṭṭhissatimaṃ jinaṃ.
       |2.70| Khemā uppalavaṇṇā ca         aggā hessanti sāvikā
                   anāsavā vītarāgā               santacittā samāhitā.
       |2.71| Bodhi tassa bhagavato               assatthoti pavuccati
                   citto ca hatthāḷavako           aggā hessantupaṭṭhakā.
       |2.72| Nandamātā ca uttarā          aggā hessantupaṭṭhikā
                   āyu 2- vassasataṃ tassa         gotamassa 3- yasassino.
       |2.73| Idaṃ sutvāna vacanaṃ                asamassa mahesino
                   amoditā naramarū                  buddhavījaṅkuro 4- ayaṃ.
       |2.74| Ukkuṭṭhisaddā vattanti        apphoṭenti hasanti ca
                   katañjalī namassanti            dasasahassī sadevakā.
       |2.75| Yadimassa lokanāthassa           virajjhissāma sāsanaṃ
                   anāgatamhi addhāne           hessāma sammukhā imaṃ.
       |2.76| Yathā manussā nadiṃ tarantā    paṭititthaṃ virajjhiya
                   heṭṭhātitthaṃ 5- gahetvāna   uttaranti mahānadiṃ.
       |2.77| Evameva mayaṃ sabbe               yadi muñcāmimaṃ jinaṃ
                   anāgatamhi addhāne           hessāma sammukhā imaṃ.
@Footnote: 1 Yu. vītamalā. ito paraṃ īdisameva. 2-3 Ma. Yu. idaṃ pādadvayaṃ natthi.
@4 Ma. buddhavījaṃ kira ayaṃ. 5 Ma. Yu. ... titthe.
       |2.78| Dīpaṅkaro lokavidū                 āhutīnaṃ paṭiggaho
                   mama kammaṃ pakittetvā          dakkhiṇapādamuddhari.
       |2.79| Ye tattha āsuṃ jinaputtā        sabbe padakkhiṇamakaṃsu maṃ
                   devā manussā asurā yakkhā 1- abhivādetvāna pakkamuṃ.
       |2.80| Dassanaṃ me atikkante           sasaṅghe lokanāyake
                   sayanā vuṭṭhahitvāna             pallaṅkaṃ ābhujiṃ tadā.
       |2.81| Sukhena sukhito homi                pāmojjena pamodito
                   pītiyā ca abhissanno           pallaṅkaṃ ābhujiṃ tadā.
       |2.82| Pallaṅkena nisīditvā            evaṃ cintesihaṃ tadā
                   vasībhūto ahaṃ jhāne              abhiññāpāramiṅgato 2-.
       |2.83| Sahassiyamhi lokamhi            isayo natthi me samā
                   asamo iddhidhammesu             alabhiṃ īdisaṃ sukhaṃ.
       |2.84| Pallaṅkābhujane mayhaṃ           dasasahassādhivāsino
                   mahānādaṃ pavattesuṃ             dhuvaṃ buddho bhavissasi.
       |2.85| Yā pubbe bodhisattānaṃ        pallaṅkavaramābhuje
                   nimittāni padissanti           tāni ajja padissare.
       |2.86| Sītaṃ byāpagataṃ 3- hoti         uṇhañca upasammati
                   tāni ajja padissanti           dhuvaṃ buddho bhavissasi.
       |2.87| Dasasahassī lokadhātu              nissaddā hoti nirākulā
                   tāni ajja padissanti           dhuvaṃ buddho bhavissasi.
@Footnote: 1 Ma. Yu. ca. 2 Ma. Yu. abhiññāsu. 3 Ma. byapagataṃ.
       |2.88| Mahāvātā na vāyanti           na sandanti savantiyo
                   tāni ajja padissanti           dhuvaṃ buddho bhavissasi.
       |2.89| Thalajā jalajā 1- pupphā        sabbe pupphanti tāvade
                   tepajja pupphitā sabbe        dhuvaṃ buddho bhavissasi.
       |2.90| Latā vā yadivā rukkhā           phalaṃ dhārenti tāvade
                   tepajja phalitā sabbe           dhuvaṃ buddho bhavissasi.
       |2.91| Ākāsaṭṭhā ca bhummaṭṭhā      ratanā jotanti tāvade
                   tepajja ratanā jotanti          dhuvaṃ buddho bhavissasi.
       |2.92| Mānussikā ca dibbā ca        turiyā vajjanti tāvade
                   tepajjubho abhiravanti            dhuvaṃ buddho bhavissasi.
       |2.93| Vicittapupphā gaganā             abhivassanti tāvade
                   tepi ajja padissanti            dhuvaṃ buddho bhavissasi.
       |2.94| Mahāsamuddo ābhujati           dasasahassī pakampati
                   tepajjubho abhiravanti            dhuvaṃ buddho bhavissasi.
       |2.95| Niraye dasasahassā                aggī nibbanti tāvade
                   tepajja nibbutā aggī         dhuvaṃ buddho bhavissasi.
       |2.96| Vimalo hoti suriyo                 sabbā dissanti tārakā
                   tepi ajja padissanti            dhuvaṃ buddho bhavissasi.
       |2.97| Anovuṭṭhena udakaṃ                 mahiyā ubbhijji tāvade
                   taṃpajjubbhijjate mahiyā         dhuvaṃ buddho bhavissasi.
@Footnote: 1 Ma. Yu. dakajā.
       |2.98| Tārāgaṇā virocanti             nakkhattā gaganamaṇḍale
                   visākhā candimāyuttā         dhuvaṃ buddho bhavissasi.
       |2.99| Vilāsayā darīsayā                 nikkhamanti sakāsayā
                   tepajja āsayā chuddhā         dhuvaṃ buddho bhavissasi.
       |2.100| Na hoti arati sattānaṃ         santuṭṭhā honti tāvade
                     tepajja sabbe santuṭṭhā    dhuvaṃ buddho bhavissasi.
       |2.101| Rogā tanūpasammanti           jighacchā ca vinassati
                     tānipajja padissanti          dhuvaṃ buddho bhavissasi.
       |2.102| Rāgo tadā tanu hoti          doso moho vinassati
                     tepajja vigatā sabbe         dhuvaṃ buddho bhavissasi.
       |2.103| Bhayaṃ tadā na bhavati               ajjapetaṃ padissati
                     tena liṅgena jānāma          dhuvaṃ buddho bhavissasi.
       |2.104| Rajonuddhaṃsati uddhaṃ              ajjapetaṃ padissati
                     tena liṅgena jānāma          dhuvaṃ buddho bhavissasi.
       |2.105| Aniṭṭhagandho pakkamati        dibbagandho pavāyati
                     sopajja vāyati gandho         dhuvaṃ buddho bhavissasi.
       |2.106| Sabbe devā padissanti      ṭhapetvā ca arūpino
                     tepajja sabbe dissanti      dhuvaṃ buddho bhavissasi.
       |2.107| Yāvatā nirayā nāma           sabbe dissanti tāvade
                     tepajja sabbe dissanti      dhuvaṃ buddho bhavissasi.
       |2.108| Kuṭā 1- kavāṭā selā ca    na hontāvaraṇā tadā
                     ākāsabhūtā tepajja          dhuvaṃ buddho bhavissasi.
       |2.109| Cuti ca upapatti ca               khaṇe tasmiṃ na vijjati
                     tāni ajja padissanti         dhuvaṃ buddho bhavissasi.
       |2.110| 2- [ime nimittā dissanti   sambodhatthāya pāṇinaṃ]
                     daḷhaṃ paggayha viriyaṃ           mā nivatta abhikkama
                     mayaṃpetaṃ vijānāma              dhuvaṃ buddho bhavissasi.
       |2.111| Buddhassa vacanaṃ sutvā          dasasahassīna cūbhayaṃ
                     tuṭṭhahaṭṭho pamodito         evaṃ cintesihantadā.
       |2.112| Advejjhavacanā buddhā       amoghavacanā jinā
                     vitathaṃ natthi buddhānaṃ           dhuvaṃ buddho bhavāmihaṃ.
       |2.113| Yathā khittaṃ nabhe leṇḍaṃ 3-  dhuvaṃ patati bhūmiyaṃ
                     tatheva buddhaseṭṭhānaṃ          vacanaṃ dhuvasassataṃ.
       |2.114| [vitathaṃ natthi buddhānaṃ          dhuvaṃ buddho bhavāmihaṃ]
                     yathāpi sabbasattānaṃ         maraṇaṃ dhuvasassataṃ
                     tatheva buddhaseṭṭhānaṃ          vacanaṃ dhuvasassataṃ.
                                                   [4]-
       |2.115| Yathā rattikkhaye patte        suriyuggamanaṃ dhuvaṃ
                     tatheva buddhaseṭṭhānaṃ          vacanaṃ dhuvasassataṃ.
       |2.116| Yathā nikkhantasayanassa        sīhassa nadanaṃ dhuvaṃ
                     tatheva buddhaseṭṭhānaṃ          vacanaṃ dhuvasassataṃ.
@Footnote: 1 Ma. Yu. kuḍḍā. 2 Ma. Yu. ime pāṭhā natthi. 3 Ma. Yu. leḍḍu.
@4 Ma. vitathaṃ natthi buddhānaṃ dhuvaṃ buddho bhavāmihaṃ. ito paraṃ īdisameva.
       |2.117| Yathā āpannasattānaṃ        bhāramoropanaṃ dhuvaṃ
                     tatheva buddhaseṭṭhānaṃ          vacanaṃ dhuvasassataṃ.
       |2.118| Handa buddhakare dhamme        vicināmi itocito
                     uddhaṃ adho dasadisā            yāvatā dhammadhātuyā.
       |2.119| Vicinanto tadā dakkhiṃ         paṭhamaṃ dānapāramiṃ
                     pubbakehi mahesīhi            anuciṇṇaṃ mahāpathaṃ.
       |2.120| Imaṃ tvaṃ paṭhamaṃ tāva             daḷhaṃ katvā samādiya
                     dānapāramitaṃ gaccha             yadi bodhiṃ pattumicchasi.
       |2.121| Yathāpi kumbho sampuṇṇo   yassa kassaci adhokato
                     vamate udakaṃ nissesaṃ           na tattha parirakkhati.
       |2.122| Tatheva yācake disvā          hīnamukkaṭṭhamajjhime
                     dadāhi dānaṃ nissesaṃ          kumbho viya adhokato.
       |2.123| Na hete ettakāyeva         buddhadhammā bhavissare
                     aññepi vicinissāmi         ye dhammā bodhipācanā.
       |2.124| Vicinanto tadā dakkhiṃ          dutiyaṃ sīlapāramiṃ
                     pubbakehi mahesīhi            āsevitaṃ nisevitaṃ.
       |2.125| Imaṃ tvaṃ dutiyaṃ tāva             daḷhaṃ katvā samādiya
                     sīlapāramitaṃ gaccha               yadi bodhiṃ pattumicchasi.
       |2.126| Yathāpi cāmarī 1- vālaṃ        kismiñci paṭilaggitaṃ
                     upeti maraṇaṃ tattha              na vikopeti vāladhiṃ.
@Footnote: 1 Ma. Yu. camarī. ito paraṃ īdisameva.
       |2.127| Tatheva catūsu bhūmīsu               sīlāni paripūraya
                     parirakkha sabbadā sīlaṃ         cāmarī viya vāladhiṃ.
       |2.128| Na hete ettakāyeva         buddhadhammā bhavissare
                     aññepi vicinissāmi         ye dhammā bodhipācanā.
       |2.129| Vicinanto tadā dakkhiṃ          tatiyaṃ nekkhammapāramiṃ
                     pubbakehi mahesīhi             āsevitaṃ nisevitaṃ.
       |2.130| Imaṃ tvaṃ tatiyaṃ tāva             daḷhaṃ katvā samādiya
                     nekkhammapāramitaṃ gaccha       yadi bodhiṃ pattumicchasi.
       |2.131| Yathā aṭṭaghare 1- puriso    ciraṃ vuṭṭho dukkhaddito
                     na tattha rāgaṃ abhijaneti       muttiṃyeva gavesati.
       |2.132| Tatheva tvaṃ sabbabhave           passa aṭṭaghare 2- viya
                     nekkhammābhimukho hohi        bhavato parimuttiyā.
       |2.133| Na hete ettakāyeva         buddhadhammā bhavissare
                     aññepi vicinissāmi          ye dhammā bodhipācanā.
       |2.134| Vicinanto tadā dakkhiṃ          catutthaṃ paññāpāramiṃ
                     pubbakehi mahesīhi             āsevitaṃ nisevitaṃ.
       |2.135| Imaṃ tvaṃ catutthaṃ tāva           daḷhaṃ katvā samādiya
                     paññāpāramitaṃ gaccha         yadi bodhiṃ pattumicchasi.
       |2.136| Yathāpi bhikkhu bhikkhanto       hīnamukkaṭṭhamajjhime
                     kulāni na vivajjanto           evaṃ labhati yāpanaṃ.
@Footnote: 1-2 Ma. Yu. andghare.
       |2.137| Tatheva tvaṃ sabbakālaṃ          paripucchanto budhaṃ janaṃ
                     paññāpāramitaṃ gantvā     sambodhiṃ pāpuṇissasi.
       |2.138| Nahete ettakāyeva           buddhadhammā bhavissare
                     aññepi vicinissāmi         ye dhammā bodhipācanā.
       |2.139| Vicinanto tadā dakkhiṃ          pañcamaṃ viriyapāramiṃ
                     pubbakehi mahesīhi             āsevitaṃ nisevitaṃ.
       |2.140| Imaṃ tvaṃ pañcamaṃ tāva          daḷhaṃ katvā samādiya
                     viriyapāramitaṃ gaccha              yadi bodhiṃ pattumicchasi.
       |2.141| Yathāpi sīho migarājā         nisajjaṭṭhānacaṅkame
                     alīnaviriyo hoti                paggahitamano sadā.
       |2.142| Tatheva tvaṃ sabbabhave           paggayha viriyaṃ daḷhaṃ
                     viriyapāramitaṃ gantvā          sambodhiṃ pāpuṇissasi.
       |2.143| Na hete ettakāyeva         buddhadhammā bhavissare
                     aññepi vicinissāmi         ye dhammā bodhipācanā.
       |2.144| Vicinanto tadā dakkhiṃ          chaṭṭhamaṃ khantipāramiṃ
                     pubbakehi mahesīhi            āsevitaṃ nisevitaṃ.
       |2.145| Imaṃ tvaṃ chaṭṭhamaṃ tāva           daḷhaṃ katvā samādiya
                     tattha advejjhamanaso         sambodhiṃ pāpuṇissasi.
       |2.146| Yathāpi paṭhavī nāma              suciṃpi asuciṃpi ca
                     sabbaṃ sahati nikkhepaṃ           na karoti paṭighaddayaṃ.
       |2.147| Tatheva tvaṃpi sabbesaṃ           sammānāvamānakkhamo
                     khantipāramitaṃ gantvā         sambodhiṃ pāpuṇissasi.
       |2.148| Na hete ettakāyeva         buddhadhammā bhavissare
                     aññepi vicinissāmi          ye dhammā bodhipācanā.
       |2.149| Vicinanto tadā dakkhiṃ          sattamaṃ saccapāramiṃ
                     pubbakehi mahesīhi            āsevitaṃ nisevitaṃ.
       |2.150| Imaṃ tvaṃ sattamaṃ tāva           daḷhaṃ katvā samādiya
                     tattha advejjhavacano         sambodhiṃ pāpuṇissasi.
       |2.151| Yathāpi osadhi nāma            tulābhūtā sadevake
                     samaye utuvasse vā            na vokkamati vīthito.
       |2.152| Tatheva tvaṃpi saccesu            mā vokkamasi vīthito
                     saccapāramitaṃ gantvā         sambodhiṃ pāpuṇissasi.
       |2.153| Na hete ettakāyeva         buddhadhammā bhavissare
                     aññepi vicinissāmi         ye dhammā bodhipācanā.
       |2.154| Vicinanto tadā dakkhiṃ          aṭṭhamaṃ adhiṭṭhānapāramiṃ
                     pubbakehi mahesīhi            āsevitaṃ nisevitaṃ.
       |2.155| Imaṃ tvaṃ aṭṭhamaṃ tāva           daḷhaṃ katvā samādiya
                     tattha tvaṃ niccalo hutvā     sambodhiṃ pāpuṇissasi
       |2.156| yathāpi pabbato selo        acalo supatiṭṭhito
                     na kampati bhūsavātehi          sakaṭṭhāneva tiṭṭhati.
       |2.157| Tatheva tvaṃ adhiṭṭhāne          sabbadā acalo bhava
                     adhiṭṭhānapāramitaṃ 1- gantvā  sambodhiṃ pāpuṇissasi.
       |2.158| Na hete ettakāyeva         buddhadhammā bhavissare
                     aññepi vicinissāmi         ye dhammā bodhipācanā.
       |2.159| Vicinanto tadā dakkhiṃ          navamaṃ mettāpāramiṃ
                     pubbakehi mahesīhi            āsevitaṃ nisevitaṃ.
       |2.160| Imaṃ tvaṃ navamaṃ tāva             daḷhaṃ katvā samādiya
                     mettāya asamo hohi         yadi bodhiṃ pattumicchasi.
       |2.161| Yathāpi udakaṃ nāma             kalyāṇe pāpake jane
                     samaṃ pharati sītena                pavāheti rajomalaṃ.
       |2.162| Tatheva tvaṃ hitāhite            samaṃ mettāya bhāvaya
                     mettāpāramitaṃ gantvā      sambodhiṃ pāpuṇissasi.
       |2.163| Na hete ettakāyeva         buddhadhammā bhavissare
                     aññepi vicinissāmi         ye dhammā bodhipācanā.
       |2.164| Vicinanto tadā dakkhiṃ          dasamaṃ upekkhāpāramiṃ
                     pubbakehi mahesīhi            āsevitaṃ nisevitaṃ.
       |2.165| Imaṃ tvaṃ dasamaṃ tāva            daḷhaṃ katvā samādiya
                     tulābhūto daḷho hutvā      sambodhiṃ pāpuṇissasi.
       |2.166| Yathāpi paṭhavī nāma              nikkhittaṃ asuciṃ suciṃ
                     upekkhati ubhopete            kodhānunaya vajjitā.
@Footnote: 1 Yu. ...pāramiṃ. ito paraṃ īdisameva.
       |2.167| Tatheva tvaṃ sukhadukkhe            tulābhūto sadā bhava
                     upekkhāpāramitaṃ gantvā    sambodhiṃ pāpuṇissasi.
       |2.168| Ettakāyeva te loke         ye dhammā bodhipācanā
                     taduddhaṃ natthi aññatra       daḷhaṃ tattha patiṭṭhahi.
       |2.169| Ime dhamme sammasato         sabhāvasarasalakkhaṇe
                     dhammatejena vasudhā             dasasahassī pakampatha.
       |2.170| Calati ravati paṭhavī                 ucchuyantaṃva pīḷitaṃ
                     telayantaṃ yathā cakkaṃ          evaṃ kampati medanī.
       |2.171| Yāvatā parisā āsi           buddhassa parivesane
                     pavedhamānā sā tattha         mucchitā seti bhūmiyaṃ.
       |2.172| Ghaṭānekasahassāni            kumbhīnañca satā bahū
                     sañcuṇṇamathitā tattha       aññamaññaṃ paghaṭṭitā.
       |2.173| Ubbhiggā tasitā bhītā       bhantā byathitamānasā 1-
                     mahājanā samāgamma          dīpaṅkaramupāgamuṃ.
       |2.174| Kiṃ bhavissati lokassa            kalyāṇaṃ atha pāpakaṃ
                     sabbo upadduto loko      taṃ vinodehi cakkhumā.
       |2.175| Tesaṃ tadā saññāpesi       dīpaṅkaro mahāmuni
                     visaṭṭhā hotha mā bhātha       imasmiṃ paṭhavikampane.
       |2.176| Yamahaṃ ajja byākāsiṃ         buddho loke bhavissati
                     eso sammasatī dhammaṃ          pubbakaṃ jinasevitaṃ.
@Footnote: 1 Ma. byāthita.... Yu. byādhita....
       |2.177| Tassa sammasato dhammaṃ         buddhabhūmimasesato
                     tenāyaṃ kampatī 1- paṭhavī     dasasahassī sadevake.
       |2.178| Buddhassa vacanaṃ sutvā          mano nibbāti tāvade
                     sabbe maṃ upasaṅkamma         punapi abhivandisuṃ.
       |2.179| Samādayitvā buddhaguṇaṃ       daḷhaṃ katvāna mānasaṃ
                     dīpaṅkaraṃ namassitvā           āsanā vuṭṭhahiṃ tadā.
       |2.180| Dibbaṃ mānussikaṃ pupphaṃ       devā mānusakā ubho
                     samokiranti pupphehi           vuṭṭhahantassa āsanā.
       |2.181| Vedayanti ca te sotthiṃ         devā mānusakā ubho
                     mahantaṃ patthitaṃ tuyhaṃ          taṃ labhassu yathicchitaṃ.
       |2.182| Sabbītiyo vivajjantu           soko 2- rogo vivajjatu 3-
                     mā te bhavatvantarāyo        phussa khippaṃ bodhimuttamaṃ.
       |2.183| Yathā samaye sampatte         pupphanti pupphino dumā
                     tatheva tvaṃ mahāvīra              buddhañāṇena pupphasi.
       |2.184| Yathā ye keci sambuddhā      pūrayuṃ dasapāramiṃ
                     tatheva tvaṃ mahāvīra              pūraya dasapāramiṃ.
       |2.185| Yathā ye keci sambuddhā      bodhimaṇḍamhi bujjhare
                     tatheva tvaṃ mahāvīra              bujjhassu jinabodhiyaṃ.
       |2.186| Yathā ye keci sambuddhā      dhammacakkaṃ pavattayuṃ
                     tatheva tvaṃ mahāvīra              dhammacakkaṃ pavattaya.
@Footnote: 1 Ma. Yu. kampitā. 2 Yu. sabbarogo. 3 Ma. vinassatu.
       |2.187| Puṇṇamāyaṃ yathā cando      paripuṇṇo 1- virocati
                     tatheva tvaṃ puṇṇamano         viroca dasasahassiyaṃ.
       |2.188| Rāhumutto yathā suriyo        tāpena atirocati
                     tatheva lokā muñcitvā       viroca siriyā tuvaṃ.
       |2.189| Yathā yā kāci nadiyo          osaranti mahodadhiṃ
                     evaṃ sadevakā lokā            osaranti tavantike.
       |2.190| Tehi thutippasattho so         dasadhamme samādiya
                     te dhamme paripūrento          pavanaṃ pāvisī tadā.
                                       Sumedhakathā niṭṭhitā.
       |2.191| Tadā te bhojayitvāna         sasaṅghaṃ lokanāyakaṃ
                     upagañchuṃ saraṇaṃ tassa         dīpaṅkarassa satthuno.
       |2.192| Saraṇāgamane kañci            nivesesi tathāgato
                     kañci pañcasu sīlesu          sīle dasavidhe paraṃ.
       |2.193| Kassaci deti sāmaññaṃ        caturo phalamuttame
                     kassaci asame dhamme           deti so paṭisambhidā.
       |2.194| Kassaci varasamāpattiyo       aṭṭha deti narāsabho
                     tisso kassaci vijjāyo       chaḷabhiññā pavecchati.
       |2.195| Tena yogena janakāyaṃ          ovadati mahāmuni
                     tena vitthārikaṃ āsi            lokanāthassa sāsanaṃ.
@Footnote: 1 Ma. Yu. parisuddho.
       |2.196| Mahāhanūsabhakkhandho           dīpaṅkarasanāmako
                     bahū jane tārayati               parimoceti duggatiṃ.
       |2.197| Bodhaneyyajanaṃ disvā          satasahassepi yojane
                     khaṇena upagantvāna          bodheti taṃ mahāmuni.
       |2.198| Paṭhamābhisamaye buddho         koṭisatamabodhayi
                     dutiyābhisamaye nātho          navutikoṭimabodhayi.
       |2.199| Yadā ca devabhavanamhi          buddho dhammamadesayi
                     navuti koṭi sahassānaṃ          tatiyābhisamayo ahu.
       |2.200| Sannipātā tayo āsuṃ        dīpaṅkarassa satthuno
                     koṭi satasahassānaṃ            paṭhamo āsi samāgamo.
       |2.201| Puna nāradakūṭamhi              pavivekagate jine
                     khīṇāsavā vītamalā             samiṃsu satakoṭiyo.
       |2.202| Yamhi kāle mahāvīro          sudassanasiluccaye
                     navutikoṭisahassehi            pavāresi mahāmuni.
       |2.203| Ahaṃ tena samayena               jaṭilo uggatāpano
                     antalikkhamhi caraṇo          pañcābhiññāsu pāragū.
       |2.204| Dasa vīsa sahassānaṃ             dhammābhisamayo ahu
                     ekadvinnaṃ abhisamayo         gaṇanāto asaṅkhiyo.
       |2.205| Vitthārikaṃ bahujaññaṃ           iddhaṃ phītaṃ ahū tadā
                     dīpaṅkarassa bhagavato            sāsanaṃ suvisodhitaṃ.
       |2.206| Cattāri satasahassāni         chaḷabhiññā mahiddhikā
                     dīpaṅkaraṃ lokaviduṃ                parivārenti sabbadā.
       |2.207| Ye keci tena samayena          jahanti mānusambhavaṃ
                     appattamānasā sekkhā     garahitā bhavanti te.
       |2.208| Supupphitaṃ pāvacanaṃ              arahantehi tādihi
                     khīṇāsavehi vimalehi            upasobhati sabbadā.
       |2.209| Nagaraṃ rammavatī nāma            sudevo 1- nāma khattiyo
                     sumedhā nāma janikā           dīpaṅkarassa satthuno.
       |2.210| Dasavassasahassāni             agāraṃ ajjhāvasī 2- jino
                     haṃsā koñcā māyurākkhya 3- tayo pāsādamuttamā.
       |2.211| Tīṇi satasahassāni              nāriyo samalaṅkatā
                     padumā nāma sā nārī         usabhakkhandho nāma atrajo.
       |2.212| Nimitte caturo disvā          hatthiyānena nikkhami
                     anūnadasamāsāni               padhānaṃ padahī jino.
       |2.213| Padhānacāraṃ caritvāna          abujjhi mānasā muni
                     brahmunā yācito santo    dīpaṅkaro mahāmuni.
       |2.214| Vattacakko 4- mahāvīro      nandārāme 5- vasī jino
                     nisinno sirisamūlamhi          akāsi titthiyamaddanaṃ.
       |2.215| Sumaṅgalo ca tisso ca          ahesuṃ aggasāvakā
                     sāgato nāmupaṭṭhāko        dīpaṅkarassa satthuno.
@Footnote: 1 Yu. sumedho nāma. 2 Ma. Yu. ajjhā so vasi. 3 Ma. Yu. mayūrā ca.
@4 Ma. Yu. vatti cakkaṃ. ito paraṃ īdisameva. 5 Ma. Yu. sirīghare.
       |2.216| Nandā ceva sunandā ca       ahesuṃ aggasāvikā
                     bodhi tassa bhagavato            pipphalīti pavuccati.
       |2.217| Tapussa bhallikā nāma         ahesuṃ aggupaṭṭhakā
                     sirimā soṇā upaṭṭhikā     dīpaṅkarassa satthuno.
       |2.218| Asītihatthamubbedho            dīpaṅkaro mahāmuni
                     sobhati dīparukkhova              sālarājāva phullito.
       |2.219| Pabhā niddhāvatī tassa          samantā dasayojane
                     satasahassavassāni             āyu tassa mahesino.
       |2.220| Tāvatā tiṭṭhamāno so       tāresi janataṃ bahuṃ
                     jotayitvāna saddhammaṃ         santāretvā mahājanaṃ.
       |2.221| Jalitvā aggikkhandhova        nibbuto so sasāvako
                     sā ca iddhi so ca yaso        tāni ca pādesu cakkaratanāni.
       |2.222| Sabbaṃ samantarahitaṃ             nanu rittā sabbasaṅkhārāti
                     dīpaṅkaro jino satthā          nandārāmamhi nibbuto.
                     Tattheva tassa jinathūpo         chattiṃsubbedhayojano.
       |2.223| Pattacīvaraṃ 1- parikkhāraṃ       paribhogañca satthuno
                     bodhimūle tadā thūpo            tiyojanasamuggato.
                                      Dīpaṅkarabuddhavaṃso paṭhamo.
@Footnote: 1 Ma. Yu. ime pāṭhā natthi.
                                   Dutiyo koṇḍaññabuddhavaṃso
     [3] |3.1| Dīpaṅkarassa aparena              koṇḍañño nāma nāyako
                anantatejāmitayaso               appameyyo durāsado.
       |3.2| Caraṇūpamo so khamanena              sīlena sāgarūpamo
                samādhinā merūpamo                 ñāṇena gaganūpamo.
       |3.3| Indriyabalabojjhaṅga-             maggasaccappakāsanaṃ
                pakāsesi sadā buddho              hitāya sabbapāṇinaṃ.
       |3.4| Dhammacakkaṃ pavattente             koṇḍaññe lokanāyake
                koṭisatasahassānaṃ                   paṭhamābhisamayo ahu.
       |3.5| Tato paraṃpi desente                naramarūnaṃ samāgame
                navutikoṭisahassānaṃ                dutiyābhisamayo ahu.
       |3.6| Titthiye abhimaddanto              yadā dhammamadesayi
                asīti koṭisahassānaṃ               tatiyābhisamayo ahu.
       |3.7| Sannipātā tayo āsuṃ             koṇḍaññassa mahesino
                khīṇāsavānaṃ vimalānaṃ               santacittāna tādinaṃ.
       |3.8| Koṭisatasahassānaṃ                   paṭhamo āsi samāgamo
                dutiyo koṭisahassānaṃ              tatiyo navuti koṭinaṃ.
       |3.9| Ahaṃ tena samayena                    vijitāvī nāma khattiyo
                samuddaantamantena                issariyaṃ vattayāmihaṃ.
       |3.10| Koṭisatasahassānaṃ                vimalānaṃ mahesinaṃ
                   sahalokagganāthena              paramannena tappayiṃ.
       |3.11| Sopi maṃ buddho byākāsi       koṇḍañño lokanāyako
                   aparimeyye ito kappe        buddho loke bhavissati.
       |3.12| Ahu kapilavhayā rammā          nikkhamitvā tathāgato
                   padhānaṃ padahitvāna              katvā dukkarakārikaṃ.
       |3.13| Ajapāla rukkhamūlasmiṃ             nisīditvā tathāgato
                   tattha pāyāsaṃ paggayha         nerañjaramupehiti.
       |3.14| Nerañjarāya tīramhi              pāyāsaṃ adi so jino
                   paṭiyatta varamaggena             bodhimūlamhi ehiti.
       |3.15| Tato padakkhiṇaṃ katvā            bodhimaṇḍaṃ anuttaraṃ 1-
                   assattha rukkhamūlamhi 2-       bujjhissati mahāyaso.
       |3.16| Imassa janikā mātā            māyā nāma bhavissati
                   pitā suddhodano nāma          ayaṃ hessati gotamo.
       |3.17| Kolito upatisso ca              aggā hessanti sāvakā
                   anāsavā vītarāgā              santacittā samāhitā
                   ānando nāmupaṭṭhāko       upaṭṭhissatimaṃ jinaṃ.
       |3.18| Khemā uppalavaṇṇā ca         aggā hessanti sāvikā
                   anāsavā vītarāgā              santacittā samāhitā.
@Footnote: 1 Ma. bodhimaṇḍaṃ anuttaranti ime pāṭhā natthi. 2 Ma. Yu. assatthamūle sambuddho.
      |3.19| Bodhi tassa bhagavato                 assatthoti pavuccati
                  citto ca hatthāḷavako             aggā hessantupaṭṭhakā.
       |3.20| Nandamātā ca uttarā           aggā hessantupaṭṭhikā
                   āyu vassasataṃ tassa               gotamassa yasassino.
       |3.21| Idaṃ sutvāna vacanaṃ                  asamassa mahesino
                   āmoditā nara marū                buddhavījaṅkuro ayaṃ.
       |3.22| Ukkuṭṭhi saddā vattanti        apphoṭenti hasanti ca
                   katañjalī namassanti              dasasahassī sadevakā 1-.
       |3.23| Yadi massa lokanāthassa           virajjhissāma sāsanaṃ
                   anāgatamhi addhāne            hessāma sammukhā imaṃ.
       |3.24| Yathā manussā nadiṃ tarantā      paṭititthaṃ virajjhiya
                   heṭṭhā titthaṃ 2- gahetvāna   uttaranti mahānadiṃ.
       |3.25| Evameva mayaṃ sabbe                yadi muñcāmimaṃ jinaṃ
                   anāgatamhi addhāne            hessāma sammukhā imaṃ.
       |3.26| Tassāhaṃ vacanaṃ sutvā              bhiyyo cittaṃ pasādayiṃ
                   tameva atthaṃ sādhento            mahārajjaṃ jine adaṃ
       |3.27| mahārajjaṃ daditvāna               pabbajiṃ tassa santike.
                   Suttantaṃ vinayañcāpi             navaṅga satthusāsanaṃ
       |3.28| sabbaṃ pariyāpuṇitvāna           sobhayiṃ jinasāsanaṃ.
@Footnote: 1 Ma. sadevatā. 2 Ma. Yu. ...titthe.
       |3.29| Tatthappamatto viharanto         nisajjaṭṭhānacaṅkame
                   abhiññāpāramiṃ gantvā        brahmalokamagañchihaṃ.
       |3.30| Nagaraṃ rammavatī nāma                sunando nāma khattiyo
                   sujātā nāma janikā              koṇḍaññassa mahesino.
       |3.31| Dasavassasahassāni                 agāramajjhe ca so vasi
                   ruci suruci subho ca                    tayo pāsādamuttamā.
       |3.32| Tīṇi satasahassāni                 nāriyo samalaṅkatā
                   rucidevī nāma sā nārī            jīvitaseno 1- nāma atrajo.
       |3.33| Nimitte caturo disvā              ratha yānena nikkhami
                   anūna dasamāsāni                 padhānaṃ padahī jino.
       |3.34| Brahmunā yācito santo        koṇḍañño dipaduttamo
                   vattacakko mahāvīro              devānañca 2- mahāvane.
       |3.35| Bhaddo ceva subhaddo ca            ahesuṃ aggasāvakā
                   anuruddho nāmupaṭṭhāko         koṇḍaññassa mahesino.
       |3.36| Tissā ca upatissā ca            ahesuṃ aggasāvikā
                   sālakalyāṇiko 3- bodhi       koṇḍaññassa mahesino.
       |3.37| Soṇo ca upasoṇo ca             ahesuṃ aggupaṭṭhakā
                   nandā ceva sirimā ca             ahesuṃ aggupaṭṭhikā.
       |3.38| So aṭṭhāsīti hatthāni            accuggato mahāmuni
                   sobhati uḷurājāva                  suriyo majjhantike yathā.
@Footnote: 1 Ma. Yu. vijitaseno. 2 Ma. Yu. devānaṃ nagaruttame. 3 Yu. sālakalyāṇikā.
       |3.39| Vassasatasahassāni                 āyu vijjati tāvade
                   tāvatā tiṭṭhamāno so          tāresi janataṃ bahuṃ.
       |3.40| Khīṇāsavehi vimalehi                vicittā āsi medanī
                   yathā gaganaṃ uḷubhi                  evaṃ so upasobhatha.
       |3.41| Tepi nāgā appameyyā        asaṅkhobbhā 1- durāsadā
                   vijjupātaṃva dassetvā           nibbutā te mahāyasā.
       |3.42| Sā ca atuliyā jinassa iddhi    ñāṇaparibhāvito samādhi
                   sabbaṃ samantarahitaṃ                nanu rittā sabbasaṅkhārāti.
       |3.43| Koṇḍañño siridharo 2- buddho  nandārāmamhi nibbuto
                   tattheva cetiyo 3- tassa        sattayojanamussitoti.
                                   Koṇḍaññabuddhavaṃso dutiyo.
                                        Tatiyo maṅgalabuddhavaṃso
     [4] |4.1| Koṇḍaññassa aparena       maṅgalo nāma nāyako
                tamaṃ loke nihantvāna            dhammokkamabhidhārayi.
       |4.2| Atulāsi 4- pabhā tassa          jinehaññehi uttari 5-
                candasuriyappabhaṃ hantvā         dasasahassī virocati.
       |4.3| Sopi buddho pakāsesi             caturo saccavaruttame
                te te saccarasaṃ pitvā             vinodenti mahātamaṃ.
@Footnote: 1 Ma. Yu. asaṅkhobhā. 2 Ma. Yu. pavaro. 3 Ma. Yu. citto. 4 Yu. atulāpi.
@5 Ma. Yu. uttariṃ.
       |4.4| Patvāna bodhimatulaṃ                paṭhame dhammadesane
                koṭisatasahassānaṃ                 paṭhamābhisamayo 1- ahu.
       |4.5| Surindadevabhavane                   buddho 2- dhammamadesayi
                tadā koṭisatasahassānaṃ 3-     dutiyābhisamayo ahu.
       |4.6| Yadā sunando cakkavatti         sambuddhamupasaṅkami
                tadā āhani sambuddho          dhammabheriṃ varuttamaṃ.
       |4.7| Sunandassānucarā ca 4-          tadāsuṃ navutikoṭiyo
                sabbe 5- te niravasesā         ahesuṃ ehibhikkhukā.
       |4.8| Sannipātā tayo āsuṃ            maṅgalassa mahesino
                koṭisatasahassānaṃ                 paṭhamo āsi samāgamo.
       |4.9| Koṭisatasahassānaṃ 6-            dutiyo āsi samāgamo
                tatiye navutikoṭīnaṃ                 tatiyo āsi samāgamo.
       |4.10| Khīṇāsavānaṃ vimalānaṃ           tadā āsi samāgamo
                   ahaṃ tena samayena               suruci nāma brāhmaṇo.
       |4.11| Ajjhāyiko mantadharo          tiṇṇaṃ vedāna pāragū
                   tamahaṃ upasaṅkamiṃ                saraṇaṃ gantvāna satthuno.
       |4.12| Sambuddhappamukhaṃ saṅghaṃ          gandhamālena pūjayiṃ
                   pūjetvā gandhamālena         gavapānena tappayiṃ.
                   Sopi maṃ buddho byākāsi     maṅgalo dipaduttamo
       |4.13| aparimeyye ito kappe       ayaṃ buddho bhavissati.
@Footnote: 1 Ma. dhammābhisamayo. 2 Yu. yadā buddho pakāsayi. 3 Ma. Yu. koṭisahassānaṃ.
@4 Ma. Yu. janatā. 5 Ma. Yu. sabbepi. 6 Ma. dutiyo koṭisatasahassānaṃ. Yu. dutiyo
@koṭisahassānaṃ tatiyo navutikoṭīnaṃ.
       |4.14| Ahu 1- kapilavhayā rammā    nikkhamitvā tathāgato
                   padhānaṃ padahitvāna            katvā dukkarakārikaṃ 2-.
       |4.15| Ajapāla rukkhamūlasmiṃ 3-       nisīditvā tathāgato
                   tattha pāyāsaṃ paggayha       nerañjaramupehiti.
       |4.16| Nerañjarāya tīramhi            pāyāsaṃ adi so jino
                   paṭiyatta varamaggena           bodhimūlamhi ehiti.
       |4.17| Tato padakkhiṇaṃ katvā          bodhimaṇḍaṃ anuttaraṃ
                   assattharukkhamūlamhi           bujjhissati mahāyaso.
       |4.18| Imassa janikā mātā           māyā nāma bhavissati
                   pitā suddhodano nāma        ayaṃ hessati gotamo.
       |4.19| Anāsavā vītarāgā              santacittā samāhitā
                   kolito upatisso ca            aggā hessanti sāvakā
                   ānando nāmupaṭṭhāko     upaṭṭhissati maṃ jinaṃ.
       |4.20| Khemā uppalavaṇṇā ca        aggā hessanti sāvikā
                   anāsavā vītarāgā             santacittā samāhitā.
       |4.21| Bodhi tassa bhagavato             assatthoti pavuccati
                   citto ca hatthāḷavako         aggā hessantupaṭṭhakā 4-.
       |4.22| Nandamātā ca uttarā         aggā hessantupaṭṭhikā
                   āyu vassasataṃ tassa            gotamassa yasassino.
@Footnote: 1 Ma. ahu .pe. tathāgatoti ime pāṭhā natthi. ito paraṃ īdisameva. 2 Yu. sabbattha
@dukkarakāriyaṃ. 3 Yu. ajapālarukkhamūlasmiṃ - yadi muñcāmimaṃ jinanti ime pāṭhā
@natthi. ito paraṃ īdisameva. 4 Po. hessantu hasanti ca.
       |4.23| Idaṃ sutvāna vacanaṃ               asamassa mahesino
                   āmoditā naramarū              buddhavījaṅkuro ayaṃ.
       |4.24| Ukkuṭṭhi saddā vattanti      apphoṭenti hasanti ca
                   katañjalī namassanti           dasasahassī sadevakā.
       |4.25| Yadimassa lokanāthassa         virajjhissāma sāsanaṃ
                   anāgatamhi addhāne         hessāma sammukhā imaṃ.
       |4.26| Yathā manussā nadiṃ tarantā   paṭititthaṃ virajjhiya
                   heṭṭhā titthaṃ gahetvāna      uttaranti mahānadiṃ.
       |4.27| Evameva mayaṃ sabbe             yadi muñcāmimaṃ jinaṃ.
                   Anāgatamhi addhāne         hessāma sammukhā imaṃ.
       |4.28| Tassāpi vacanaṃ sutvā           bhiyyo cittaṃ pasādayiṃ
                   uttariṃ vattamadhiṭṭhāsiṃ         dasapāramipūriyā.
       |4.29| Tadā pītiṃ nubrūhanto          sambodhivarapattiyā
                   buddhe datvāna maṃ gehaṃ        pabbajiṃ tassa santike.
       |4.30| Suttantaṃ vinayañcāpi          navaṅga satthusāsanaṃ
                   sabbaṃ pariyāpuṇitvāna       sobhayiṃ jinasāsanaṃ.
       |4.31| Tatthappamatto viharanto      brahmaṃ bhāvetvā bhāvanaṃ
                   abhiññāsu pāramiṃ gantvā  brahmalokamagañchihaṃ.
       |4.32| Nagaraṃ uttaraṃ nāma               uttaro nāma khattiyo
                   uttarā nāma janikā           maṅgalassa mahesino.
       |4.33| Nava vassasahassāni             agāraṃ ajjhāvasi 1- so
                   yasavā sucimā sirimā           tayo pāsādamuttamā.
       |4.34| Samatiṃsasahassāni                nāriyo samalaṅkatā
                   yasavatī nāma nārī               sīvalo nāma atrajo.
       |4.35| Nimitte caturo disvā          assayānena nikkhami
                   anūnaaṭṭhamāsāni 2-         padhānaṃ padahī jino.
       |4.36| Brahmunā yācito santo     maṅgalo lokanāyako
                   vattacakko mahāvīro           caresi 3- dipaduttamo.
       |4.37| Sudevo dhammaseno ca            ahesuṃ aggasāvakā
                   pālito nāmupaṭṭhāko        maṅgalassa mahesino.
       |4.38| Sīvalā ca asokā ca             ahesuṃ aggasāvikā
                   bodhi tassa bhagavato              nāgarukkhoti vuccati.
       |4.39| Nando ceva visākho ca           ahesuṃ aggupaṭṭhakā
                   anuḷā ceva sumanā 4- ca     ahesuṃ aggupaṭṭhikā.
       |4.40| Aṭṭhāsītiratanāni               accuggato mahāmuni
                   tato niddhāvatī raṃsi              anekasatasahassiyo.
       |4.41| Navuti vassasahassāni           āyu vijjati tāvade
                   tāvatā tiṭṭhamāno so        tāresi janataṃ bahuṃ.
       |4.42| Yathāpi sāgare ummi            na sakkā te 5- gaṇetuye
                   tatheva sāvakā tassa            na sakkā te gaṇetuye.
@Footnote: 1 Ma. Yu. ajjhā so vasi. ito paraṃ īdisameva. 2 Yu. anūnakaṃ aṭṭhamāsaṃ.
@3 Ma. Yu. vane sirivaruttame. 4 Ma. Yu. sutanā. 5 Ma. Yu. tā.
       |4.43| Yāva aṭṭhāsi sambuddho       maṅgalo lokanāyako
                   na tassa sāsane atthi          sakilesamaraṇaṃ 1- tadā.
       |4.44| Dhammokkaṃ dhārayitvāna         santāretvā mahājanaṃ
                   jalitvā dhumaketūva               nibbuto so mahāyaso.
       |4.45| Saṅkhārānaṃ sabhāvattaṃ           dassayitvā sadevake
                   jalitvā aggikkhandhova         suriyo atthaṅgato yathā.
       |4.46| Uyyāne vessare 2- nāma   buddho nibbāyi maṅgalo
                   tatthevassa jinathūpo             tiṃsayojanamuggatoti.
                                    Maṅgalabuddhavaṃso tatiyo.
                                   Catuttho sumanabuddhavaṃso
     [5] |5.1| Maṅgalassa aparena               sumano nāma nāyako
                sabbadhammehi asamo              sabbasattānamuttamo.
       |5.2| Tadā 3- amatabheriyo             āhani mekhale pure
                dhammasaṅkhasamāyuttaṃ                navaṅgajinasāsanaṃ.
       |5.3| Vijinitvā 4- kilese so          patto sambodhimuttamaṃ
                māpesi nagaraṃ satthā               saddhammapuravaruttamaṃ.
       |5.4| Nirantaraṃ akuṭilaṃ                     ujuṃ vipulavitthataṃ
                māpesi so mahāvīthiṃ               satipaṭṭhānavaruttamaṃ.
@Footnote: 1 Yu. saṃkilesamaraṇaṃ. 2 Ma. vassare. Yu. vessaro. 3 Ma. tadā amatabheriṃ
@so. Yu. sopi tadā amatabheriṃ. 4 Ma. nijjinitvā. Yu. jinitvāna.
       |5.5| Phale cattāri sāmaññe          catasso paṭisambhidā
                chaḷabhiññāṭṭhasamāpattī        pasāresi tattha vīthiyaṃ.
       |5.6| Ye appamattā akhilā            hiriviriyehupāgatā
                te te ime guṇavare                ādiyanti yathā sukhaṃ.
       |5.7| Evametena yogena                 uddharanto mahājanaṃ
                bodhesi paṭhamaṃ satthā               koṭisatasahassiyo.
       |5.8| Yamhi kāle mahāvīro              ovadi titthiye gaṇe
                koṭisatasahassāni 1-             dutiye dhammadesane.
       |5.9| Yadā devā manussā ca            samaggā ekamānasā
                nirodhapañhaṃ pucchiṃsu                saṃsayañcāpi mānasaṃ.
       |5.10| Tadāpi dhammadesane             nirodhaparidīpane
                   navutikoṭisahassānaṃ             tatiyābhisamayo ahu.
       |5.11| Sannipātā tayo āsuṃ          sumanassa mahesino
                   khīṇāsavānaṃ vimalānaṃ           santicittāna tādinaṃ.
       |5.12| Vassaṃ vuṭṭhassa bhagavato          abhisaṅghuṭṭhe pavāraṇe
                   koṭisatasahassehi               pavāresi tathāgato.
       |5.13| Tato paraṃ sannipāte             vimale kañcanapabbate
                   navutikoṭisahassānaṃ            dutiyo āsi samāgamo.
       |5.14| Yadā sakko devarājā          buddhadassanamupāgami
                   asītikoṭisahassānaṃ            tatiyo āsi samāgamo.
@Footnote: 1 Ma. Yu. koṭisahassābhismiṃsu.
       |5.15| Ahaṃ tena samayena                nāgarājā mahiddhiko
                   atulo nāma nāmena           uppannakusalasañcayo 1-.
       |5.16| Tadāhaṃ nāgabhavanā              nikkhamitvā sañātibhi
                   nāgānaṃ dibbaturiyehi          sasaṅghaṃ jinamupaṭṭhahiṃ.
       |5.17| Koṭisatasahassāni 2-          annapānena tappayiṃ
                   paccekadussayugaṃ datvā        saraṇaṃ tamupāgamiṃ.
       |5.18| Sopi maṃ buddho byākāsi      sumano lokanāyako
                   aparimeyye ito kappe       ayaṃ buddho bhavissati.
       |5.19| Ahu kapilavhayā rammā         nikkhamitvā tathāgato
                   padhānaṃ padahitvāna             katvā dukkarakārikaṃ.
       |5.20| Ajapālarukkhamūlasmiṃ             nisīditvā tathāgato
                   tattha pāyāsaṃ paggayha       nerañjaramupehiti.
       |5.21| Nerañjarāya tīramhi             pāyāsaṃ adi so jino
                   paṭiyattavaramaggena             bodhimūlamhi ehiti.
       |5.22| Tato padakkhiṇaṃ katvā          bodhimaṇḍaṃ anuttaraṃ
                   assattharukkhamūlamhi            bujjhissati mahāyaso.
       |5.23| Imassa janikā mātā           māyā nāma bhavissati
                   pitā suddhodano nāma         ayaṃ hessati gotamo.
       |5.24| Anāsavā vītarāgā              santacittā samāhitā
                   kolito upatisso ca            aggā hessanti sāvakā
                   ānando nāmupaṭṭhāko      upaṭṭhissatimaṃ jinaṃ.
@Footnote: 1 Ma. ussannakusalañcayo. Yu. ussannakusalapaccayo. 2 Ma. Yu. koṭisatasahassānaṃ.
       |5.25| Khemā uppalavaṇṇā ca        aggā hessanti sāvikā
                   anāsavā vītarāgā             santacittā samāhitā.
       |5.26| Bodhi tassa bhagavato              assatthoti pavuccati
                   citto ca hatthāḷavako         aggā hessantupaṭṭhakā.
       |5.27| Nandamātā ca uttarā         aggā hessantupaṭṭhikā
                   āyu vassasataṃ tassa             gotamassa yasassino.
       |5.28| Idaṃ sutvāna vacanaṃ               asamassa mahesino
                   āmoditā naramarū               buddhavījaṅkuro ayaṃ.
       |5.29| Ukkuṭṭhisaddā vattanti       apphoṭenti hasanti ca
                   katañjalī namassanti            dasasahassī sadevakā.
       |5.30| Yadimassa lokanāthassa          virajjissāma sāsanaṃ
                   anāgatamhi addhāne          hessāma sammukhā imaṃ.
       |5.31| Yathā manussā nadiṃ tarantā    paṭititthaṃ virajjhiya
                   heṭṭhātitthaṃ gahetvāna       uttaranti mahānadiṃ.
       |5.32| Evameva mayaṃ sabbe              yadi muñcāmimaṃ jinaṃ
                   anāgatamhi addhāne          hessāma sammukhā imaṃ.
       |5.33| Tassāpi vacanaṃ sutvā            bhiyyo cittaṃ pasādayiṃ
                   uttariṃ vattamadhiṭṭhāsiṃ          dasapāramipūriyā.
       |5.34| Mekhalaṃ nāma nagaraṃ                 sudatto nāma khattiyo
                   sirimā nāma janikā              sumanassa mahesino.
       |5.35| Navavassasahassāni               agāraṃ ajjhāvasi so
                   cando sucando vaṭaṃso [1]-  tayo pāsādamuttamā.
       |5.36| Tesaṭṭhisatasahassāni           nāriyo samalaṅkatā
                   vaṭaṃsakī 2- nāma nārī          anupamo nāma atrajo.
       |5.37| Nimitte caturo disvā           hatthiyānena nikkhami
                   anūnadasamāsāni                padhānaṃ padahī jino.
       |5.38| Brahmunā yācito santo     sumano lokanāyako
                   vattacakko mahāvīro            mekhale puravaruttame.
       |5.39| Saraṇo bhāvitatto ca            ahesuṃ aggasāvakā
                   udeno nāmupaṭṭhāko         sumanassa mahesino.
       |5.40| Soṇā ca upasoṇā ca          ahesuṃ aggasāvikā
                   sopi buddho asamasamo 3-    nāgamūle abujjhatha.
       |5.41| Varuṇo ceva saraṇo ca            ahesuṃ aggupaṭṭhakā
                   cālā ca upacālā ca           ahesuṃ aggupaṭṭhikā.
       |5.42| Uccattanena 4- so buddho    navutihatthamuggato 5-
                   kañcanagghikasaṅkāso          dasasahassī virocati.
       |5.43| Navutivassasahassāni             āyu vijjati tāvade
                   tāvatā tiṭṭhamāno so        tāresi janataṃ bahuṃ.
                   Tāraṇīye tārayitvā            bodhaneyye 6- abodhayi
                   parinibbāyi sambuddho         uḷurājāva atthami.
@Footnote: 1 Ma. Yu. ca. 2 Ma. Yu. vaṭaṃsikā. 3 Ma. Yu. amitayaso. 4 Yu. uccatarena.
@ito paraṃ īdisameva. 5 Yu. ...samuggato. 6 Ma. Yu. bodhanīye.
       |5.44| Te ca khīṇāsavā bhikkhū           so ca buddho asādiso 1-
                   atulaṃ pabhaṃ dassayitvā          nibbutā te mahāyasā.
       |5.45| Tañca ñāṇamatuliyaṃ             tāni ca atuliyāni 2- ratanāni
                   sabbaṃ samantarahitaṃ              nanu rittā sabbasaṅkhārāti.
       |5.46| Sumano yasadharo buddho          aṅgārāmamhi nibbuto
                   tattheva tassa jinathūpo         catuyojanamuggato.
                                 Sumanabuddhavaṃso catuttho.
                                 Pañcamo revatabuddhavaṃso
     [6] |6.1| Sumanassa aparena                revato nāma nāyako
                anupamo asadiso                  atulo uttamo jino.
       |6.2| Sopi dhammaṃ pakāsesi              brahmunā abhiyācito
                khandhadhātuvavatthānaṃ                appavattaṃ bhavābhave.
       |6.3| Tassābhisamayā tīṇi               ahesuṃ dhammadesane
                gaṇanāya na vattabbo            paṭhamābhisamayo ahu.
       |6.4| Yadā arindamaṃ rājaṃ                vinesi revato muni
                tadā koṭisahassānaṃ              dutiyābhisamayo ahu.
       |6.5| Sattāhaṃ paṭisallānā            vuṭṭhahitvā narāsabho
                koṭisataṃ naramarūnaṃ                   vinesi uttame phale.
@Footnote: 1 Ma. Yu. asadiso. 2 Ma. atulāni.
       |6.6| Sannipātā tayo āsuṃ            revatassa mahesino
                khīṇāsavānaṃ vimalānaṃ              suvimuttāna tādinaṃ.
       |6.7| Atikantagaṇanapathā 1-           paṭhamā 2- ye samāgatā
                koṭisatasahassānaṃ                 dutiyo āsi samāgamo.
       |6.8| Yo 3- so paññāya asamo     tassa cakkānuvattako
                so tadā byādhiko 4- āsi     patto jīvitasaṃsayaṃ.
       |6.9| Tassa gilānapucchāya              ye tadā upagatā muniṃ 5-
                koṭisatasahassānaṃ 6-             tatiyo āsi samāgamo.
       |6.10| Ahaṃ tena samayena                atidevo nāma brāhmaṇo
                  upagantvā revataṃ buddhaṃ        saraṇaṃ tassa gañchahaṃ.
       |6.11| Tassa sīlaṃ samādhiñca            paññāguṇamanuttaraṃ 7-
                  thomayitvā yathāthāmaṃ 8-       uttariyaṃ adāsahaṃ.
       |6.12| Sopi maṃ buddho byākāsi      revato lokanāyako
                  aparimeyye ito kappe        ayaṃ buddho bhavissati.
       |6.13| Ahu kapilavhayā rammā         nikkhamitvā tathāgato
                  padhānaṃ padahitvāna              katvā dukkarakārikaṃ.
       |6.14| Ajapālarukkhamūlasmiṃ             nisīditvā tathāgato
                  tattha pāyāsaṃ paggayha        nerañjaramupehiti.
       |6.15| Nerañjarāya tīramhi             pāyāsaṃ adi so jino
                  paṭiyattavaramaggena              bodhimūlamhi ehiti.
@Footnote: 1 Ma. atikkantā gaṇanapathaṃ. Yu. atikkantā gaṇanapathā. 2 Ma. paṭhamaṃ.
@3 Ma. yopi. 4 Ma. Yu. byādhito. 5 Ma. Yu. munī. 6 Ma. Yu. koṭisahassā
@arahanto. 7 Ma. ...manuttamaṃ. Yu. ...varuttamaṃ. 8 Yu. yathāthomaṃ.
       |6.16| Tato padakkhiṇaṃ katvā          bodhimaṇḍaṃ anuttaraṃ
                  assattharukkhamūlamhi             bujjhissati mahāyaso.
       |6.17| Imassa janikā mātā           māyā nāma bhavissati
                  pitā suddhodano nāma          ayaṃ hessati gotamo.
       |6.18| Anāsavā vītarāgā              santacittā samāhitā
                  kolito upatisso ca             aggā hessanti sāvakā
                  ānando nāmupaṭṭhāko      upaṭṭhissatimaṃ jinaṃ.
       |6.19| Khemā uppalavaṇṇā ca        aggā hessanti sāvikā
                  anāsavā vītarāgā              santacittā samāhitā.
       |6.20| Bodhi tassa bhagavato              assatthoti pavuccati
                  citto ca hatthāḷavako          aggā hessantupaṭṭhakā.
       |6.21| Nandamātā ca uttarā         aggā hessantupaṭṭhikā
                  āyu vassasataṃ tassa              gotamassa yasassino.
       |6.22| Idaṃ sutvāna vacanaṃ               asamassa mahesino
                  āmoditā naramarū                buddhavījaṅkuro ayaṃ.
       |6.23| Ukkuṭṭhisaddā vattanti       apphoṭenti hasanti ca
                  katañjalī namassanti            dasasahassī sadevakā.
       |6.24| Yadimassa lokanāthassa          virajjhissāma sāsanaṃ
                  anāgatamhi addhāne           hessāma sammukhā imaṃ.
       |6.25| Yathā manussā nadiṃ tarantā   paṭititthaṃ virajjhiya
                  heṭṭhātitthaṃ gahetvāna        uttaranti mahānadiṃ.
       |6.26| Evameva mayaṃ sabbe             yadi muñcāmimaṃ jinaṃ
                  anāgatamhi addhāne          hessāma sammukhā imaṃ.
       |6.27| Tassāpi vacanaṃ sutvā           bhiyyo cittaṃ pasādayiṃ
                  uttariṃ vattamadhiṭṭhāsiṃ           dasapāramipūriyā.
       |6.28| Tadāpi taṃ buddhadhammaṃ           saritvā anubrūhayiṃ
                  āharissāmi taṃ dhammaṃ           yaṃ mayhaṃ abhipatthitaṃ.
       |6.29| Nagaraṃ sudhaññakaṃ 1- nāma      vipulo nāma khattiyo
                  vipulā nāma janikā              revatassa mahesino.
       |6.30| Chabbassasahassāni 2-         agāraṃ ajjhāvasi so
                  sudassano ca 3- ratanagghi      āveḷo ca vibhūsito
                  puññakammābhinibbattā     tayo pāsādamuttamā.
       |6.31| Tettiṃsasatasahassāni 4-      nāriyo samalaṅkatā
                  sudassanā nāma nārī 5-       varuṇo nāma atrajo.
       |6.32| Nimitte caturo disvā           rathayānena nikkhami
                  anūnasattamāsāni               padhānaṃ padahī jino.
       |6.33| Brahmunā yācito santo     revato lokanāyako
                  vattacakko mahāvīro             varuṇārāme vasī 6- jino.
@Footnote: 1 Ma. sudhaññavatī. 2 Ma. cha ca vassasahassāni. Yu. chabbassasatasahassāni.
@3 Ma. casaddo natthi. 4 Ma. tettiṃsa ca sahassāni. Yu. tettiṃsasahassāni.
@5 Yu. devī. 6 Ma. sirighare. Yu. sirighaṇe.
       |6.34| Varuṇo brahmadevo ca           ahesuṃ aggasāvakā
                   sambhavo nāmupaṭṭhāko        revatassa mahesino.
       |6.35| Bhaddā ceva subhaddā ca        ahesuṃ aggasāvikā
                   sopi buddho asamasamo         nāgamūle abujjhatha.
       |6.36| Varuṇo 1- ca sarabho ca           ahesuṃ aggupaṭṭhakā
                   pālā 2- ca upapālā ca     ahesuṃ aggupaṭṭhikā.
       |6.37| Uccattanena so buddho        asītihatthamuggato
                   obhāsesi 3- disā sabbā  indaketuva uggato.
       |6.38| Tassa sarīre nibbattā          pabhāmālā anuttarā
                   divā vā yadivā rattiṃ           samantā pharati 4- yojanaṃ.
       |6.39| Saṭṭhivassasahassāni             āyu vijjati tāvade
                   tāvatā tiṭṭhamāno so        tāresi janataṃ bahuṃ.
       |6.40| Dassayitvā buddhabalaṃ           amataṃ loke pakāsayi 5-
                   nibbāsi anupādāno         yathaggupādānasaṅkhayā.
       |6.41| So ca kāyo ratananibho          so ca dhammo asādiso
                   sabbaṃ samantarahitaṃ               nanu rittā sabbasaṅkhārāti.
       |6.42| Revato yasadharo buddho           nibbuto so mahāpuñño 6-
                   dhātuvitthārikaṃ āsi             tesu tesu padesatoti.
                                    Revatabuddhavaṃso pañcamo.
@Footnote: 1 Ma. Yu. padumo kuñjaro ceva. 2 Ma. Yu. sirimā ceva yasavatī. 3 Ma. Yu.
@obhāseti. 4 Yu. phari. 5 Ma. Yu. pakāsayaṃ. 6 Ma. mahāpure. Yu. mahāmuni.
                                  Chaṭṭho sobhitabuddhavaṃso
     [7] |7.1| Revatassa aparena                sobhito nāma nāyako
                samāhito santacitto             asamo appaṭipuggalo.
       |7.2| So jino sakagehamhi               mānasaṃ vinivattayi
                patvāna kevalaṃ bodhiṃ               dhammacakkaṃ pavattayi.
       |7.3| Yāva uddhaṃ 1- avīcito            bhavaggā cāpi heṭṭhato 2-
                etthantare ekaparisā            ahosi dhammadesane.
       |7.4| Tāya parisāya sambuddho         dhammacakkaṃ pavattayi
                gaṇanāya na vattabbo            paṭhamābhisamayo ahu.
       |7.5| Tato paraṃpi desente               naramarūnaṃ 3- samāgame
                navutikoṭisahassānaṃ               dutiyābhisamayo ahu.
       |7.6| Punāparaṃ rājaputto                jayaseno nāma khattiyo
                ārāmaṃ ropayitvāna              buddhe niyyādayī tadā.
       |7.7| Tassa yāgaṃ 4- pakittento     dhammaṃ deseti cakkhumā
                tadā koṭisahassānaṃ               tatiyābhisamayo ahu.
       |7.8| Sannipātā tayo āsuṃ            sobhitassa mahesino
                khīṇāsavānaṃ vimalānaṃ              santacittāna tādinaṃ.
       |7.9| Uggato nāma so rājā          dānaṃ deti naruttame
                tamhi dāne samāgañchuṃ          arahantā satakoṭiyo.
@Footnote: 1 Ma. heṭṭhā. 2 Ma. uddhato. 3 Ma. marūnaṃ ca .... 4 Yu. yogaṃ.
       |7.10| Punāparaṃ pūgagaṇo 1-          dānaṃ deti naruttame
                   tadā navutikoṭīnaṃ               dutiyo āsi samāgamo.
       |7.11| Devaloke vasitvāna             yadā orohatī jino
                   tadā asītikoṭīnaṃ               tatiyo āsi samāgamo.
       |7.12| Ahantena samayena              sujāto nāma brāhmaṇo
                   tadā sasāvakaṃ buddhaṃ            annapānena tappayiṃ.
       |7.13| Sopi maṃ buddho byākāsi      sobhito lokanāyako
                   aparimeyye ito kappe       ayaṃ buddho bhavissati.
       |7.14| Ahu kapilavhayā rammā         nikkhamitvā tathāgato
                   padhānaṃ padahitvāna             katvā dukkarakārikaṃ.
       |7.15| Ajapālarukkhamūlasmiṃ             nisīditvā tathāgato
                   tattha pāyāsaṃ paggayha        nerañjaramupehiti.
       |7.16| Nerañjarāya tīramhi             pāyāsaṃ adi so jino
                   paṭiyattavaramaggena             bodhimūlamhi ehiti.
       |7.17| Tato padakkhiṇaṃ katvā          bodhimaṇḍaṃ anuttaraṃ
                   assattharukkhamūlamhi            bujjhissati mahāyaso.
       |7.18| Imassa janikā mātā           māyā nāma bhavissati
                   pitā suddhodano nāma         ayaṃ hessati gotamo.
       |7.19| Anāsavā vītarāgā              santacittā samāhitā
                   kolito upatisso ca            aggā hessanti sāvakā
                   ānando nāmupaṭṭhāko      upaṭṭhissatimaṃ jinaṃ.
@Footnote: 1 Yu. pūragaṇo.
       |7.20| Khemā uppalavaṇṇā ca        aggā hessanti sāvikā
                   anāsavā vītarāgā              santacittā samāhitā.
       |7.21| Bodhi tassa bhagavato              assatthoti pavuccati
                   citto ca hatthāḷavako          aggā hessantupaṭṭhakā.
       |7.22| Nandamātā ca uttarā         aggā hessantupaṭṭhikā
                   āyu vassasataṃ tassa             gotamassa yasassino.
       |7.23| Idaṃ sutvāna vacanaṃ                asamassa mahesino
                   āmoditā naramarū               buddhavījaṅkuro ayaṃ.
       |7.24| Ukkuṭṭhisaddā vattanti       apphoṭenti hasanti ca
                   katañjalī namassanti            dasasahassī sadevakā.
       |7.25| Yadimassa lokanāthassa          virajjhissāma sāsanaṃ
                   anāgatamhi addhāne          hessāma sammukhā imaṃ.
       |7.26| Yathā manussā nadiṃ tarantā   paṭititthaṃ virajjhiya
                   heṭṭhātitthaṃ gahetvāna       uttaranti mahānadiṃ.
       |7.27| Evameva mayaṃ sabbe             yadi muñcāmimaṃ jinaṃ
                   anāgatamhi addhāne          hessāma sammukhā imaṃ.
       |7.28| Tassāpi vacanaṃ sutvā            tuṭṭho saṃviggamānaso
                   tamevatthamanupattiyā           uggaṃ dhitimakāsahaṃ.
       |7.29| Sudhammaṃ nāma nagaraṃ               sudhammo nāma khattiyo
                   sudhammā nāma janikā          sobhitassa mahesino.
        |7.30| Navavassasahassāni              agāraṃ ajjhāvasi so
                   kumudo naḷinī 1- padumo       tayo pāsādamuttamā.
        |7.31| Ticattāri 2- sahassāni       nāriyo samalaṅkatā
                   makilā 3- nāma sā nārī     sīho nāmāsi atrajo.
        |7.32| Nimitte caturo disvā          pāsādenābhinikkhami
                   sattāhaṃ padhānacāraṃ            caritvā purisuttamo.
        |7.33| Brahmunā yācito santo     sobhito lokanāyako
                   vattacakko mahāvīro            sudhammuyyānamuttame.
        |7.34| Asamo ca sunetto ca           ahesuṃ aggasāvakā
                   anomo nāmupaṭṭhāko        sobhitassa mahesino.
        |7.35| Nakulā ca sujātā ca            ahesuṃ aggasāvikā
                   bujjhamāno ca so buddho     nāgamūle abujjhatha.
        |7.36| Rammo ceva sunetto 4- ca    ahesuṃ aggupaṭṭhakā
                   nakulā ceva cittā ca           ahesuṃ aggupaṭṭhikā.
        |7.37| Aṭṭhapaññāsaratanaṃ            accuggato mahāmuni
                   obhāseti disā sabbā       sataraṃsīva uggato.
        |7.38| Yathā suphullaṃ pavanaṃ              nānāgandhehi dhūpitaṃ
                   tatheva tassa pāvacanaṃ            sīlagandhehi dhūpitaṃ.
        |7.39| Yathāpi sāgaro nāma           dassanena atappiyo
                   tatheva tassa pāvacanaṃ            savanena atappiyaṃ.
@Footnote: 1 Ma. nāḷino. Yu. naḷiro. 2 Ma. chattiṃsa .... Yu. asattati ....
@3 Ma. manilā. Yu. samaṅgīlā. 4 Ma. Yu. sadatto.
        |7.40| Navutivassasahassāni           āyu vijjati tāvade
                   tāvatā tiṭṭhamāno so        tāresi janataṃ bahuṃ.
        |7.41| Ovādaṃ anusiṭṭhiñca          datvāna sesake jane
                   hutāsanova tāpetvā          nibbuto so sasāvako.
        |7.42| So ca buddho asamasamo        te 1- ca sāvakā balappattā
                   sabbaṃ samantarahitaṃ              nanu rittā sabbasaṅkhārāti.
        |7.43| Sobhito varasambuddho          sīhārāmamhi nibbuto
                   dhātuvitthārikaṃ āsi             tesu tesu padesatoti.
                                    Sobhitabuddhavaṃso chaṭṭho.
                                Sattamo anomadassibuddhavaṃso
     [8] |8.1| Sobhitassa aparena               sambuddho dipaduttamo
                anomadassī amitayaso            tejasī duratikkamo.
        |8.2| So chetvā bandhanaṃ sabbaṃ        viddhaṃsetvā tayo bhave
                anivattigamanaṃ maggaṃ               desesi devamānuse.
        |8.3| Sāgarova asaṅkhobbho            pabbatova durāsado
                ākāsova ananto so            sālarājāva phullito.
        |8.4| Dassanenapi taṃ buddhaṃ              tositā honti pāṇino
                byāharantaṃ giraṃ sutvā            amataṃ pāpuṇanti te.
@Footnote: 1 Ma. tepi. Yu. tepi ca.
        |8.5| Dhammābhisamayo tassa             iddho phīto tadā ahu
                koṭisatāni abhisamiṃsu              paṭhame dhammadesane.
        |8.6| Tato paraṃ abhisamaye                vassante dhammavuṭṭhiyo
                asītikoṭī abhisamiṃsu                dutiye dhammadesane.
        |8.7| Tato paraṃ 1- hi vassante        tappayanteva pāṇinaṃ
                aṭṭhasattatikoṭīnaṃ                 tatiyābhisamayo ahu.
        |8.8| Sannipātā tayo āsuṃ           tassāpi ca mahesino
                abhiññābalappattānaṃ          pupphitānaṃ vimuttiyā.
        |8.9| Aṭṭhasatasahassānaṃ                sannipātā 2- tadā ahu
                pahīnamadamohānaṃ                  santacittāna tādinaṃ.
        |8.10| Sattasatasahassānaṃ             dutiyo āsi samāgamo
                  anaṅgaṇānaṃ virajānaṃ             upasantāna tādinaṃ.
        |8.11| Channaṃ satasahassānaṃ            tatiyo āsi samāgamo
                  abhiññābalappattānaṃ        nibbutānaṃ tapassinaṃ.
        |8.12| Ahantena samayena              yakkho āsiṃ mahiddhiko
                  nekānaṃ yakkhakoṭīnaṃ             vasavattimhi issaro.
        |8.13| Tadāpi taṃ buddhavaraṃ              upagantvā mahesinaṃ
                  anna pānena tappesiṃ          sasaṅghaṃ lokanāyakaṃ.
        |8.14| Sopi maṃ tadā byākāsi       visuddhanayano muni
                  aparimeyye ito kappe        ayaṃ buddho bhavissati.
@Footnote: 1 Yu. ... pi. 2 Po. Ma. sannipāto.
        |8.15| Ahu kapilavhayā rammā        nikkhamitvā tathāgato
                   padhānaṃ padahitvāna             katvā dukkarakārikaṃ.
        |8.16| Ajapālarukkhamūlasmiṃ            nisīditvā tathāgato
                   tattha pāyāsaṃ paggayha        nerañjaramupehiti.
        |8.17| Nerañjarāya tīramhi            pāyāsaṃ adi so jino
                   paṭiyatta varamaggena            bodhimūlamhi ehiti.
        |8.18| Tato padakkhiṇaṃ katvā          bodhimaṇḍaṃ anuttaraṃ
                   assattha rukkhamūlamhi           bujjhissati mahāyaso.
        |8.19| Imassa janikā mātā          māyā nāma bhavissati
                   pitā suddhodano nāma         ayaṃ hessati gotamo.
        |8.20| Anāsavā vītarāgā             santacittā samāhitā
                   kolito upatisso ca            aggā hessanti sāvakā
                   ānando nāmupaṭṭhāko     upaṭṭhissatimaṃ jinaṃ.
        |8.21| Khemā uppalavaṇṇā ca       aggā hessanti sāvikā
                  anāsavā vītarāgā              santacittā samāhitā.
        |8.22| Bodhi tassa bhagavato             assatthoti pavuccati
                   citto ca hatthāḷavako         aggā hessantupaṭṭhakā.
        |8.23| Nandamātā ca uttarā        aggā hessantupaṭṭhikā
                   āyu vassa sataṃ tassa            gotamassa yasassino.
        |8.24| Idaṃ sutvāna vacanaṃ              asamassa mahesino
                   āmoditā naramarū               buddhavījaṅkuro ayaṃ.
        |8.25| Ukkuṭṭhi saddā vattanti     apphoṭenti hasanti ca
                   katañjalī namassanti           dasasahassī sadevakā.
        |8.26| Yadi massa lokanāthassa        virajjhissāma sāsanaṃ
                   anāgatamhi addhāne          hessāma sammukhā imaṃ.
        |8.27| Yathā manussā nadiṃ tarantā   paṭititthaṃ virajjhiya
                   heṭṭhā titthaṃ 1- gahetvāna  uttaranti mahānadiṃ.
        |8.28| Evameva mayaṃ sabbe             yadi muñcāmimaṃ jinaṃ
                   anāgatamhi addhāne          hessāma sammukhā imaṃ.
        |8.29| Tassāpi vacanaṃ sutvā           tuṭṭho saṃviggamānaso
                   uttariṃ vattamadhiṭṭhāsiṃ          dasa pāramipūriyā.
        |8.30| Nagaraṃ candavatī nāma            yasavā nāma khattiyo
                   mātā yasodharā nāma          anomadassissa satthuno.
        |8.31| Dasavassasahassāni              agāraṃ ajjhāvasi so
                   siri upasiri vaḍḍho               tayo pāsāda muttamā.
        |8.32| Tevīsati sahassāni              nāriyo samalaṅkatā
                   sirimā nāma sā nārī           upasālo nāma atrajo.
        |8.33| Nimitte caturo disvā          sivikāyābhinikkhami
                   anūna dasamāsāni               padhānaṃ padahī jino.
@Footnote: 1 Po. ... titthe.
        |8.34| Brahmunā yācito santo    anomadassī mahāmuni
                   vattacakko mahāvīro           sudassanuyyānamuttame.
        |8.35| Nisabho ca anomo ca            ahesuṃ aggasāvakā
                   varuṇo nāmupaṭṭhāko          anomadassissa satthuno.
        |8.36| Sundarā 1- ca sumanā ca      ahesuṃ aggasāvikā
                   bodhi tassa bhagavato             ajjunoti pavuccati.
        |8.37| Nandivaḍḍho sirivaḍḍho      ahesuṃ aggupaṭṭhakā
                   uppalā ca 2- padumā ca      ahesuṃ aggupaṭṭhikā.
        |8.38| Aṭṭhapaṇṇāsaratanaṃ            accuggato mahāmuni
                   pabhā niddhāvatī tassa          sataraṃsīva uggato.
        |8.39| Vassa satasahassāni             āyu vijjati tāvade
                   tāvatā tiṭṭhamāno so        tāresi janataṃ bahuṃ.
        |8.40| Supupphitaṃ pāvacanaṃ               arahantehi tādihi
                   vītarāgehi vimalehi               sobhati 3- jinasāsanaṃ.
        |8.41| So ca satthā amitayaso         yugāni tāni atuliyāni
                   sabbaṃ samantarahitaṃ               nanu rittā sabbasaṅkhārāti.
        |8.42| Anomadassī jino satthā       dhammārāmamhi nibbuto
                   tattheva tassa jinathūpo          ubbedho pana vīsatīti.
                                 Anomadassibuddhavaṃso sattamo.
@Footnote: 1 Po. sundarā ca sunāmā ca. Ma. Yu. sundarī ca. 2 Ma. Yu. ceva.
@3 Ma. Yu. sobhittha.
                                       Aṭṭhamo padumabuddhavaṃso
     [9] |9.1| Anomadassissa aparena        sambuddho dipaduttamo
                 padumo nāma nāmena             asamo appaṭipuggalo.
        |9.2| Tassāpi asamaṃ sīlaṃ                samādhipi anantako 1-
                 asaṅkheyyaṃ ñāṇavaraṃ              vimuttipi anūpamā.
        |9.3| Tassāpi atulatejassa            dhammacakkappavattane
                 abhisamayā tayo āsuṃ             mahātama pavāhanā.
        |9.4| Paṭhamābhisamaye buddho            koṭisatamabodhayi
                 dutiyābhisamaye dhīro               navutikoṭimabodhayi.
        |9.5| Yadā ca padumo buddho            ovadi sakamatrajaṃ
                 tadā asītikoṭīnaṃ                  tatiyābhisamayo ahu.
        |9.6| Sannipātā tayo āsuṃ           padumassa mahesino
                 koṭi satasahassānaṃ               paṭhamo āsi samāgamo.
        |9.7| Kaṭhinatthārasamaye                  uppanne kaṭhinacīvare
                 dhammasenāpatitthāya 2-        bhikkhū sibbiṃsu cīvaraṃ.
        |9.8| Tadā te vimalā bhikkhū             chaḷabhiññā mahiddhikā
                 tīṇi satasahassāni                samiṃsu aparājitā.
        |9.9| Punāparaṃ so naravusabho 3-       pavane vāsaṃ upāgami
                 tadā samāgamo āsi             dvinnaṃ satasahassānaṃ.
        |9.10| Ahantena samayena              sīho āsiṃ migābhibhū
@Footnote: 1 Yu. anantakā. 2 Yu. ... patatthāya. 3 Ma. Yu. narāsabho.
                   Vivekamanubrūhantaṃ               pavane addasaṃ jinaṃ.
        |9.11| Vanditvā sirasā pāde        katvāna taṃ padakkhiṇaṃ
                   tikkhattuṃ abhināditvā 1-    sattāhaṃ jinamupaṭṭhahiṃ.
        |9.12| Sattāhaṃ varasamāpattiyā     vuṭṭhahitvā tathāgato
                   manasā cintayitvāna            koṭibhikkhū samānayi.
        |9.13| Tadāpi so mahāvīro            tesaṃ majjhe viyākari
                   aparimeyye ito kappe       ayaṃ buddho bhavissati.
        |9.14| Ahu kapilavhayā rammā        nikkhamitvā tathāgato
                   padhānaṃ padahitvāna             katvā dukkarakārikaṃ.
        |9.15| Ajapālarukkhamūlasmiṃ            nisīditvā tathāgato
                   tattha pāyāsaṃ paggayha       nerañjaramupehiti.
        |9.16| Nerañjarāya tīramhi            pāyāsaṃ adi so jino
                   paṭiyatta varamaggena            bodhimūlamhi ehiti.
        |9.17| Tato padakkhiṇaṃ katvā         bodhimaṇḍaṃ anuttaraṃ
                   assattharukkhamūlamhi            bujjhissati mahāyaso.
        |9.18| Imassa janikā mātā          māyā nāma bhavissati
                   pitā suddhodano nāma         ayaṃ hessati gotamo.
        |9.19| Anāsavā vītarāgā             santacittā samāhitā
                   kolito upatisso ca            aggā hessanti sāvakā
                   ānando nāmupaṭṭhāko     upaṭṭhissatimaṃ jinaṃ.
@Footnote: 1 Yu. abhinanditvā.
        |9.20| Khemā uppalavaṇṇā ca       aggā hessanti sāvikā
                    anāsavā vītarāgā            santacittā samāhitā.
        |9.21| Bodhi tassa bhagavato             assatthoti pavuccati
                    citto ca hatthāḷavako         aggā hessantupaṭṭhakā.
        |9.22| Nandamātā ca uttarā        aggā hessantupaṭṭhikā
                    āyu vassasataṃ tassa            gotamassa yasassino.
        |9.23| Idaṃ sutvāna vacanaṃ              asamassa mahesino
                    āmoditā naramarū              buddhavījaṅkuro ayaṃ.
        |9.24| Ukkuṭṭhisaddā vattanti      apphoṭenti hasanti ca
                    katañjalī namassanti          dasasahassī sadevakā.
        |9.25| Yadimassa lokanāthassa         virajjhissāma sāsanaṃ
                    anāgatamhi addhāne         hessāma sammukhā imaṃ.
        |9.26| Yathā manussā nadiṃ tarantā   paṭititthaṃ virajjhiya
                    heṭṭhā titthaṃ gahetvāna     uttaranti mahānadiṃ.
        |9.27| Evameva mayaṃ sabbe            yadi muñcāmimaṃ jinaṃ
                    anāgatamhi addhāne         hessāma sammukhā imaṃ.
        |9.28| Tassāpi vacanaṃ sutvā           bhiyyo cittaṃ pasādayiṃ
                    uttariṃ vattamadhiṭṭhāsiṃ         dasapāramipūriyā.
        |9.29| Campakaṃ nāma nagaraṃ              asamo nāma khattiyo
                    asamā nāma janikā           padumassa mahesino.
        |9.30| Dasavassasahassāni              agāraṃ ajjhāvasi so
                   Nando vasu yasattaro 1-       tayo pāsāda muttamā.
        |9.31| Tettiṃsa [2]- sahassāni      nāriyo samalaṅkatā
                    uttarā nāma sā nārī       rammo nāmāsi atrajo.
        |9.32| Nimitte caturo disvā          ratha yānena nikkhami
                    anūna 3- aṭṭhamāsāni       padhānaṃ padahī jino.
        |9.33| Brahmunā yācito santo     padumo lokanāyako
                    vattacakko mahāvīro           dhanañjuyyānamuttame.
        |9.34| Sālo ca upasālo ca           ahesuṃ aggasāvakā
                    varuṇo nāmupaṭṭhāko         padumassa mahesino.
        |9.35| Rādhā ceva surādhā ca           ahesuṃ aggasāvikā
                    bodhi tassa bhagavato             mahāsoṇoti vuccati.
        |9.36| Sabhiyo 4- ceva asamo ca      ahesuṃ aggupaṭṭhakā
                    ruci ca nandimārā ca           ahesuṃ aggupaṭṭhikā.
        |9.37| Aṭṭhapaṇṇāsaratanaṃ            accuggato mahāmuni
                    pabhā niddhāvatī tassa         asamā sabbato 5- disā.
        |9.38| Candappabhā suriyappabhā      ratanagghimaṇippabhā
                    sabbāpi tā hatā honti    patvā jinappabhuttamaṃ.
        |9.39| Vassasatasahassāni              āyu vijjati tāvade
                    tāvatā tiṭṭhamāno so       tāresi janataṃ bahuṃ.
@Footnote: 1 Po. yasuttaro. Ma. nandāvasu yasuttarā. Yu. nandā ca suyasā uttarā.
@2 Ma. ca. Yu. ... sata .... 3 Yu. anūnakaṃ aḍḍhamāsaṃ. 4 Ma. Yu. bhiyo.
@5 Ma. Yu. sabbaso.
        |9.40| Paripakkamānase satte         bodhayitvā asesato
                    sesaññe 1- anusāsetvā  nibbuto so sasāvako.
        |9.41| Uragova tacaṃ jiṇṇaṃ              vuḍḍha 2- pattaṃva pādapo
                    jahitvā sabbasaṅkhāre         nibbuto so yathā sikhīti.
        |9.42| Padumo jinavaro satthā          dhammārāmamhi nibbuto
                    dhātuvitthārikaṃ āsi             tesu tesu padesatoti.
                                        Padumabuddhavaṃso aṭṭhamo.
                                           Navamo nāradabuddhavaṃso
     [10] |10.1| Padumassa aparena           sambuddho dipaduttamo
                    nārado nāma nāmena         asamo appaṭipuggalo.
        |10.2| So buddho cakkavattissa      jeṭṭho dayitaoraso
                    āmuttamaṇyābharaṇo 3-   uyyānaṃ upasaṅkami.
        |10.3| Tatthāsi rukkho 4- vipulo     abhirūpo brahā 5- suci
                   tamajjhapatvā nisīdi            mahāsoṇassa heṭṭhato.
        |10.4| Tattha ñāṇavaruppajji          anantaṃ vajirūpamaṃ
                   tena vicini saṅkhāre              ukkujjamavakujjataṃ 6-.
        |10.5| Tattha sabbakilesāni           asesamabhivāhayi
                   pāpuṇi kevalaṃ bodhiṃ             buddhañāṇe 7- ca cuddasa.
@Footnote: 1 Ma. Yu. sesake anusāsitvā. 2 Ma. vaddhapattaṃva. Yu. vuḍḍhaṃ pattaṃva.
@3 Ma. āmukkamālābharaṇo. Yu. āmuttamalayābharaṇo. 4 Ma. Yu. yasavipulo.
@5 Yu. brahmā. 6 Ma. Yu. ... kujjakaṃ. 7 Yu. buddhañāṇañca.
        |10.6| Pāpuṇitvāna sambodhiṃ        dhammacakkaṃ pavattayi
                   koṭisatasahassānaṃ              paṭhamābhisamayo ahu.
        |10.7| Mahādoṇaṃ nāgarājaṃ           vinayanto mahāmuni
                   pāṭiheraṃ tadākāsi            dassayanto sadevake.
        |10.8| Tadā devamanussānaṃ            tamhi dhammappakāsane
                   navutikoṭisahassāni 1-       tariṃsu sabbasaṃsayaṃ.
        |10.9| Yamhi kāle mahāvīro          ovadi sakamatrajaṃ
                   asītikoṭisahassānaṃ            tatiyābhisamayo ahu.
        |10.10| Sannipātā tayo āsuṃ      nāradassa mahesino
                     koṭisatasahassānaṃ            paṭhamo āsi samāgamo.
        |10.11| Yadā buddho buddhaguṇaṃ      sanidānaṃ pakāsayi
                      navutikoṭisahassāni         samiṃsu vimalā tadā.
        |10.12| Yadā verocano nāgo       dānaṃ dadāti satthuno
                      tadā samiṃsu jinaputtā       asītisatasahassino 2-.
        |10.13| Ahantena samayena           jaṭilo uggatāpano
                      antalikkhacaro āsiṃ          pañcābhiññāsu pāragū.
        |10.14| Tadāpāhaṃ asamasamaṃ          sasaṅghaṃ saparijanaṃ
                      annapānena tappetvā   candanenābhipūjayiṃ.
        |10.15| Sopi maṃ tadā byākāsi    nārado lokanāyako
@Footnote: 1 Yu. ... sahassānaṃ. 2 Ma. Yu. ... siyo.
                     Aparimeyye ito kappe     buddho 1- loke bhavissati.
        |10.16| Ahu kapilavhayā rammā     nikkhamitvā tathāgato
                      padhānaṃ padahitvāna          katvā dukkarakārikaṃ.
        |10.17| Ajapālarukkhamūlasmiṃ          nisīditvā tathāgato
                      tattha pāyāsaṃ paggayha     nerañjaramupehiti.
        |10.18| Nerañjarāya tīramhi         pāyāsaṃ adi so jino
                      paṭiyatta varamaggena         bodhimūlamhi ehiti.
        |10.19| Tato padakkhiṇaṃ katvā       bodhimaṇḍaṃ anuttaraṃ
                      assattharukkhamūlamhi         bujjhissati mahāyaso.
        |10.20| Imassa janikā mātā        māyā nāma bhavissati
                      pitā suddhodano nāma      ayaṃ hessati gotamo.
        |10.21| Anāsavā vītarāgā          santacittā samāhitā
                      kolito upatisso ca         aggā hessanti sāvakā
                      ānando nāmupaṭṭhāko   upaṭṭhissatimaṃ jinaṃ.
        |10.22| Khemā uppalavaṇṇā ca    aggā hessanti sāvikā
                      anāsavā vītarāgā          santacittā samāhitā.
        |10.23| Bodhi tassa bhagavato          assatthoti pavuccati
                      citto ca hatthāḷavako      aggā hessantupaṭṭhakā.
        |10.24| Nandamātā ca uttarā     aggā hessantupaṭṭhikā
                       āyu vassasataṃ tassa         gotamassa yasassino.
@Footnote: 1 Ma. Yu. ayaṃ buddho bhavissati.
        |10.25| Idaṃ sutvāna vacanaṃ           assamassa mahesino
                      āmoditā naramarū           buddhavījaṅkuro ayaṃ.
        |10.26| Ukkuṭṭhisaddā vattanti   apphoṭenti hasanti ca
                      katañjalī namassanti        dasasahassī sadevakā.
        |10.27| Yadimassa lokanāthassa      virajjhissāma sāsanaṃ
                      anāgatamhi addhāne       hessāma sammukhā imaṃ.
        |10.28| Yathā manussā nadiṃ tarantā  paṭititthaṃ virajjhiya
                      heṭṭhā titthaṃ gahetvāna   uttaranti mahānadiṃ.
        |10.29| Evameva mayaṃ sabbe          yadi muñcāmimaṃ jinaṃ
                     anāgatamhi addhāne        hessāma sammukhā imaṃ.
        |10.30| Tassāhaṃ vacanaṃ sutvā        bhiyyo hāsetvāna mānasaṃ
                      adhiṭṭhahiṃ vattaṃ uggaṃ         dasapāramipūriyā.
        |10.31| Nagaraṃ dhaññavatī nāma        sudevo nāma khattiyo
                      anomā nāma janikā        nāradassa mahesino.
        |10.32| Navavassasahassāni           agāraṃ ajjhāvasi so
                      jito vijitābhirāmo           tayo pāsādamuttamā.
        |10.33| Ticattāri sahassāni         nāriyo samalaṅkatā
                      vijitasenā nāma sā nārī   nanduttaro nāma atrajo.
        |10.34| Nimitte caturo disvā        padasā gamanena nikkhami
                      sattāhaṃ padhānacāraṃ         acari purisuttamo 1-.
@Footnote: 1 Yu. lokanāyako.
        |10.35| Brahmunā yācito santo  nārado lokanāyako
                      vattacakko mahāvīro         dhanañjuyyānamuttame.
        |10.36| Bhaddasālo jitamitto       ahesuṃ aggasāvakā
                      vāseṭṭho nāmupaṭṭhāko   nāradassa mahesino.
        |10.37| Uttarā phaggunī ceva         ahesuṃ aggasāvikā
                      bodhi tassa bhagavato           mahāsoṇoti vuccati.
        |10.38| Uggarindo vasabho ca         ahesuṃ aggupaṭṭhakā
                      indavarī 1- ca gaṇḍī ca     ahesuṃ aggupaṭṭhikā.
        |10.39| Aṭṭhāsītiratanāni            accuggato mahāmuni
                      kañcanagghikasaṅkāso       dasasahassī virocati 2-.
        |10.40| Tassa byāmappabhākāyo 3- niddhāvati disodisaṃ
                      nirantaraṃ divā rattiṃ           yojanaṃ pharate sadā 4-.
        |10.41| Na keci tena samayena         samantā yojane janā
                      ukkā padīpe ujjalenti   buddharaṃsīhi otthatā.
        |10.42| Navutivassasahassāni         āyu vijjati tāvade
                      tāvatā tiṭṭhamāno so     tāresi janataṃ bahuṃ.
        |10.43| Yathā uḷubhi gaganaṃ             vicittaṃ upasobhati
                      tatheva sāsanaṃ tassa           arahantehi sobhati.
        |10.44| Saṃsārasotaṃ tāraṇāya        sesake paṭipannake
@Footnote: 1 Ma. indāvarī ca vaṇḍī ca. Yu. indāvarī ca caṇḍī ca. 2 Yu. virocatha.
@3 Ma. Yu. ... kāyā. 4 Yu. disā.
                     Dhammasetuṃ daḷhaṃ katvā      nibbuto so narāsabho.
        |10.45| Sopi buddho asamasamo      tepi khīṇāsavā atulatejā
                      sabbaṃ samantarahitaṃ            nanu rittā sabbasaṅkhārāti.
        |10.46| Nārado jinavusabho             nibbuto sudassane pure
                      tatheva thūpavaro 1-             catuyojanamuggatoti.
                                   Nāradabuddhavaṃso navamo.
                                 Dasamo padumuttarabuddhavaṃso
     [11] |11.1| Nāradassa aparena          sambuddho dipaduttamo
                   padumuttaro nāma jino         akkhobbho sāgarūpamo.
        |11.2| Maṇḍakappo ca 2- so āsi  yamhi buddho ajāyatha
                   ussannakusalā janatā         tamhi kappe ajāyatha.
        |11.3| Padumuttarassa bhagavato         paṭhame dhammadesane
                   koṭisatasahassānaṃ               dhammābhisamayo ahu.
        |11.4| Tato paraṃpi vassante            tappayante ca pāṇine
                   sattattiṃsasahassānaṃ            dutiyābhisamayo ahu.
        |11.5| Yamhi kāle mahāvīro           ānandaṃ upasaṅkami
                   pitu santikaṃ upagantvā        āhani amatadundubhiṃ.
        |11.6| Āhate amatabherimhi           vassante dhammavuṭṭhiyo
                   paññāsasatasahassānaṃ        tatiyābhisamayo ahu.
@Footnote: 1 jinathūpavaro. 2 Yu. va.
        |11.7| Ovādako viññāpako        tārako sabbapāṇinaṃ
                   desanākusalo buddho           tāresi janataṃ bahuṃ.
        |11.8| Sannipātā tayo āsuṃ         padumuttarassa satthuno
                   koṭisatasahassānaṃ               paṭhamo āsi samāgamo.
        |11.9| Yadā buddho asamasamo        vasi 1- vebhārapabbate
                   navutikoṭisahassānaṃ             dutiyo āsi samāgamo.
        |11.10| Puna cārikaṃ pakkante         gāmanigamaraṭṭhato
                      asītikoṭisahassānaṃ          tatiyo āsi samāgamo.
        |11.11| Ahantena samayena            jaṭilo nāma raṭṭhiko
                      sambuddhappamukhaṃ saṅghaṃ       sabhattaṃ dussamadāsihaṃ.
        |11.12| Sopi maṃ buddho byākāsi   saṅghamajjhe nisīdiya
                      satasahasse ito kappe     ayaṃ buddho bhavissati.
        |11.13| Ahu kapilavhayā rammā     nikkhamitvā tathāgato
                      padhānaṃ padahitvāna          katvā dukkarakārikaṃ.
        |11.14| Ajapālarukkhamūlasmiṃ          nisīditvā tathāgato
                      tattha pāyāsaṃ paggayha     nerañjaramupehiti.
        |11.15| Nerañjarāya tīramhi          pāyāsaṃ adi so jino
                      paṭiyattavaramaggena          bodhimūlamhi ehiti.
        |11.16| Tato padakkhiṇaṃ katvā       bodhimaṇḍaṃ anuttaraṃ
                      assattharukkhamūlamhi         bujjhissati mahāyaso.
@Footnote: 1 Yu. vasati.
        |11.17| Imassa janikā mātā        māyā nāma bhavissati
                      pitā suddhodano nāma      ayaṃ hessati gotamo.
        |11.18| Anāsavā vītarāgā          santacittā samāhitā
                      kolito upatisso ca         aggā hessanti sāvakā
                      ānando nāmupaṭṭhāko   upaṭṭhissatimaṃ jinaṃ.
        |11.19| Khemā uppalavaṇṇā ca    aggā hessanti sāvikā
                      anāsavā vītarāgā          santacittā samāhitā.
        |11.20| Bodhi tassa bhagavato          assatthoti pavuccati
                      citto ca hatthāḷavako      aggā hessantupaṭṭhakā.
        |11.21| Nandamātā ca uttarā     aggā hessantupaṭṭhikā
                      āyu vassasataṃ tassa          gotamassa yasassino.
        |11.22| Idaṃ sutvāna vacanaṃ            asamassa mahesino
                      āmoditā naramarū            buddhavījaṅkuro ayaṃ.
        |11.23| Ukkuṭṭhisaddā vattanti   apphoṭenti hasanti ca
                      katañjalī namassanti        dasasahassī sadevakā.
        |11.24| Yadimassa lokanāthassa      virajjhissāma sāsanaṃ
                      anāgatamhi addhāne       hessāma sammukhā imaṃ.
        |11.25| Yathā manussā nadiṃ tarantā   paṭititthaṃ virajjhiya
                      heṭṭhā titthaṃ gahetvāna   uttaranti mahānadiṃ.
        |11.26| Evameva mayaṃ sabbe          yadi muñcāmimaṃ jinaṃ
                      anāgatamhi addhāne       hessāma sammukhā imaṃ.
        |11.27| Tassāpi vacanaṃ sutvā        uttariṃ vattamadhiṭṭhahiṃ
                     akāsiṃ 1- uggaṃ daḷhaṃ dhitiṃ  dasapāramipūriyā.
        |11.28| Byāhatā titthiyā sabbe  vimanā dummanā tadā
                      na tesaṃ keci paricaranti        raṭṭhato nicchubhanti te.
        |11.29| Sabbe tattha samāgantvā  upagacchuṃ buddhasantike
                      tuvaṃ nātho mahāvīra            saraṇaṃ hohi cakkhumā.
        |11.30| Anukampako kāruṇiko       hitesī sabbapāṇinaṃ
                      sampatte titthiye sabbe   pañcasīle patiṭṭhahi 2-.
        |11.31| Evaṃ nirākulaṃ āsi            suññataṃ titthiyehi taṃ
                      vicittaṃ arahantehi            vasībhūtehi tādihi.
        |11.32| Nagaraṃ haṃsavatī nāma             ānando nāma khattiyo
                      sujātā nāma janikā         padumuttarasatthuno 3-.
        |11.33| Navavassa 4- sahassāni      agāraṃ ajjhāvasi so
                      nārī 5- bāhano yasavatī    tayo pāsāda muttamā.
        |11.34| Ticattāri sahassāni          nāriyo samalaṅkatā
                     vasuladattā 6- nāma nārī   uttaro 7- nāma atrajo.
        |11.35| Nimitte caturo disvā        pāsādenābhinikkhami
                      sattāhaṃ padhānacāraṃ          acari purisuttamo.
@Footnote: 1 Yu. akāsi maggaṃ. 2 Ma. patiṭṭhati. 3 Yu. padamuttaramahesino.
@4 Ma. Yu. dasa .... 5 Ma. naravāhano yasovasavattī. Yu. nāravāhano yasovasavattī.
@6 Ma. Yu. vasudattā. 7 Ma. uttamo.
        |11.36| Brahmunā yācito santo  padumuttaro vināyako
                      vattacakko mahāvīro         mithiluyyānamuttame.
        |11.37| Devilo 1- ca sujāto ca     ahesuṃ aggasāvakā
                      sumano nāmupaṭṭhāko       padumuttarassa satthuno 2-.
        |11.38| Amitā asamā ceva           ahesuṃ aggasāvikā
                      bodhi tassa bhagavato           salaḷoti pavuccati.
        |11.39| Amito 3- ceva tisso ca    ahesuṃ aggupaṭṭhakā
                    hatthā ceva sucittā 4- ca    ahesuṃ aggupaṭṭhikā.
        |11.40| Aṭṭhapaññāsaratanaṃ          accuggato mahāmuni
                      kañcanagghikasaṅkāso       dvattiṃsavaralakkhaṇo.
        |11.41| Kuḍḍā kavāṭā bhitti ca    rukkhā nagasiluccayo 5-
                      na tassāvaraṇaṃ atthi         samantā dvādasayojane.
        |11.42| Vassasatasahassāni           āyu vijjati tāvade
                      tāvatā tiṭṭhamāno so     tāresi janataṃ bahuṃ.
        |11.43| Santāretvā bahujaññaṃ 6-  chinditvā sabbasaṃsayaṃ
                      jalitvā aggikkhandhova      nibbuto so sasāvako.
        |11.44| Padumuttaro jino buddho    nandārāmamhi nibbuto
                      tattheva tassa thūpavaro       dvādasamubbedhayojanoti.
                                      Padumuttarabuddhavaṃso dasamo.
@Footnote: 1 Ma. Yu. devalo. 2 Ma. Yu. mahesino. 3 Ma. Yu. vitiṇṇo. 4 Ma. Yu. vicittā.
@5 Ma. Yu. nagasiluccayā. 6 Ma. Yu. bahujanaṃ.
                               Ekādasamo sumedhabuddhavaṃso
     [12] |12.1| Padumuttarassa aparena       sumedho nāma nāyako
                   durāsado uggatejo              sabbalokuttamo jino 1-.
       |12.2| Pasannanetto sumukho             brahā uju patāpavā
                   hitesī sabbasattānaṃ             bahū mocesi bandhanā.
       |12.3| Yadā buddho pāpuṇitvā        kevalaṃ bodhimuttamaṃ
                   sudassanamhi nagare                dhammacakkaṃ pavattayi.
       |12.4| Tassāpi abhisamayā tīṇi         ahesuṃ dhammadesane
                  koṭisatasahassānaṃ                  paṭhamābhisamayo ahu.
       |12.5| Punāparaṃ kumbhakaṇṇaṃ              yakkhañca 2- damayī jino
                   navutikoṭisahassānaṃ               dutiyābhisamayo ahu.
       |12.6| Punāparaṃ amitayaso                 catusaccaṃ pakāsayi
                   asītikoṭisahassānaṃ               tatiyābhisamayo ahu.
       |12.7| Sannipātā tayo āsuṃ            sumedhassa mahesino
                   khīṇāsavānaṃ vimalānaṃ              santacittāna tādinaṃ.
       |12.8| Sudassanamhi nagare 3-            upagañchi jino yadā
                   tadā khīṇāsavā bhikkhū             samiṃsu satakoṭiyo.
       |12.9| Punāparaṃ devakūṭe                   bhikkhūnaṃ kaṭhinatthate
                   tadā navutikoṭīnaṃ                  dutiyo āsi samāgamo.
@Footnote: 1 Ma. muni. Yu. sabbalokuttaro muni. 2 Ma. Yu. yakkhaṃ so. 3 Ma. sudassanaṃ nāma
@nagaraṃ. Yu. sudassanaṃ nagaraṃ varaṃ.
       |12.10| Punāparaṃ dasabalo                yadā carati cārikaṃ
                     tadā asītikoṭīnaṃ                tatiyo āsi samāgamo.
       |12.11| Ahantena samayena               uttaro nāma māṇavo
                     asītikoṭiyo mayhaṃ              ghare sanniccitaṃ dhanaṃ.
       |12.12| Kevalaṃ sabbaṃ datvāna           sasaṅghe lokanāyake 1-
                     saraṇaṃ tassa upagañchiṃ           pabbajjaṃ abhirocayiṃ.
       |12.13| Sopi maṃ tadā 2- byākāsi   karonto anumodanaṃ
                     tiṃsakappasahassamhi             ayaṃ buddho bhavissati.
       |12.14| Ahu kapilavhayā rammā         nikkhamitvā tathāgato
                     padhānaṃ padahitvāna              katvā dukkarakārikaṃ.
       |12.15| Ajapālarukkhamūlasmiṃ             nisīditvā tathāgato
                     tattha pāyāsaṃ paggayha        nerañjaramupehiti.
       |12.16| Nerañjarāya tīramhi             pāyāsaṃ adi so jino
                     paṭiyattavaramaggena              bodhimūlamhi ehiti.
       |12.17| Tato padakkhiṇaṃ katvā           bodhimaṇḍaṃ anuttaraṃ
                     assattha rukkhamūlamhi           bujjhissati mahāyaso.
       |12.18| Imassa janikā mātā           māyā nāma bhavissati
                     pitā suddhodano nāma         ayaṃ hessati gotamo.
       |12.19| Anāsavā vītarāgā              santacittā samāhitā
                     kolito upatisso ca             aggā hessanti sāvakā
                     ānando nāmupaṭṭhāko         upaṭṭhissati maṃ jinaṃ.
@Footnote: 1 Yu. sasaṅghaṃ lokanāyaka. 2 Ma. Yu. buddho.
       |12.20| Khemā uppalavaṇṇā ca        aggā hessanti sāvikā
                     anāsavā vītarāgā              santacittā samāhitā.
       |12.21| Bodhi tassa bhagavato              assatthoti pavuccati
                     citto ca hatthāḷavako          aggā hessantupaṭṭhakā.
       |12.22| Nandamātā ca uttarā         aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa             gotamassa yasassino.
       |12.23| Idaṃ sutvāna vacanaṃ               asamassa mahesino
                     āmoditā naramarū               buddhavījaṅkuro ayaṃ.
       |12.24| Ukkuṭṭhisaddā vattanti       apphoṭenti hasanti ca
                     katañjalī namassanti            dasasahassī sadevakā.
       |12.25| Yadimassa lokanāthassa         virajjhissāma sāsanaṃ
                     anāgatamhi addhāne          hessāma sammukhā imaṃ.
       |12.26| Yathā manussā nadiṃ tarantā   paṭititthaṃ virajjhiya
                     heṭṭhā titthaṃ gahetvāna      uttaranti mahānadiṃ.
       |12.27| Evameva mayaṃ sabbe             yadi muñcāmimaṃ jinaṃ
                     anāgatamhi addhāne          hessāma sammukhā imaṃ.
       |12.28| Tassāpi vacanaṃ sutvā           bhiyyo cittaṃ pasādayiṃ
                     uttariṃ 1- vattamadhiṭṭhāsī     dasapāramipūriyā.
       |12.29| Suttantaṃ vinayañcāpi          navaṅgasatthusāsanaṃ
                     sabbaṃ pariyāpuṇitvāna        sobhayiṃ jinasāsanaṃ.
@Footnote: 1 Ma. Yu. uttarivatamadhiṭṭhāsiṃ.
       |12.30| Tatthappamatto viharanto      nisajjaṭṭhānacaṅkame
                     abhiññāpāramiṃ 1- patvā   brahmalokamagañchihaṃ.
       |12.31| Sudassanaṃ nāma nagaraṃ            sudatto nāma khattiyo
                     sudattā nāma janikā           sumedhassa mahesino.
       |12.32| Navavassasahassāni               agāraṃ ajjhāvasi so
                     sucando kañcano sirivaḍḍho  tayo pāsādamuttamā.
       |12.33| Tisoḷasasahassāni               nāriyo samalaṅkatā
                     sumanā nāma sā nārī          punabbo 2- nāma atrajo.
       |12.34| Nimitte caturo disvā           hatthiyānena nikkhami
                     anūnakaṃ aṭṭhamāsaṃ               padhānaṃ padahī jino.
       |12.35| Brahmunā yācito santo     sumedho lokanāyako
                     vattacakko mahāvīro            sudassanuyyānamuttame.
       |12.36| Saraṇo ca sabbakāmo ca        ahesuṃ aggasāvakā
                     sāgaro nāmupaṭṭhāko         sumedhassa mahesino.
       |12.37| Rāmā ceva surāmā ca           ahesuṃ aggasāvikā
                     bodhi tassa bhagavato              nimbarukkhoti 3- pavuccati.
       |12.38| Uruvelā 4- ceva yasavā ca     ahesuṃ aggupaṭṭhakā
                     yasā 5- nāma sirivā ca        ahesuṃ aggupaṭṭhikā.
       |12.39| Aṭṭhāsītiratanāni               accuggato mahāmuni
                     obhāseti disā sabbā        cando tāragaṇe yathā.
@Footnote: 1 Ma. Yu. abhiññāsu pāramiṃ gantvā. 2 Ma. punabbasu nāma. Yu. sumitto nāma.
@3 Ma. mahānipoti. Yu. mahānimboti. 4 Ma. uruvelā yasavā ca. Yu. uruveḷo ca
@yasavo ca. 5 Ma. Yu. yasodharā sirimā ca.
       |12.40| Cakkavattimaṇi nāma             yathā tapati yojanaṃ
                     tatheva tassa ratanaṃ                samantā pharati yojanaṃ.
       |12.41| Navutivassasahassāni            āyu vijjati tāvade
                     tāvatā tiṭṭhamāno so        tāresi janataṃ bahuṃ.
       |12.42| Tevijjā chaḷabhiññāhi         balappattehi tādihi
                     samākulamidaṃ āsi                arahantehi sāsanaṃ 1-.
       |12.43| Tepi sabbe amitayasā         vippamuttā nirūpadhī
                     ñāṇālokaṃ dassayitvā       nibbutā te mahāyasā.
       |12.44| Sumedho jinavaro buddho          medhārāmamhi nibbuto
                     dhātu vitthārikaṃ āsi             tesu tesu padesatoti.
                                 Sumedhabuddhavaṃso ekādasamo.
                                  Dvādasamo sujātabuddhavaṃso
     [13] |13.1| Tattheva maṇḍakappamhi     sujāto nāma nāyako
                   sīhahanu usabhakkhandho 2-        appameyyo durāsado.
       |13.2| Candova vimalo suddho             sataraṃsīva patāpavā 3-
                   evaṃ sobhati sambuddho            jalanto siriyā sadā 4-.
       |13.3| Pāpuṇitvāna sambuddho         kevalaṃ bodhimuttamaṃ
                   sumaṅgalamhi nagare                   dhammacakkaṃ pavattayi.
@Footnote: 1 Ma. sādhuhi. Yu. tādihi. 2 Ma. sabhakkhandho. 3 Yu. tāpavā. 4 Yu. pabhā.
       |13.4| Desento 1- pavaraṃ dhammaṃ         sujāto lokanāyako
                   asītikoṭī abhisamiṃsuṃ                paṭhame dhammadesane.
       |13.5| Yadā sujāto amitayaso           deve vassamupāgami
                   sattattiṃsasatasahassānaṃ          dutiyābhisamayo ahu.
       |13.6| Yadā sujāto asamo 2-          upagañchi pitu santikaṃ
                   saṭṭhisatasahassānaṃ                tatiyābhisamayo ahu.
       |13.7| Sannipātā tayo āsuṃ            sujātassa mahesino
                   khīṇāsavānaṃ vimalānaṃ              santacittāna tādinaṃ.
       |13.8| Abhiññābalappattānaṃ          appattānaṃ bhavābhave
                   saṭṭhisatasahassāni 3-            paṭhamaṃ sannipatiṃsu te.
       |13.9| Punāparaṃ sannipāte               tidivorohaṇe jine
                   paññāsasatasahassānaṃ          dutiyo āsi samāgamo.
       |13.10| Upasaṅkamma 4- naravusabhaṃ 5-  tassa yo aggasāvako
                     catūhi satasahassehi              sambuddhaṃ upasaṅkami.
       |13.11| Ahantena samayena               catudīpamhi issaro
                       antalikkhacaro āsiṃ           cakkavatti mahabbalo.
                                                 [6]-
       |13.12| Catudīpe mahārajjaṃ                ratane satta uttame
                     buddhe niyyādayitvāna        pabbajiṃ tassa santike.
       |13.13| Ārāmikā janapade             uṭṭhānaṃ paṭipiṇḍiya
@Footnote: 1 Ma. Yu. desente ... sujāte  lokanāyake. 2 Po. Ma. Yu. asamasamo. 3 Yu.
@saṭṭhisatasahassānaṃ. 4 Ma. Yu. upasaṅkamanto. 5 Ma. narāsabhaṃ. Yu. naravasabhaṃ.
@6 Ma. loke acchariyaṃ disvā abbhūtaṃ lomahaṃsanaṃ upagantvāna vandiṃ so sujātaṃ
@lokanāyakaṃ. Yu. ... upagantvāna vandayiṃ ....
                     Upanenti bhikkhusaṅghassa        paccayaṃ sayanāsanaṃ.
       |13.14| Sopi maṃ tadā 1- byākāsi   dasasahassamhi issaro
                     tiṃsakappasahassānaṃ 2-         ayaṃ buddho bhavissati.
       |13.15| Ahu kapilavhayā rammā         nikkhamitvā tathāgato
                     padhānaṃ padahitvāna             katvā dukkarakārikaṃ.
       |13.16| Ajapālarukkhamūlasmiṃ             nisīditvā tathāgato
                     tattha pāyāsaṃ paggayha        nerañjaramupehiti.
       |13.17| Nerañjarāya tīramhi             pāyāsaṃ adi so jino
                     paṭiyattavaramaggena              bodhimūlamhi ehiti.
       |13.18| Tato padakkhiṇaṃ katvā          bodhimaṇḍaṃ anuttaraṃ
                     assattharukkhamūlamhi            bujjhissati mahāyaso.
       |13.19| Imassa janikā mātā           māyā nāma bhavissati
                     pitā suddhodano nāma         ayaṃ hessati gotamo.
       |13.20| Anāsavā vītarāgā              santacittā samāhitā
                     kolito upatisso ca            aggā hessanti sāvakā
                     ānando nāmupaṭṭhāko      upaṭṭhissatimaṃ jinaṃ.
       |13.21| Khemā uppalavaṇṇā ca        aggā hessanti sāvikā
                     anāsavā vītarāgā              santacittā samāhitā.
       |13.22| Bodhi tassa bhagavato              assatthoti pavuccati
                     citto ca hatthāḷavako          aggā hessantupaṭṭhakā.
@Footnote: 1 Ma. Yu. buddho. 2 Po. Ma. Yu. tiṃsakappasahassamhi.
       |13.23| Nandamātā ca uttarā         aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa             gotamassa yasassino.
       |13.24| Idaṃ sutvāna vacanaṃ               asamassa mahesino
                     āmoditā naramarū               buddhavījaṅkuro ayaṃ.
       |13.25| Ukkuṭṭhisaddā vattanti       apphoṭenti hasanti ca
                     katañjalī namassanti            dasasahassī sadevakā.
       |13.26| Yadimassa lokanāthassa         virajjhissāma sāsanaṃ
                     anāgatamhi addhāne          hessāma sammukhā imaṃ.
       |13.27| Yathā manussā nadiṃ tarantā    paṭititthaṃ virajjhiya
                     heṭṭhātitthaṃ gahetvāna       uttaranti mahānadiṃ.
       |13.28| Evameva mayaṃ sabbe             yadi muñcāmimaṃ jinaṃ
                     anāgatamhi addhāne          hessāma sammukhā imaṃ.
       |13.29| Tassāpi vacanaṃ sutvā           bhiyyo hāsaṃ jane ahaṃ
                     adhiṭṭhahiṃ vattaṃ uggaṃ             dasapāramipūriyā.
       |13.30| Suttantaṃ vinayañcāpi           navaṅgasatthusāsanaṃ
                     sabbaṃ pariyāpuṇitvāna        sobhayiṃ jinasāsanaṃ.
       |13.31| Tatthappamatto viharanto      brahmaṃ bhāvetvā bhāvanaṃ
                     abhiññāsu pāramiṃ gantvā   brahmalokamagañchihaṃ.
       |13.32| Sumaṅgalaṃ nāma nagaraṃ             uggato nāma khattiyo
                     mātā pabhāvatī nāma           sujātassa mahesino.
       |13.33| Navavassasahassāni               agāraṃ ajjhāvasi so
                     siri upasiri cando 1-            tayo pāsādamuttamā.
       |13.34| Tevīsatisahassāni                nāriyo samalaṅkatā
                     sirinandā nāma nārī            upaseno nāma atrajo.
       |13.35| Nimitte caturo disvā           assayānena nikkhami
                     anūnanavamāsāni                 padhānaṃ padahī jino.
       |13.36| Brahmunā yācito santo      sujāto 2- lokanāyako
                     vattacakko mahāvīro            sumaṅgaluyyānamuttame.
       |13.37| Sudassano sudevo ca             ahesuṃ aggasāvakā
                     nārado nāmupaṭṭhāko         sujātassa mahesino.
       |13.38| Nāgā 3- nāgasamānā ca     ahesuṃ aggasāvikā
                     bodhi tassa bhagavato              mahāveḷūti vuccati.
       |13.39| So ca rukkho ghanakkhandho 4-   acchiddo hoti pattiko
                     uju vaṃso brahā hoti           dassaneyyo manoramo.
       |13.40| Ekakkhandho pavaḍḍhitvā      tato sākhā ca 5- bhijjati
                     yathā subandho morahattho      evaṃ sobhati so dumo.
       |13.41| Na tassa kaṇṭhakā honti       nāpi chiddaṃ mahā ahu
                     vitiṇṇasākho aviraḷo          sandacchāyo 6- manoramo.
       |13.42| Sudatto ceva citto ca          ahesuṃ aggupaṭṭhakā
                     subhaddā ceva padumā ca         ahesuṃ aggupaṭṭhikā.
@Footnote: 1 Ma. nando. Yu. nandā. 2 Yu. sujāte. 3 Ma. Yu. nāgā ca nāgasamālā ca.
@4 Po. Yu. ghanaruciro. 5 Ma. Yu. pabhijjati. 6 Yu. sannacchāyo.
       |13.43| Paññāsaratano āsi           uccattanena so jino
                     sabbākāravarūpeto             sabbaguṇamupāgato.
       |13.44| Tassa pabhā asamasamā          niddhāvati samantato
                     appamāṇo atuliyo 1-      upamehi 2- anūpamo.
       |13.45| Navutivassasahassāni             āyu vijjati tāvade
                     tāvatā tiṭṭhamāno so         tāresi janataṃ bahuṃ.
       |13.46| Yathāpi sāgare ummi            gagane tārakā yathā
                     evaṃ tadā pāvacanaṃ               arahantehi cittakaṃ 3-.
       |13.47| [tevijjā 4- chaḷabhiññāhi   balappattehi tādihi
                     samākulamidaṃ āsi                arahantehi tādibhi].
       |13.48| So ca buddho asamasamo         guṇāni ca tāni atuliyāni
                     sabbaṃ samantarahitaṃ               nanu rittā sabbasaṅkhārāti.
       |13.49| Sujāto jinavaro buddho         selārāmamhi nibbuto
                     tattheva 5- cetiyo satthu       tīṇi gāvutamuggatoti.
                                       Sujātabuddhavaṃso dvādasamo.
                                       Terasamo piyadassibuddhavaṃso
     [14] |14.1| Sujātassa aparena          sayambhū lokanāyako
                      durāsado asamasamo          piyadassī mahāyaso.
@Footnote: 1 Yu. atulayo ca. 2 Ma. opammehi. Yu. opamehi. 3 Po. vicittitaṃ.
@Ma. cittitaṃ. Yu. vicitaṃ. 4 Ma. Yu. ayaṃ gāthā natthi. 5 Ma. Yu. tattheva tassa
@cetiyo.
       |14.2| Sopi buddho amitayaso            ādiccova virocati
                   nihantvāna tamaṃ sabbaṃ           dhammacakkaṃ pavattayi.
       |14.3| Tassāpi atulatejassa             ahesuṃ abhisamayā tayo
                   koṭisatasahassānaṃ                 paṭhamābhisamayo ahu.
       |14.4| Sudassano devarājā               micchādiṭṭhimarocayi
                   tassa diṭṭhiṃ vinodento          satthā dhammamadesayi.
       |14.5| Janasannipāto atulo             mahā sannipatī tadā
                   navakoṭisahassānaṃ 1-             dutiyābhisamayo ahu.
       |14.6| Yadā doṇamukhaṃ hatthiṃ               vineti 2- narasārathi
                  asītikoṭisahassānaṃ                tatiyābhisamayo ahu.
       |14.7| Sannipātā tayo āsuṃ            tassāpi piyadassino
                  koṭisatasahassānaṃ                  paṭhamo āsi samāgamo.
       |14.8| Tato paraṃ navutikoṭī                 samiṃsu ekato munī
                   tatiye sannipātamhi              asītikoṭiyo ahu.
       |14.9| Ahantena samayena                 kassapo nāma māṇavo 3-
                   ajjhāyiko mantadharo             tiṇṇaṃ vedāna pāragū.
       |14.10| Tassa dhammaṃ suṇitvāna         pasādaṃ janayiṃ ahaṃ
                     koṭisatasahassehi                saṅghārāmaṃ amāpayiṃ 4-.
       |14.11| Tassa datvāna ārāmaṃ          haṭṭho saṃviggamānaso
                     saraṇe 5- pañcasīle ca         daḷhaṃ katvā samādayiṃ.
@Footnote: 1 Ma. Yu. navutikoṭisahassānaṃ. 2 Ma. Yu. vinesi. 3 Ma. Yu. brāhmaṇo.
@4 Po. Yu. amāpayi. 5 Yu. saraṇaṃ pañcasīlañca.
       |14.12| Sopi maṃ buddho byākāsi      saṅghamajjhe nisīdiya
                     aṭṭhārasakappasate              ayaṃ buddho bhavissati.
       |14.13| Ahu kapilavhayā rammā         nikkhamitvā tathāgato
                     padhānaṃ padahitvāna             katvā dukkarakārikaṃ.
       |14.14| Ajapālarukkhamūlasmiṃ             nisīditvā tathāgato
                     tattha pāyāsaṃ paggayha        nerañjaramupehiti.
       |14.15| Nerañjarāya tīramhi             pāyāsaṃ adi so jino
                     paṭiyattavaramaggena             bodhimūlamhi ehiti.
       |14.16| Tato padakkhiṇaṃ katvā          bodhimaṇḍaṃ anuttaraṃ
                     assattharukkhamūlamhi            bujjhissati mahāyaso.
       |14.17| Imassa janikā mātā           māyā nāma bhavissati
                     pitā suddhodano nāma         ayaṃ hessati gotamo.
       |14.18| Anāsavā vītarāgā              santacittā samāhitā
                     kolito upatisso ca             aggā hessanti sāvakā
                     ānando nāmupaṭṭhāko      upaṭṭhissatimaṃ jinaṃ.
       |14.19| Khemā uppalavaṇṇā ca        aggā hessanti sāvikā
                     anāsavā vītarāgā              santacittā samāhitā.
       |14.20| Bodhi tassa bhagavato              assatthoti pavuccati
                     citto ca hatthāḷavako          aggā hessantupaṭṭhakā.
       |14.21| Nandamātā ca uttarā         aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa             gotamassa yasassino.
       |14.22| Idaṃ sutvāna vacanaṃ               asamassa mahesino
                     āmoditā naramarū               buddhavījaṅkuro ayaṃ.
       |14.23| Ukkuṭṭhisaddā vattanti       apphoṭenti hasanti ca
                     katañjalī namassanti            dasasahassī sadevakā.
       |14.24| Yadimassa lokanāthassa          virajjhissāma sāsanaṃ
                     anāgatamhi addhāne          hessāma sammukhā imaṃ.
       |14.25| Yathā manussā nadiṃ tarantā   paṭititthaṃ virajjhiya
                     heṭṭhātitthaṃ gahetvāna       uttaranti mahānadiṃ.
       |14.26| Evameva mayaṃ sabbe             yadi muñcāmimaṃ jinaṃ
                     anāgatamhi addhāne          hessāma sammukhā imaṃ.
       |14.27| Tassāpi vacanaṃ sutvā           bhiyyo cittaṃ pasādayiṃ 1-
                     uttariṃ vattamadhiṭṭhāsiṃ          dasapāramipūriyā.
       |14.28| Sudhaññaṃ nāma nagaraṃ             sudatto nāma khattiyo
                     sucandā 2- nāma janikā      piyadassissa satthuno.
       |14.29| Navavassasahassāni               agāraṃ ajjhāvasi so
                     sunimmalavimalagirigūhā          tayo pāsādamuttamā.
       |14.30| Tettiṃsatisahassāni [3]-      nāriyo samalaṅkatā
                     vimalā 4- nāma sā nārī      kañcanāveḷaatrajo 5-.
@Footnote: 1 Yu. pasādayi. 2 Po. sucandanā. Ma. candā nāmāsi. 3 Ma. ca. 4 Yu.
@vimalā nāma nārī ca. 5 Ma. kañcanāveḷo nāma atrajo. Yu. kañcanaveḷo nāMa....
       |14.31| Nimitte caturo disvā           rathayānena nikkhami
                     chamāsaṃ padhānacāraṃ               acari purisuttamo.
       |14.32| Brahmunā yācito santo      piyadassiṃ mahāmuni
                     vattacakko mahāvīro            usabhuyyāne 1- manorame.
       |14.33| Pālito sabbadassī ca          ahesuṃ aggasāvakā
                     sobhito nāmupaṭṭhāko         piyadassissa satthuno.
       |14.34| Sujātā dhammadinnā ca        ahesuṃ aggasāvikā
                     bodhi tassa bhagavato              kakudhoti 2- pavuccati.
       |14.35| Sandako 3- dhammiko ceva      ahesuṃ aggupaṭṭhakā
                     visākhā dhammadinnā ca         ahesuṃ aggupaṭṭhikā.
       |14.36| Sopi buddho amitayaso         dvattiṃsavaralakkhaṇo
                     asītihatthamubbedho             sālarājāva dissati.
       |14.37| Aggiyā candasuriyānaṃ          natthi tādisikā pabhā
                     yathā ahu pabhā tassa           asamassa mahesino.
       |14.38| Tassāpi devadevassa            āyu tāvattakā 4- ahu
                     navutivassasahassāni             loke aṭṭhāsi cakkhumā.
       |14.39| Sopi buddho asamasamo         yugānipi tāni atuliyāni
                     sabbaṃ samantarahitaṃ               nanu rittā sabbasaṅkhārāti.
       |14.40| [5]- Piyadassī munivaro         assatthārāmamhi nibbuto
                     tattheva tassa jinathūpo          tīṇi yojanamuggatoti.
                                    Piyadassibuddhavaṃso terasamo.
@Footnote: 1 Yu. ussāvanuyyāne. 2 Yu. kakuddhoti. 3 Ma. sandhako dhammako ceva.
@Yu. sannako. 4 Ma. tāvatakaṃ. 5 Yu. so.
                                  Cuddasamo atthadassibuddhavaṃso
     [15] |15.1| Tattheva maṇḍakappamhi    atthadassī mahāyaso
                  mahātamaṃ nihantvāna             patto sambodhimuttamaṃ.
       |15.2| Brahmunā yācito santo       dhammacakkaṃ pavattayi
                  amatena tappayī lokaṃ             dasasahassī sadevakā 1-.
       |15.3| Tassāpi lokanāthassa           ahesuṃ abhisamayā tayo
                  koṭisatasahassānaṃ                 paṭhamābhisamayo ahu.
       |15.4| Yadā buddho atthadassī         carati devacārikaṃ
                  koṭisatasahassānaṃ                 dutiyābhisamayo ahu.
       |15.5| Punāparaṃ yadā buddho            desesi pitu santike
                  koṭisatasahassānaṃ                 tatiyābhisamayo ahu.
       |15.6| Sannipātā tayo āsuṃ           tassāpi ca mahesino
                  khīṇāsavānaṃ vimalānaṃ              santacittāna tādinaṃ.
       |15.7| Aṭṭhanavutisahassānaṃ              paṭhamo āsi samāgamo
                  aṭṭhāsītisahassānaṃ              dutiyo āsi samāgamo.
       |15.8| Aṭṭhasattatisahassānaṃ 2-       tatiyo āsi samāgamo
                  anupādāvimuttānaṃ               vimalānaṃ mahesinaṃ.
       |15.9| Ahantena samayena                 jaṭilo uggatāpano
                  susimo nāma nāmena              mahiyā seṭṭhasammato.
@Footnote: 1 Po. Ma. Yu. sadevakaṃ. 2 Yu. aṭṭhatiṃsasahassānaṃ.
       |15.10| Dibbaṃ mandāravaṃ pupphaṃ        padumaṃ pārichattakaṃ
                     devalokā āharitvā          sambuddhaṃ abhipūjayiṃ.
       |15.11| Sopi maṃ buddho byākāsi     atthadassī mahāmuni
                     aṭṭhārase kappasate           ayaṃ buddho bhavissati.
       |15.12| Ahu kapilavhayā rammā        nikkhamitvā tathāgato
                     padhānaṃ padahitvāna            katvā dukkarakārikaṃ.
       |15.13| Ajapālarukkhamūlasmiṃ            nisīditvā tathāgato
                     tattha pāyāsaṃ paggayha       nerañjaramupehiti.
       |15.14| Nerañjarāya tīramhi            pāyāsaṃ adi so jino
                     paṭiyattavaramaggena            bodhimūlamhi ehiti.
       |15.15| Tato padakkhiṇaṃ katvā         bodhimaṇḍaṃ anuttaraṃ
                     assattharukkhamūlamhi           bujjhissati mahāyaso.
       |15.16| Imassa janikā mātā          māyā nāma bhavissati
                     pitā suddhodano nāma        ayaṃ hessati gotamo.
       |15.17| Anāsavā vītarāgā             santacittā samāhitā
                     kolito upatisso ca           aggā hessanti sāvakā
                     ānando nāmupaṭṭhāko     upaṭṭhissatimaṃ jinaṃ.
       |15.18| Khemā uppalavaṇṇā ca       aggā hessanti sāvikā
                     anāsavā vītarāgā             santacittā samāhitā.
       |15.19| Bodhi tassa bhagavato             assatthoti pavuccati
                     citto ca hatthāḷavako         aggā hessantupaṭṭhikā.
       |15.20| Nandamātā ca uttarā        aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa            gotamassa yasassino.
       |15.21| Idaṃ sutvāna vacanaṃ              asamassa mahesino
                     āmoditā naramarū              buddhavījaṅkuro ayaṃ.
       |15.22| Ukkuṭṭhisaddā vattanti      apphoṭenti hasanti ca
                     katañjalī namassanti           dasasahassī sadevakā.
       |15.23| Yadimassa lokanāthassa        virajjhissāma sāsanaṃ
                     anāgatamhi addhāne         hessāma sammukhā imaṃ.
       |15.24| Yathā manussā nadiṃ tarantā  paṭititthaṃ virajjhiya
                     heṭṭhātitthaṃ gahetvāna       uttaranti mahānadiṃ.
       |15.25| Evameva mayaṃ sabbe             yadi muñcāmimaṃ jinaṃ
                     anāgatamhi addhāne         hessāma sammukhā imaṃ.
       |15.26| Tassāpi vacanaṃ sutvā          tuṭṭho 1- saṃviggamānaso
                     uttariṃ vattamadhiṭṭhāsiṃ         dasapāramipūriyā.
       |15.27| Sobhaṇaṃ nāma nagaraṃ             sāgaro nāma khattiyo
                     sudassanā nāma janikā       atthadassissa mahesino 2-.
       |15.28| Dasavassasahassāni             agāraṃ ajjhāvasi so
                     amaragisuragigiribāhanā 3-   tayo pāsādamuttamā.
@Footnote: 1 Ma. Yu. haṭṭho. 2 Ma. Yu. satthuno. 3 Ma. amaragirisugirivāhanā.
@Yu. amaragirisuragiri girivāhanā.
       |15.29| Tettiṃsatisahassāni 1-       nāriyo samalaṅkatā
                     visākhā nāma sā nārī        selo nāmāsi atrajo.
       |15.30| Nimitte caturo disvā          assayānena nikkhami
                     anūnaaṭṭhamāsāni             padhānaṃ padahī jino.
       |15.31| Brahmunā yācito santo    atthadassī mahāyaso
                     vattacakko mahāvīro           anomuyyāne narāsabho.
       |15.32| Santo ca upasanto ca         ahesuṃ aggasāvakā
                     abhayo nāmupaṭṭhāko          atthadassissa mahesino.
       |15.33| Dhammā ceva sudhammā ca        ahesuṃ aggasāvikā
                     bodhi tassa bhagavato             campakoti pavuccati.
       |15.34| Nakulo 2- ceva nisabho ca      ahesuṃ aggupaṭṭhakā
                     makilā ca sunandā ca           ahesuṃ aggupaṭṭhikā.
       |15.35| Sopi buddho asamasamo         asītiratanamuggato 3-
                     sobhati sālarājāva             uḷurājāva pūrito.
       |15.36| Tassa pākaṭikā raṃsi            anekasatakoṭiyo
                     uddhaṃ adho dasadisā            pharanti yojanaṃ sadā 4-.
       |15.37| Sopi buddho naravusabho 5-    sabbasattuttamo muni
                     vassasatasahassāni              loke aṭṭhāsi cakkhumā.
       |15.38| Atulaṃ dassetvā 6- obhāsaṃ  virocetvā sadevake
                     sopi aniccataṃ patto               yathaggupādānasaṅkhayā.
@Footnote: 1 Ma. Yu. tettiṃsañca sahassāni. 2 Po. ālā ceva nilabho ca. 3 Ma. Yu.
@asītihatthamuggato. 4 Yu. tadā. 5 Ma. Yu. narāsabho  6 Yu. datvāna.
       |15.39| Atthadassī jinavaro              anomārāmamhi nibbuto
                      dhātuvitthārakaṃ āsi           tesu tesu padesatoti.
                                 Atthadassibuddhavaṃso cuddasamo.
                               Paṇṇarasamo dhammadassibuddhavaṃso
     [16] |16.1| Tattheva maṇḍakappamhi    dhammadassī mahāyaso
                  tamandhakāraṃ vidhamitvā             atirocati sadevake.
       |16.2| Tassāpi atulatejassa            dhammacakkappavattane
                  koṭisatasahassānaṃ                 paṭhamābhisamayo ahu.
       |16.3| Yadā buddho dhammadassī          vinesi sañjayaṃ isī
                  tadā navutikoṭīnaṃ                  dutiyābhisamayo ahu.
       |16.4| Yadā sakko upagañchi           sapariso vināyakaṃ
                  tadā asītikoṭīnaṃ                  tatiyābhisamayo ahu.
       |16.5| Tassāpi devadevassa             sannipātā tayo āsuṃ 1-
                  khīṇāsavānaṃ vimalānaṃ              santacittāna tādinaṃ.
       |16.6| Yadā buddho dhammadassī          saraṇe vassaṃ upāgami
                  tadā koṭisahassānaṃ 2-         paṭhamo āsi samāgamo.
       |16.7| Punāparaṃ yadā buddho            devato eti 3- mānusaṃ
                  tadāpi satakoṭīnaṃ                  dutiyo āsi samāgamo.
@Footnote: 1 Ma. Yu. ahuṃ. 2 Po. Ma. koṭisatasahassānaṃ. 3 Yu. .. ehi mānuse.
       |16.8| Punāparaṃ yadā buddho             pakāsesi dhute guṇe
                  tadā asītikoṭinaṃ                  tatiyo āsi samāgamo.
       |16.9| Ahantena samayena                sakko āsiṃ purindado
                  dibbagandhena mālena            turiyena abhipūjayiṃ.
       |16.10| Sopi maṃ tadā 1- byākāsi  devamajjhe nisīdiya
                     aṭṭhārasakappasate             ayaṃ buddho bhavissati.
       |16.11| Ahu kapilavhayā rammā        nikkhamitvā tathāgato
                     padhānaṃ padahitvāna             katvā dukkarakārikaṃ.
       |16.12| Ajapālarukkhamūlasmiṃ            nisīditvā tathāgato
                     tattha pāyāsaṃ paggayha       nerañjaramupehiti.
       |16.13| Nerañjarāya tīramhi            pāyāsaṃ adi so jino
                     paṭiyattavaramaggena             bodhimūlamhi ehiti.
       |16.14| Tato padakkhiṇaṃ katvā          bodhimaṇḍaṃ anuttaraṃ
                     assattharukkhamūlamhi           bujjhissati mahāyaso.
       |16.15| Imassa janikā mātā          māyā nāma bhavissati
                     pitā suddhodano nāma        ayaṃ hessati gotamo.
       |16.16| Kolito upatisso ca           aggā hessanti sāvakā
                     anāsavā vītarāgā             santacittā samāhitā
       |16.17| ānando nāmupaṭṭhāko     upaṭṭhissati maṃ jinaṃ.
@Footnote: 1 Po. Ma. Yu. buddho.
       |16.18| Khemā uppalavaṇṇā ca       aggā hessanti sāvikā
                     anāsavā vītarāgā             santacittā samāhitā.
       |16.19| Bodhi tassa bhagavato             assatthoti pavuccati
                     citto ca hatthāḷavako         aggā hessantupaṭṭhakā.
       |16.20| Nandamātā ca uttarā        aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa            gotamassa yasassino.
       |16.21| Idaṃ sutvāna vacanaṃ              asamassa mahesino
                     āmoditā naramarū              buddhavījaṅkuro ayaṃ.
       |16.22| Ukkuṭṭhisaddā vattanti      apphoṭenti hasanti ca
                     katañjalī namassanti           dasasahassī sadevakā.
       |16.23| Yadimassa lokanāthassa        virajjhissāma sāsanaṃ
                     anāgatamhi addhāne         hessāma sammukhā imaṃ.
       |16.24| Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya
                     heṭṭhātitthaṃ gahetvāna      uttaranti mahānadiṃ.
       |16.25| Evameva mayaṃ sabbe            yadi muñcāmimaṃ jinaṃ
                     anāgatamhi addhāne         hessāma sammukhā imaṃ.
       |16.26| Tassāpi vacanaṃ sutvā          bhiyyo cittaṃ pasādayiṃ
                     uttariṃ vattamadhiṭṭhāsiṃ         dasapāramipūriyā.
       |16.27| Saraṇaṃ nāma nagaraṃ                saraṇo nāma khattiyo
                     sunandā nāma janikā         dhammadassissa satthuno.
       |16.28| Aṭṭhavassasahassāni            agāraṃ ajjhāvasi so
                     arajo virajo sudassano         tayo pāsādamuttamā.
       |16.29| Cattāḷīsahassāni 1-         nāriyo samalaṅkatā
                     vicikolī 2- nāma nārī         atrajo puññavaḍḍhano.
       |16.30| Nimitte caturo disvā          pāsādenābhinikkhami
                     sattāhaṃ padhānacāraṃ            acari purisuttamo.
       |16.31| Brahmunā yācito santo     dhammadassī narāsabho
                     vattacakko mahāvīro           migadāye naruttamo.
       |16.32| Padumo pussadevo 3- ca       ahesuṃ aggasāvakā
                     sudatto nāmupaṭṭhāko       dhammadassissa satthuno.
       |16.33| Khemā ca saccanāmā ca         ahesuṃ aggasāvikā
                     bodhi tassa bhagavato             timbajāloti 4- vuccati.
       |16.34| Subhaddo kaṭissaho ceva       ahesuṃ aggupaṭṭhakā
                     sāḷisā 5- ca kaḷissā ca    ahesuṃ aggupaṭṭhikā.
       |16.35| Sopi buddho asamasamo        asītihatthamuggato
                     atirocati tejena                 dasasahassamhi dhātuyā.
       |16.36| Suphullo sālarājāva           vijjuva gagane yathā
                     majjhantikeva suriyo            evaṃ so upasobhatha 6-.
       |16.37| Tassāpi atulatejassa          samakaṃ āsi jīvitaṃ
                     vassasatasahassāni              loke aṭṭhāsi cakkhumā.
@Footnote: 1 Ma. Yu. ticattāḷīsasahassāni. 2 Yu. vicitoḷī. 3 Ma. Yu. phussadevo.
@4 Ma. Yu. bimbajālo. 5 Ma. sāḷiyā ca kaḷiyā ca. Yu. sāḷiyā ca vaḷiyā ca.
@6 Yu. upasobhittha.
       |16.38| Obhāsaṃ dassayitvāna         vimalaṃ katvāna sāsanaṃ
                     cavi 1- candova gagane         nibbuto so sasāvakoti.
       |16.39| Dhammadassī mahāvīro           kesārāmamhi 2- nibbuto
                     tasseva 3- so thūpavaro        tīṇi yojanamuggatoti.
                                    Dhammadassibuddhavaṃso paṇṇarasamo.
                                       Soḷasamo siddhatthabuddhavaṃso
     [17] |17.1| Dhammadassissa aparena      siddhattho lokanāyako 4-
                   nihantvāna 5- tamaṃ sabbaṃ      suriyo abbhuggato yathā.
       |17.2| Sopi patvāna sambodhiṃ           santārento sadevakaṃ
                   abhivassi dhammameghena            nibbāpento sadevakaṃ.
       |17.3| Tassāpi atulatejassa            ahesuṃ abhisamayā tayo
                   koṭisatasahassānaṃ                paṭhamābhisamayo ahu.
       |17.4| Punāparaṃ bhīmaraṭṭhe                 yadā 6- āhani dundubhiṃ
                   tadā navutikoṭīnaṃ                 dutiyābhisamayo ahu.
       |17.5| Yadā buddho dhammaṃ desesi       vebhāre so naruttamo 7-
                   tadā navutikoṭīnaṃ                  tatiyābhisamayo ahu.
       |17.6| Sannipātā tayo āsuṃ           siddhatthassa 8- mahesino
                   khīṇāsavānaṃ vimalānaṃ             santacittāna tādinaṃ.
@Footnote: 1 Yu. virocayi. 2 Ma. sālārāmamhi. 3 Ma. tatthevassa thūpavaro. 4 Po.
@Ma. Yu. - nāma nāyako. 5 Ma. nīhinitvā. Yu. nīharitvā. 6 Yu. yadi āhani
@duddabhiṃ. 7 Ma. puruttame. 8 Ma. Yu. tasmimpi dvipaduttame.
       |17.7| Koṭisatānaṃ navutiyā 1-         asītiyāpica koṭinaṃ
                   ete āsuṃ tayo ṭhānā          vimalānaṃ samāgame.
       |17.8| Ahantena samayena                maṅgalo nāma tāpaso
                   uggatejo duppasaho            abhiññābalasamāhito.
       |17.9| Jambuto phalamāhatvā 2-       siddhatthassa adāsahaṃ
                   paṭiggahetvāna sambuddho     idaṃ vacanamabravi.
       |17.10| Passatha imaṃ tāpasaṃ              jaṭilaṃ uggatāpanaṃ
                     catunavuti ito kappe           ayaṃ buddho bhavissati.
       |17.11| Ahu kapilavhayā rammā        nikkhamitvā tathāgato
                     padhānaṃ padahitvāna             katvā dukkarakārikaṃ.
       |17.12| Ajapālarukkhamūlasmiṃ            nisīditvā tathāgato
                     tattha pāyāsaṃ paggayha       nerañjaramupehiti.
       |17.13| Nerañjarāya tīramhi            pāyāsaṃ adi so jino
                     paṭiyattavaramaggena            bodhimūlamhi ehiti.
       |17.14| Tato padakkhiṇaṃ katvā          bodhimaṇḍaṃ anuttaraṃ
                     assattharukkhamūlamhi           bujjhissati mahāyaso.
       |17.15| Imassa janikā mātā          māyā nāma bhavissati
                     pitā suddhodano nāma        ayaṃ hessati gotamo.
       |17.16| Kolito upatisso ca           aggā hessanti sāvakā
                     anāsavā vītarāgā             santacittā samāhitā
                     ānando nāmupaṭṭhāko     upaṭṭhissatimaṃ jinaṃ.
@Footnote: 1 Po. Ma. Yu. navutīnaṃ. 2 Po. phalasamāhantvā. Ma. phalamānetvā.
       |17.17| Khemā uppalavaṇṇā ca       aggā hessanti sāvikā
                     anāsavā vītarāgā             santacittā samāhitā.
       |17.18| Bodhi tassa bhagavato             assatthoti pavuccati
                     citto ca hatthāḷavako         aggā hessantupaṭṭhakā.
       |17.19| Nandamātā ca uttarā        aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa            gotamassa yasassino.
       |17.20| Idaṃ sutvāna vacanaṃ              asamassa mahesino
                     āmoditā naramarū              buddhavījaṅkuro ayaṃ.
       |17.21| Ukkuṭṭhisaddā vattanti      apphoṭenti sahanti ca
                     katañjalī namassanti           dasasahassī sadevakā.
       |17.22| Yadimassa lokanāthassa         virajjhissāma sāsanaṃ
                     anāgatamhi addhāne         hessāma sammukhā imaṃ.
       |17.23| Yathā manussā nadiṃ tarantā  paṭititthaṃ virajjhiya
                     heṭṭhātitthaṃ gahetvāna      uttaranti mahānadiṃ.
       |17.24| Evameva mayaṃ sabbe            yadi muñcāmimaṃ jinaṃ
                     anāgatamhi addhāne         hessāma sammukhā imaṃ.
       |17.25| Tassāpi vacanaṃ sutvā          bhiyyo cittaṃ pasādayiṃ
                     uttariṃ vattamadhiṭṭhāsiṃ         dasapāramipūriyā.
       |17.26| Vebhāraṃ nāma nagaraṃ              udeno nāma khattiyo
                     suphassā nāma janikā          siddhatthassa mahesino.
       |17.27| Dasavassasahassāni             agāraṃ ajjhāvasi so
                     kokāsuppalakokanudā 1-    tayo pāsādamuttamā.
       |17.28| Tisoḷasasahassāni              nāriyo samalaṅkatā
                     sumanā 2- nāma sā nārī     anupamo nāma atrajo.
       |17.29| Nimitte caturo disvā          sivikāyābhinikkhami
                     anūnadasamāsāni               padhānaṃ padahī jino.
       |17.30| Brahmunā yācito santo     siddhattho lokanāyako
                     vattacakko mahāvīro            migadāye naruttamo.
       |17.31| Sambalo ca sumitto ca         ahesuṃ aggasāvakā
                     revato nāmupaṭṭhāko          siddhatthassa mahesino.
       |17.32| Sīvalā ca surāmā ca             ahesuṃ aggasāvikā
                     bodhi tassa bhagavato             kaṇṇikāroti 3- vuccati.
       |17.33| Suppiyo ca sambuddho ca       ahesuṃ aggupaṭṭhakā
                     rammā ceva surammā ca         ahesuṃ aggupaṭṭhikā.
       |17.34| So buddho saṭṭhiratanaṃ           ahosi nabhamuggato
                     kañcanagghikasaṅkāso         dasasahassī virocati.
       |17.35| Sopi buddho asamasamo        atulo appaṭipuggalo
                     vassasatasahassāni              loke aṭṭhāsi cakkhumā.
       |17.36| Vipulappabhaṃ 4- dassayitvā   pupphāpetvāna sāvake
                     vilāsetvā varasamāpattiyā 5-  nibbuto so sasāvako.
@Footnote: 1 Ma. -- kokanadā. 2 Ma. somanassā. 3 Ma. Yu. kaṇikāroti.
@4 Yu. vimalaṃ pupphaṃ. 5 Ma. samāpatyā. Yu. -- ca samāpattiyā.
       |17.37| Siddhattho munivaro buddho     anomārāmamhi nibbuto
                     tattheva tassa thūpavaro          catuyojanamuggatoti.
                                 Siddhatthabuddhavaṃso soḷasamo.
                                 Sattarasamo tissabuddhavaṃso
     [18] |18.1| Siddhatthassa aparena         asamo appaṭipuggalo
                  anantasīlo 1- amitayaso       tisso lokagganāyako.
       |18.2| Tamandhakāraṃ vidhamitvā            obhāsetvā sadevakaṃ
                  anukampako mahāvīro             loke uppajji cakkhumā.
       |18.3| Tassāpi atulā iddhi            atulā 2- sīlasamādhiyo
                  sabbattha pāramiṃ gantvā        dhammacakkaṃ pavattayi.
       |18.4| So buddho dasasahassamhi        viññāpesi giraṃ suciṃ
                  koṭisatāni 3- abhisamiṃsu         paṭhame dhammadesane.
       |18.5| Dutiyo navutikoṭīnaṃ                tatiye 4- saṭṭhikoṭiyo
                  bandhanāto 5- pamocesi         sampatte 6- naramarū tadā.
       |18.6| Sannipātā tayo āsuṃ           tissassa 7- ca mahesino
                  khīṇāsavānaṃ vimalānaṃ              santacittāna tādinaṃ.
       |18.7| Khīṇāsavasatasahassānaṃ           paṭhamo āsi samāgamo
                  navutisatasahassānaṃ                dutiyo āsi samāgamo.
@Footnote: 1 Ma. anantatejo. 2 Ma. atulaṃ sīlaṃ samādhi ca. Yu. atulasīlasamādhī ca.
@3 Yu. koṭisatasahassāni samiṃs. 4 Ma. tatiyo. 5 Yu. bandhanā so.
@6 Ma. satte --. 7 Ma. Yu. tisse lokagganāyake.
       |18.8| Asītisatasahassānaṃ                tatiyo āsi samāgamo
                   khīṇāsavānaṃ vimalānaṃ            pupphitānaṃ vimuttiyā.
       |18.9| Ahantena samayena                sujāto nāma khattiyo
                   mahābhogaṃ chaḍḍayitvā          pabbajiṃ isipabbajjaṃ.
       |18.10| Mayi pabbajite sante           uppajji lokanāyako
                     buddhoti saddaṃ sutvāna        pīti me upapajjatha.
       |18.11| Dibbaṃ mandāravaṃ pupphaṃ         padumaṃ pārichattakaṃ
                     ubho hatthehi paggayha        dhunamāno upāgamiṃ.
       |18.12| Pātuvaṇṇaparivutaṃ               tissaṃ lokagganāyakaṃ
                     tamahaṃ pupphaṃ gahetvāna        matthake dhāraye 1- jinaṃ.
       |18.13| Sopi maṃ tadā 2- byākāsi   janamajjhe nisīdiya
                     dvānavute ito kappe        ayaṃ buddho bhavissati.
       |18.14| Ahu kapilavhayā rammā        nikkhamitvā tathāgato
                     padhānaṃ padahitvāna            katvā dukkarakārikaṃ.
       |18.15| Ajapālarukkhamūlasmiṃ            nisīditvā tathāgato
                     tattha pāyāsaṃ paggayha       nerañjaramupehiti.
       |18.16| Nerañjarāya tīramhi            pāyāsaṃ adi so jino
                     paṭiyattavaramaggena             bodhimūlamhi ehiti.
       |18.17| Tato padakkhiṇaṃ katvā         bodhimaṇḍaṃ anuttaraṃ
                     assattharukkhamūlamhi           bujjhissati mahāyaso.
@Footnote: 1 Ma. Yu. dhārayiṃ. 2 Ma. Yu. buddho. ito paraṃ īdisameva.
       |18.18| Imassa janikā mātā          māyā nāma bhavissati
                     pitā suddhodano nāma        ayaṃ hessati gotamo.
       |18.19| Kolito upatisso ca           aggā hessanti sāvakā
                     anāsavā vītarāgā             santacittā samāhitā
                     ānando nāmupaṭṭhāko     upaṭṭhissatimaṃ jinaṃ.
       |18.20| Khemā uppalavaṇṇā ca       aggā hessanti sāvikā
                     anāsavā vītarāgā             santacittā samāhitā.
       |18.21| Bodhi tassa bhagavato             assatthoti pavuccati
                     citto ca hatthāḷavako         aggā hessantupaṭṭhakā.
       |18.22| Nandamātā ca uttarā        aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa            gotamassa yasassino.
       |18.23| Idaṃ sutvāna vacanaṃ              asamassa mahesino
                     āmoditā naramarū              buddhavījaṅkuro ayaṃ.
       |18.24| Ukkuṭṭhisaddā vattanti      apphoṭenti hasanti ca
                     katañjalī namassanti           dasasahassī sadevakā.
       |18.25| Yadimassa lokanāthassa        virajjhissāma sāsanaṃ
                     anāgatamhi addhāne         hessāma sammukhā imaṃ.
       |18.26| Yathā manussā nadiṃ tarantā  paṭititthaṃ virajjhiya
                     heṭṭhātitthaṃ gahetvāna       uttaranti mahānadiṃ.
       |18.27| Evameva mayaṃ sabbe            yadi muñcāmimaṃ jinaṃ
                     anāgatamhi addhāne         hessāma sammukhā imaṃ.
       |18.28| Tassāpi vacanaṃ sutvā          bhiyyo cittaṃ pasādayiṃ
                     uttariṃ vattamadhiṭṭhāsiṃ         dasapāramipūriyā.
       |18.29| Khemakaṃ nāma nagaraṃ               janasando 1- nāma khattiyo
                     padumā nāma janikā           tissassa ca mahesino.
       |18.30| Sattavassasahassāni            agāraṃ ajjhāvasi so
                     guṇaselānādiyanisabho 2-   tayo pāsādamuttamā.
       |18.31| Samatiṃsasahassāni               nāriyo samalaṅkatā
                     subhaddā nāma 3- sā nārī   ānando nāma atrajo.
       |18.32| Nimitte caturo disvā          assayānena nikkhami
                     anūnakaṃ 4- aḍḍhamāsaṃ       padhānaṃ padahī jino.
       |18.33| Brahmunā yācito santo     tisso lokagganāyako
                     vattacakko mahāvīro           yasavatīdāyamuttame 5-.
       |18.34| Brahmadevo ca udayo ca      ahesuṃ aggasāvakā
                     samago 6- nāmupaṭṭhāko     tissassa ca mahesino.
       |18.35| Phussā ceva sudattā ca        ahesuṃ aggasāvikā
                     bodhi tassa bhagavato             asanoti pavuccati.
       |18.36| Sambalo ca siri ceva             ahesuṃ aggupaṭṭhakā
                     kīsāgotamī upasenā          ahesuṃ aggupaṭṭhikā.
@Footnote: 1 Ma. Yu. janasandho. 2 Ma. guhaselanārisayanisabhā. Yu. ghaselanārīnisabhā.
@3 Ma. nāmikā. 4 Ma. anūnaaṭṭhamāsāni. Yu. anūnakaṃ aṭṭhamāsaṃ. 5 Ma.
@Yu. yasavatīyamuttame. 6 Ma. Yu. samaṅgo.
                     Sopi buddho saṭṭhiratano       ahu uccattane jino
                     anūpamo asadiso               himavā viya dissati.
       |18.37| Tassāpi atulatejassa         āyu āsi anuttaro
                     vassasatasahassāni             loke aṭṭhāsi cakkhumā.
       |18.38| Uttamaṃ pavaraṃ seṭṭhaṃ             anubhotvā mahāyasaṃ
                     jalitvā aggikkhandhova        nibbuto so sasāvako.
       |18.39| Valāhakova anilena            suriyena viya ussavo
                     andhakārova dīpena 1-        nibbuto so sasāvako.
       |18.40| Tisso jinavaro buddho          nandārāmamhi nibbuto
                     tattheva tassa jinathūpo         tīṇi yojanasamussitoti.
                                     Tissabuddhavaṃso sattarasamo.
                                  Aṭṭhārasamo pussabuddhavaṃso 2-
     [19] |19.1| Tattheva maṇḍakappamhi    ahu satthā anuttaro
                   anūpamo asamasamo               pusso 3- lokagganāyako.
       |19.2| Sopi sabbaṃ tamaṃ hantvā        vijaṭetvā mahājaṭaṃ
                   sadevakaṃ tappayanto             abhivassi amatambunā 4-.
       |19.3| Dhammacakkaṃ pavattente          phusse nakkhattamaṅgale
                   asītisatasahassānaṃ 5-          paṭhamābhisamayo ahu.
@Footnote: 1 Ma. padīpena. 2 Ma. Yu. phussabuddhavaṃso. 3 Ma. Yu. sabbattha phusso.
@4 Yu. amatambuyā. 5 Ma. Yu. koṭisatasahassānaṃ.
       |19.4| Navutisatasahassānaṃ                dutiyābhisamayo ahu
                   asītisatasahassānaṃ               tatiyābhisamayo ahu.
       |19.5| Sannipātā tayo āsuṃ           pussassa ca 1- mahesino
                   khīṇāsavānaṃ vimalānaṃ             santacittāna tādinaṃ.
       |19.6| Saṭṭhisatasahassānaṃ                paṭhamo āsi samāgamo
                   paññāsasatasahassānaṃ         dutiyo āsi samāgamo.
       |19.7| Cattāḷīsasatasahassānaṃ         tatiyo āsi samāgamo
                   anupādā vimuttānaṃ             vocchinnapaṭisandhinaṃ.
       |19.8| Ahantena samayena                vijito 2- nāma khattiyo
                   chaḍḍayitvā mahārajjaṃ          pabbajiṃ tassa santike.
       |19.9| Sopi maṃ buddho byākāsi       pusso lokagganāyako
                   dvenavute ito kappe          ayaṃ buddho bhavissati.
       |19.10| Ahu kapilavhayā rammā       nikkhamitvā tathāgato
                     padhānaṃ padahitvāna            katvā dukkarakārikaṃ.
       |19.11| Ajapālarukkhamūlasmiṃ            nisīditvā tathāgato
                     tattha pāyāsaṃ paggayha       nerañjaramupehiti.
       |19.12| Nerañjarāya tīramhi            pāyāsaṃ adi so jino
                     paṭiyattavaramaggena            bodhimūlamhi ehiti.
       |19.13| Tato padakkhiṇaṃ katvā         bodhimaṇḍaṃ anuttaraṃ
                     assattharukkhamūlamhi           bujjhissati mahāyaso.
@Footnote: 1 Ma. Yu. pi. 2 Ma. Yu. vijitāvī.
       |19.14| Imassa janikā mātā          māyā nāma bhavissati
                     pitā suddhodano nāma        ayaṃ hessati gotamo.
       |19.15| Kolito upatisso ca           aggā hessanti sāvakā
                     anāsavā vītarāgā             santacittā samāhitā
                     ānando nāmupaṭṭhāko     upaṭṭhissatimaṃ jinaṃ.
       |19.16| Khemā uppalavaṇṇā ca       aggā hessanti sāvakā
                     anāsavā vītarāgā             santacittā samāhitā.
       |19.17| Bodhi tassa bhagavato             assatthoti pavuccati
                     citto ca hatthāḷavako         aggā hessantupaṭṭhakā.
       |19.18| Nandamātā ca uttarā        aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa            gotamassa yasassino.
       |19.19| Idaṃ sutvāna vacanaṃ              asamassa mahesino
                     āmoditā naramarū              buddhavījaṅkuro ayaṃ.
       |19.20| Ukkuṭṭhisaddā vattanti     apphoṭenti hasanti ca
                     katañjalī namassanti           dasasahassī sadevakā.
       |19.21| Yadimassa lokanāthassa        virajjhissāma sāsanaṃ
                     anāgatamhi addhāne         hessāma sammukhā imaṃ.
       |19.22| Tassāpi vacanaṃ sutvā          bhiyyo cittaṃ pasādayiṃ
                     uttariṃ vattamadhiṭṭhāsiṃ         dasapāramipūriyā.
       |19.23| Suttantaṃ vinayañcāpi         navaṅgasatthusāsanaṃ
                     sabbaṃ pariyāpuṇitvāna       sobhayiṃ jinasāsanaṃ.
       |19.24| Tatthappamatto viharanto     brahmaṃ bhāvetvā bhāvanaṃ
                     abhiññāsu pāramiṃ gantvā  brahmalokamagañchihaṃ.
       |19.25| Kāsikaṃ nāma nagaraṃ              jayaseno nāma khattiyo
                     sirimā nāma janikā            pussassa ca 1- mahesino.
       |19.26| Navavassasahassāni             agāraṃ ajjhāvasi so
                     garuḷahaṃsasuvaṇṇatārā 2-    tayo pāsādamuttamā.
       |19.27| Tevīsatisahassāni 3-          nāriyo samalaṅkatā
                     kīsāgotamī nāma [4]-        ānando 5- nāma atrajo.
       |19.28| Nimitte caturo disvā          hatthiyānena nikkhami
                     sattāhaṃ padhānacāraṃ           acari purisuttamo.
       |19.29| Brahmunā yācito santo     pusso lokagganāyako
                     vattacakko mahāvīro           migadāye naruttamo.
       |19.30| Surakkhito dhammaseno 6-      ahesuṃ aggasāvakā
                     sabhiyyo nāmupaṭṭhāko       pussassa ca mahesino.
       |19.31| Cālā ca upacālā ca          ahesuṃ aggasāvikā
                     bodhi tassa bhagavato             āmalakoti 7- vuccati.
       |19.32| Dhanañjayo visākho ca           ahesuṃ aggupaṭṭhakā
                     padumā sirināgā ca 8-        ahesuṃ aggupaṭṭhikā.
@Footnote: 1 Ma. Yu. pi. 2 Ma. Yu. garuḷahaṃsasuvaṇṇabhārā. 3 Ma. tiṃsaitthisahassāni.
@4 Ma. Yu. nārī. 5 Ma. anūpamo. 6 Yu. sukhito dhammaseno ca. 7 Ma. Yu.
@āmaṇḍoti. 8 Ma. Yu. padumā ceva nāgā ca.
       |19.33| Aṭṭhapaṇṇāsaratanaṃ            sopi accuggato muni
                     sobhati sataraṃsīva                  uḷurājāva pūrito.
       |19.34| Navutivassasahassāni           āyu vijjati tāvade
                     tāvatā tiṭṭhamāno so       tāresi janataṃ bahuṃ.
       |19.35| Ovaditvā bahū satte         santāretvā bahū jane
                     sopi satthā atulayaso         nibbuto so sasāvako.
       |19.36| Pusso jinavaro satthā          senārāmamhi nibbuto
                     dhātuvitthārikaṃ āsi            tesu tesu padesatoti.
                                   Pussabuddhavaṃso aṭṭhārasamo.
                                  Ekūnavīsatimo vipassibuddhavaṃso
     [20] |20.1| Pussassa aparena               sambuddho dipaduttamo
                   vipassī nāma nāmena               loke uppajji cakkhumā.
       |20.2| Avijjaṇḍaṃ 1- padāletvā       patto sambodhimuttamaṃ
                   dhammacakkaṃ pavattetuṃ                pakkāmi bandhumatīpuraṃ.
       |20.3| Dhammacakkaṃ pavattetvā             ubho bodhesi nāyako
                   gaṇanāya na vattabbo             paṭhamābhisamayo ahu.
       |20.4| Punāparaṃ amitayaso                   tattha saccaṃ pakāsayi
                   caturāsītisahassānaṃ                 dutiyābhisamayo ahu.
@Footnote: 1 Ma. Yu. avijjaṃ sabbaṃ.
       |20.5| Caturāsītisahassāni                  sambuddhamanupabbajuṃ
                   tesamārāmapattānaṃ                dhammaṃ desesi cakkhumā.
       |20.6| Sabbākārena bhāsato             ṭhatvā 1- upanissā jino 2-
                   tepi dhammavaraṃ gantvā               tatiyābhisamayo ahu.
       |20.7| Sannipātā tayo āsuṃ              vippassissa mahesino
                   khīṇāsavānaṃ vimalānaṃ                santacittāna tādinaṃ.
       |20.8| Aṭṭhasaṭṭhisatasahassānaṃ            paṭhamo āsi samāgamo
                   bhikkhusatasahassānaṃ                   dutiyo āsi samāgamo.
       |20.9| Asītibhikkhusahassānaṃ                 tatiyo āsi samāgamo
                   tattha bhikkhugaṇamajjhe               sambuddho atirocati.
       |20.10| Ahantena samayena                  nāgarājā mahiddhiko
                     atulo nāma nāmena               puññavanto jutindharo.
       |20.11| Nekānaṃ nāgakoṭīnaṃ                parivāretvānahaṃ tadā
                     vajjanto dibbaturiyehi           lokajeṭṭhaṃ upāgamiṃ.
       |20.12| Upasaṅkamitvāna sambuddhaṃ       vipassiṃ lokanāyakaṃ
                     maṇimuttāratanakhacitaṃ              sabbābharaṇavibhūsitaṃ
                     nimantetvā dhammarājassa       suvaṇṇapīṭhamadāsahaṃ.
       |20.13| Sopi maṃ buddho byākāsi        saṅghamajjhe nisīdiya
                     ekanavuti ito kappe             ayaṃ buddho bhavissati.
@Footnote: 1 Ma. Yu. sutvā. 2 Ma. upanisādino.
       |20.14| Ahu kapilavhayā rammā           nikkhamitvā tathāgato
                     padhānaṃ padahitvāna                katvā dukkarakārikaṃ.
       |20.15| Ajapālarukkhamūlasmiṃ               nisīditvā tathāgato
                     tattha pāyāsaṃ paggayha          nerañjaramupehiti.
       |20.16| Nerañjarāya tīramhi               pāyāsaṃ adi so jino
                     paṭiyattavaramaggena               bodhimūlamhi ehiti.
       |20.17| Tato padakkhiṇaṃ katvā            bodhimaṇḍaṃ anuttaraṃ
                     assatthamūle sambodhiṃ             bujjhissati mahāyaso.
       |20.18| Imassa janikā mātā             māyā nāma bhavissati
                     pitā suddhodano nāma            ayaṃ hessati gotamo.
       |20.19| Kolito upatisso ca               aggā hessanti sāvakā
                     anāsavā vītarāgā                santacittā samāhitā
                     ānando nāmupaṭṭhāko         upaṭṭhissatimaṃ jinaṃ.
       |20.20| Khemā uppalavaṇṇā ca          aggā hessanti sāvikā
                     anāsavā vītarāgā                santacittā samāhitā.
       |20.21| Bodhi tassa bhagavato                 assatthoti pavuccati
                     citto ca hatthāḷavako             aggā hessantupaṭṭhakā.
       |20.22| Nandamātā ca uttarā           aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa                gotamassa yasassino.
       |20.23| Idaṃ sutvāna vacanaṃ                  asamassa mahesino
                     āmoditā naramarū                  buddhavījaṅkuro ayaṃ.
       |20.24| Ukkuṭṭhisaddā vattanti         apphoṭenti hasanti ca
                     katañjalī namassanti              dasasahassī sadevakā.
       |20.25| Yadimassa lokanāthassa           virajjhissāma sāsanaṃ
                     anāgatamhi addhāne             hessāma sammukhā imaṃ.
       |20.26| Yathā manussā nadiṃ tarantā     paṭititthaṃ virajjhiya
                     heṭṭhā titthaṃ gahetvā           uttaranti mahānadiṃ.
       |20.27| Evameva mayaṃ sabbe                yadi muñcāmimaṃ jinaṃ
                     anāgatamhi addhāne             hessāma sammukhā imaṃ.
       |20.28| Tassāpi 1- vacanaṃ sutvā         bhiyyo cittaṃ pasādayiṃ
                     uttariṃ vattamadhiṭṭhāsiṃ             dasapāramipūriyā.
       |20.29| Nagaraṃ bandhumatī nāma               bandhumo nāma khattiyo
                     mātā bandhumatī nāma             vipassissa mahesino.
       |20.30| Aṭṭhavassasahassāni               agāraṃ ajjhāvasi so
                     nando sunando sirimā             tayo pāsādamuttamā.
       |20.31| Ticattārisahassāni                nāriyo samalaṅkatā
                     sudassanā 2- nāma nārī         samavattakkhandho 3- nāma atrajo.
       |20.32| Nimitte caturo disvā             rathayānena nikkhami
                     anūnaaṭṭhamāsāni                 padhānaṃ padahī jino.
@Footnote: 1 Ma. Yu. tassāhaṃ. ito paraṃ īdisameva. 2 Yu. sutanā. 3 Yu. saṃvaṭṭakakhandho.
       |20.33| Brahmunā yācito santo        vipassī lokanāyako
                     vattacakko mahāvīro              migadāye naruttamo.
       |20.34| Khandho ca tissanāmo ca           ahesuṃ aggasāvakā
                     asoko nāmupaṭṭhāko           vipassissa mahesino.
       |20.35| Candā ca candamittā ca         ahesuṃ aggasāvikā
                     bodhi tassa bhagavato                pāṭalīti pavuccati.
       |20.36| Punabbasumitto nāgo ca        ahesuṃ aggupaṭṭhakā
                     sirimā uttarā ceva               ahesuṃ aggupaṭṭhikā.
       |20.37| Asītihatthamubbedho               vipassī lokanāyako
                     pabhā niddhāvatī tassa            samantā sattayojane.
       |20.38| Asītivassasahassāni              āyu buddhassa tāvade
                     tāvatā tiṭṭhamāno so          tāresi janataṃ bahuṃ.
       |20.39| Bahudevamanussānaṃ                bandhanaṃ parimocayi
                     maggāmaggañca ācikkhi        avasesaputhujjane.
       |20.40| Ālokaṃ dassayitvāna            dassetvā amataṃ padaṃ
                     jalitvā aggikkhandhova          nibbuto so sasāvako.
       |20.41| Iddhivaraṃ puññavaraṃ                lakkhaṇacakkasumitaṃ 1-
                     sabbaṃ samantarahitaṃ                nanu rittā sabbasaṅkhārāti.
       |20.42| Vipassī naravaro vīro               sumittārāmamhi nibbuto
                     tattheva tassa thūpavaro            sattayojanamussitoti.
                                   Vipassibuddhavaṃso ekūnavīsatimo.
@Footnote: 1 Ma. lakkhaṇañca kusumitaṃ. Yu. lakkhaṇañcatubhūmikaṃ.
                                       Vīsatimo sikhibuddhavaṃso
     [21] |21.1| Vipassissa aparena              sambuddho dipaduttamo
                   sikhivhayo 1- nāma jino            asamo appaṭipuggalo.
       |21.2| Mārasenaṃ pamadditvā               patto sambodhimuttamaṃ
                   dhammacakkaṃ pavattesi                 anukampāya pāṇinaṃ.
       |21.3| Dhammacakkaṃ pavattente              sikhimhi jinapuṅgave
                   koṭisatasahassānaṃ                    paṭhamābhisamayo ahu.
       |21.4| Aparaṃpi dhammaṃ desente              gaṇaseṭṭhe naruttame
                   navutikoṭisahassānaṃ                 dutiyābhisamayo ahu.
       |21.5| Yamakapāṭihāriyaṃ 2-                 dassayante sadevake
                   asītikoṭisahassānaṃ                 tatiyābhisamayo ahu.
       |21.6| Sannipātā tayo āsuṃ              sikhissāpi mahesino
                   khīṇāsavānaṃ vimalānaṃ                santacittāna tādinaṃ.
       |21.7| Bhikkhusatasahassānaṃ                   paṭhamo āsi samāgamo
                   asītibhikkhusahassānaṃ                dutiyo āsi samāgamo.
       |21.8| Sattatibhikkhusahassānaṃ              tatiyo āsi samāgamo
                   anupalitto padumaṃva                 toyamhi sampavaḍḍhitaṃ.
       |21.9| Ahantena samayena                   arindamo nāma khattiyo
                   sambuddhappamukhaṃ saṅghaṃ              annapānena tappayiṃ.
@Footnote: 1 Yu. sikhisvahayo. Ma. sikhivhayo āsi jino. 2 Ma. yamakapāṭihāriyañca. Yu. yamakaṃ
@pāṭihāriyañca.
       |21.10| Bahudussavaraṃ datvā                dussakoṭiṃ anappakaṃ
                     alaṅkataṃ hatthiyānaṃ               sambuddhassa adāsahaṃ.
       |21.11| Hatthiyānaṃ nimminitvā          kappiyaṃ upanāmayiṃ
                     pūrayiṃ mānasaṃ mayhaṃ                niccaṃ daḷhamupaṭṭhitaṃ.
       |21.12| Sopi maṃ buddho byākāsi        sikhī lokagganāyako
                     ekattiṃse ito kappe           ayaṃ buddho bhavissati.
       |21.13| Ahu kapilavhayā rammā 1-      nikkhamitvā tathāgato
                     padhānaṃ padahitvāna               katvā dukkarakārikaṃ.
       |21.14| Ajapālarukkhamūlasmiṃ               nisīditvā tathāgato
                     tattha pāyāsaṃ paggayha          nerañjaramupehiti.
       |21.15| Nerañjarāya tīramhi               pāyāsaṃ adi so jino
                     paṭiyattavaramaggena               bodhimūlamhi ehiti.
       |21.16| Tato padakkhiṇaṃ katvā            bodhimaṇḍaṃ anuttaraṃ
                     assattharukkhamūlamhi              bujjhissati mahāyaso.
       |21.17| Imassa janikā mātā             māyā nāma bhavissati
                     pitā suddhodano nāma           ayaṃ hessati gotamo .
       |21.18| Anāsavā vītarāgā                santacittā samāhitā
                     kolito upatisso ca              aggā hessanti sāvakā
                     ānando nāmupaṭṭhāko       upaṭṭhissatimaṃ jinaṃ.
@Footnote: 1 Yu. ahu kapilavhaye ramme. ito paraṃ īdisameva.
       |21.19| Khemā uppalavaṇṇā ca          aggā hessanti sāvikā
                     anāsavā vītarāgā               santacittā samāhitā.
       |21.20| Bodhi tassa bhagavato                assatthoti pavuccati
                     citto ca hatthāḷavako           aggā hessantupaṭṭhakā.
       |21.21| Nandamātā ca uttarā          aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa               gotamassa yasassino.
       |21.22| Idaṃ sutvāna vacanaṃ                 asamassa mahesino
                     āmoditā naramarū                 buddhavījaṅkuro ayaṃ.
       |21.23| Ukkuṭṭhisaddā vattanti        apphoṭenti hasanti ca
                     katañjalī namassanti             dasasahassī sadevakā.
       |21.24| Yadimassa lokanāthassa           virajjhissāma sāsanaṃ
                     anāgatamhi addhāne            hessāma sammukhā imaṃ.
       |21.25| Yathā manussā nadiṃ tarantā     paṭititthaṃ virajjhiya
                     heṭṭhātitthaṃ gahetvāna         uttaranti mahānadiṃ.
       |21.26| Evameva mayaṃ sabbe               yadi muñcāmimaṃ jinaṃ
                     anāgatamhi addhāne            hessāma sammukhā imaṃ.
       |21.27| Tassāpi vacanaṃ sutvā             bhiyyo cittaṃ pasādayiṃ
                     uttariṃ vattamadhiṭṭhāsiṃ            dasapāramipūriyā.
       |21.28| Nagaraṃ aruṇavatī nāma              aruṇo nāma khattiyo
                     pabhāvatī nāma janikā            sikhissa ca mahesino.
       |21.29| Sattavassasahassāni              agāraṃ ajjhāvasi so
                     suvaḍḍhako giri nārīvāhano 1-  tayo pasādamuttamā.
       |21.30| Catuvīsatisahassāni                 nāriyo samalaṅkatā
                     sabbakāmā nāma sā nārī     atulo nāma atrajo.
       |21.31| Nimitte caturo disvā             hatthiyānena nikkhami
                     aṭṭhamāsaṃ padhānacāraṃ            acari purisuttamo.
       |21.32| Brahmunā yācito santo       sikhī lokagganāyako
                     vattacakko mahāvīro              migadāye naruttamo.
       |21.33| Abhibhū sambhavo nāma 2-         ahesuṃ aggasāvakā
                     khemaṅkaro nāmupaṭṭhāko        sikhissa ca mahesino.
       |21.34| Makhilā 3- ca padumā ca           ahesuṃ aggasāvikā
                     bodhi tassa bhagavato                puṇḍarīkoti vuccati.
       |21.35| Sirivaḍḍho ca nando 4- ca       ahesuṃ aggupaṭṭhakā
                     cittā ceva sucittā ca            ahesuṃ aggupaṭṭhikā.
       |21.36| Uccattanena so buddho          sattatihatthamuggato
                     kañcanagghikasaṅkāso            dvattiṃsavaralakkhaṇo.
       |21.37| Tassāpi byāmappabhā kāyā  niccharanti 5- nirantaraṃ
                     disodisaṃ niccharanti                 tīṇi yojanāni so pabhā.
       |21.38| Sattativassasahassāni             āyu tassa mahesino
                     tāvatā tiṭṭhamāno so           tāresi janataṃ bahuṃ.
@Footnote: 1 Ma. sucandako giri vasabho. Yu. sucando giri vahano. 2 Ma. ceva. 3 Ma.
@sakhilā. Yu. akhilā ceva. 4 Yu. cando. 5 Ma. Yu. divārattiṃ.
       |21.39| Dhammameghaṃ vassitvāna 1-      temayitvā sadevake
                     khemataṃ pāpayitvāna              nibbuto so sasāvako.
       |21.40| Anubyañjanasampannaṃ           dvattiṃsavaralakkhaṇaṃ
                     sabbaṃ samantarahitaṃ                nanu rittā sabbasaṅkhārāti.
       |21.41| Sikhī munivaro buddho               assārāmamhi 2- nibbuto
                     tattheva tassa thūpavaro            tīṇi yojanamuggatoti.
                                            Sikhibuddhavaṃso vīsatimo.
                                        Ekavīsatimo vessabhūbuddhavaṃso
     [22] |22.1| Tattheva maṇḍakappamhi      asamo appaṭipuggalo
                   vessabhū nāma nāmena              loke uppajji so 3- jino.
       |22.2| Ādittaṃ ida 4- rāgaggi           taṇhānaṃ vijitaṃ jānaṃ 5-
                   nāgova bandhanaṃ chetvā            patto sambodhimuttamaṃ.
       |22.3| Dhammacakkaṃ pavattesi                 vessabhū lokanāyako
                   asītikoṭisahassānaṃ                paṭhamābhisamayo ahu.
       |22.4| Pakkante cārikaṃ raṭṭhe             lokajeṭṭhe narāsabhe
                   sattatikoṭisahassānaṃ              dutiyābhisamayo ahu.
       |22.5| Mahādiṭṭhiṃ vinodento             pāṭiheraṃ 6- karoti so
                   samāgatā naramarū                       dasasahassīsadevake.
@Footnote: 1 Ma. pavassetvā. Yu. dhammamegho pavassetvā. 2 Yu. dussārānamhi. 3 Ma.
@nāyako. 4 Ma. vata. Yu. ādittaṃ ti ca. 5 Ma. tadā. Yu. sadā. 6 Yu. pāṭihīraṃ.
       |22.6| Mahāacchariyaṃ disvā                 abbhūtaṃ lomahaṃsanaṃ
                   devā ceva manussā ca              bujjhare saṭṭhikoṭiyo.
       |22.7| Sannipātā tayo āsuṃ              vessabhussa mahesino
                   khīṇāsavānaṃ vimalānaṃ                santacittāna tādinaṃ.
       |22.8| Asītikoṭisahassānaṃ                 paṭhamo āsi samāgamo
                   sattatibhikkhusahassānaṃ              dutiyo āsi samāgamo.
       |22.9| Saṭṭhibhikkhusahassānaṃ                 tatiyo āsi samāgamo
                   jarādibhayabhītānaṃ                      orasānaṃ mahesino 1-.
       |22.10| Tassa buddhassa asamassa          cakkaṃ vattitamuttamaṃ
                     sutvāna paṇītaṃ dhammaṃ              pabbajjamabhirocayi.
       |22.11| Ahantena samayena                 sudassano nāma khattiyo
                     annapānena vatthena             sasaṅghaṃ jinamapūjayiṃ.
       |22.12| Mahādānaṃ pavattetvā           rattindivamatandito
                       pabbajjaṃ guṇasampannaṃ         pabbajiṃ jinasantike.
       |22.13| Ācāraguṇasampanno            vattasīlasamāhito
                     sabbaññutaṃ gavesanto          ramāmi jinasāsane.
       |22.14| Saddhāpītiṃ uppādetvā        buddhaṃ vandāmi sattharaṃ
                     pīti uppajjati mayhaṃ             bodhiyāyeva kāraṇā.
       |22.15| Anivattamānasaṃ ñatvā          sambuddho etadabravi
                     ekattiṃse ito kappe           ayaṃ buddho bhavissati.
@Footnote: 1 Yu. mahesinaṃ.
       |22.16| Ahu kapilavhayā rammā           nikkhamitvā tathāgato
                     padhānaṃ padahitvāna               katvā dukkarakārikaṃ.
       |22.17| Ajapālarukkhamūlasmiṃ               nisīditvā tathāgato
                     tattha pāyāsaṃ paggayha          nerañjaramupehiti.
       |22.18| Nerañjarāya tīramhi               pāyāsaṃ adi so jino
                     paṭiyattavaramaggena               bodhimūlamhi ehiti.
       |22.19| Tato padakkhiṇaṃ katvā            bodhimaṇḍaṃ anuttaraṃ
                     assattharukkhamūlamhi              bujjhissati mahāyaso.
       |22.20| Imassa janikā mātā             māyā nāma bhavissati
                     pitā suddhodano nāma           ayaṃ hessati gotamo.
       |22.21| Kolito upatisso ca              aggā hessanti sāvakā
                     anāsavā vītarāgā                santacittā samāhitā
                     ānando nāmupaṭṭhāko        upaṭṭhissatimaṃ jinaṃ.
       |22.22| Khemā uppalavaṇṇā ca          aggā hessanti sāvikā
                     anāsavā vītarāgā                santacittā samāhitā.
       |22.23| Bodhi tassa bhagavato                assatthoti pavuccati
                     citto ca hatthāḷavako            aggā hessantupaṭṭhakā.
       |22.24| Nandamātā ca uttarā           aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa               gotamassa yasassino.
       |22.25| Idaṃ sutvāna vacanaṃ                 asamassa mahesino
                     āmoditā naramarū                 buddhavījaṅkuro ayaṃ.
       |22.26| Ukkuṭṭhisaddā vattanti         apphoṭenti hasanti ca
                     katañjalī namassanti              dasasahassī sadevakā.
       |22.27| Yadimassa lokanāthassa            virajjhissāma sāsanaṃ
                     anāgatamhi addhāne            hessāma sammukhā imaṃ.
       |22.28| Yathā manussā nadiṃ tarantā     paṭititthaṃ virajjhiya
                     heṭṭhātitthaṃ gahetvāna          uttaranti mahānadiṃ.
       |22.29| Evameva mayaṃ sabbe                yadi muñcāmimaṃ jinaṃ
                     anāgatamhi addhāne            hessāma sammukhā imaṃ.
       |22.30| Tassāhaṃ vacanaṃ sutvā             bhiyyo cittaṃ pasādayiṃ
                     uttariṃ vattamadhiṭṭhāsiṃ            dasapāramipūriyā.
       |22.31| Anomaṃ nāma nagaraṃ                 suppatito nāma khattiyo
                     mātā yasavatī nāma               vessabhussa mahesino.
       |22.32| Chabbassasahassāni 1-          agāraṃ ajjhāvasi so
                     ruci surati vaḍḍhakā 2-            tayo pāsādamuttamā.
       |22.33| Anūnatiṃsasahassāni                nāriyo samalaṅkatā
                     sucittā nāma sā nārī           suppabuddho nāma atrajo.
       |22.34| Nimitte caturo disvā             sivikāyābhinikkhami
                     chamāsaṃ padhānacāraṃ                 acari purisuttamo.
@Footnote: 1 Ma. cha ca vassasahassāni agāraṃ ajjha so vasi. evamuparipi. 2 Ma. ruci  suruci
       |22.35| Brahmunā yācito santo      vessabhū lokanāyako
                     vattacakko 1- mahāvīro        aruṇepi 2- naruttamo.
       |22.36| Soṇo ca uttaro ceva           ahesuṃ aggasāvakā
                     upasanto nāmupaṭṭhāko      vessabhussa mahesino.
       |22.37| Rāmā ceva samālā nāma 3-  ahesuṃ aggasāvikā
                     bodhi tassa bhagavato              mahāsāloti vuccati.
       |22.38| Sotthiko ceva rammo ca         ahesuṃ aggupaṭṭhakā
                     gotamī ca sirimā ca               ahesuṃ aggupaṭṭhikā.
       |22.39| Saṭṭhiratanamubbedho              hemayūpasamūpamo
                     kāyā niccharati raṃsi               rattiṃva pabbate sikhī.
       |22.40| Saṭṭhivassasahassāni             āyu tassa mahesino
                     tāvatā tiṭṭhamāno so         tāresi janataṃ bahuṃ.
       |22.41| Dhammaṃ vitthārikaṃ katvā          vibhajjitvā mahājanaṃ
                     dhammanāvaṃ ṭhapetvāna            nibbuto so sasāvako.
       |22.42| Dassaneyyaṃ sabbajanaṃ            vihāraṃ iriyāpathaṃ
                     sabbaṃ samantarahitaṃ                nanu rittā sabbasaṅkhārāti.
       |22.43| Vessabhū jinavaro satthā          khemārāmamhi nibbuto
                      dhātuvitthārakaṃ āsi             tesu tesu padesatoti.
                                   Vessabhūbuddhavaṃso ekavīsatimo.
@Footnote: 1 Ma. vatti cakkaṃ. 2 Ma. aruṇārāme. 3 Ma. ca. Yu. dāmā ceva samālā ca.
                                Dvāvīsatimo kukkusandhabuddhavaṃso 1-
     [23] |23.1| Vessabhussa aparena             sambuddho dipaduttamo
                  kukkusandho nāma nāmena          appameyyo durāsado.
       |23.2| Ugghāṭetvā sabbabhavaṃ            cariyāya pāramiṅgato
                  sīhova pañjaraṃ bhetvā               patto sambodhimuttamaṃ.
       |23.3| Dhammacakkaṃ pavattente             kukkusandhe lokanāyake
                  cattāḷīsakoṭisahassānaṃ           paṭhamābhisamayo ahu.
       |23.4| Antalikkhamhi ākāse             yamakaṃ katvā vikubbanaṃ
                  tiṃsakoṭisahassānaṃ                    bodhesi devamānuse.
       |23.5| Naradevassa yakkhassa                 catusaccappakāsane
                  dhammābhisamayo tassa                 gaṇanāto asaṅkhiyo.
       |23.6| Kukkusandhassa bhagavato              eko āsi samāgamo
                  khīṇāsavānaṃ vimalānaṃ                 santacittāna tādinaṃ.
       |23.7| Cattāḷīsasahassānaṃ                 tadā āsi samāgamo
                  dantabhūmimanuppattānaṃ              āsavādigaṇakkhayā.
       |23.8| Ahantena samayena                    khemo nāmāsi khattiyo
                  tathāgate jinaputte                   dānaṃ datvā anappakaṃ.
       |23.9| Pattañca cīvaraṃ datvā               añjanaṃ madhulaṭṭhikaṃ
                  imetaṃ patthitaṃ sabbaṃ                  paṭiyādemi varaṃ varaṃ.
@Footnote: 1 Ma. Yu. kakusandha .... sabbattha īdisameva.
       |23.10| Sopi maṃ muni 1- byākāsi      kukkusandho vināyako
                     imamhi bhaddake kappe          ayaṃ buddho bhavissati.
       |23.11| Ahu kapilavhayā rammā          nikkhamitvā tathāgato
                     padhānaṃ padahitvāna               katvā dukkarakārikaṃ.
       |23.12| Ajapālarukkhamūlasmiṃ               nisīditvā tathāgato
                     tattha pāyāsaṃ paggayha          nerañjaramupehiti.
       |23.13| Nerañjarāya tīramhi              pāyāsaṃ adi so jino
                     paṭiyattavaramaggena               bodhimūlamhi ehiti.
       |23.14| Tato padakkhiṇaṃ katvā            bodhimaṇḍaṃ anuttaraṃ
                     assattharukkhamūlamhi              bujjhissati mahāyaso.
       |23.15| Imassa janikā mātā             māyā nāma bhavissati
                     pitā suddhodano nāma           ayaṃ hessati gotamo.
       |23.16| Kolito upatisso ca               aggā hessanti sāvakā
                     anāsavā vītarāgā                santacittā samāhitā
                     ānando nāmupaṭṭhāko        upaṭṭhissatimaṃ jinaṃ.
       |23.17| Khemā uppalavaṇṇā ca          aggā hessanti sāvikā
                     anāsavā vītarāgā                santacittā samāhitā.
       |23.18| Bodhi tassa bhagavato                assatthoti pavuccati
                     citto ca hatthāḷavako            aggā hessantupaṭṭhakā.
@Footnote: 1 Ma. buddho.
       |23.19| Nandamātā ca uttarā           aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa               gotamassa yasassino.
       |23.20| Idaṃ sutvāna vacanaṃ                 asamassa mahesino
                     āmoditā naramarū                 buddhavījaṅkuro ayaṃ.
       |23.21| Ukkuṭṭhisaddā vattanti         apphoṭenti hasanti ca
                     katañjalī namassanti              dasasahassī sadevakā.
       |23.22| Yadimassa lokanāthassa           virajjhissāma sāsanaṃ
                     anāgatamhi addhāne            hessāma sammukhā imaṃ.
       |23.23| Yathā manussā nadiṃ tarantā     paṭititthaṃ virajjhiya
                     heṭṭhātitthaṃ gahetvāna         uttaranti mahānadiṃ.
       |23.24| Evameva mayaṃ sabbe               yadi muñcāmimaṃ jinaṃ
                     anāgatamhi addhāne            hessāma sammukhā imaṃ.
       |23.25| Tassāpi vacanaṃ sutvā             bhiyyo cittaṃ pasādayiṃ
                     uttariṃ vattamadhiṭṭhāsiṃ            dasapāramipūriyā.
       |23.26| Nagaraṃ khemavatī nāma                khemo nāmāsahaṃ tadā
                     sabbaññutaṃ gavesanto          pabbajiṃ tassa santike.
       |23.27| Brāhmaṇo aggidatto ca      āsi buddhassa so pitā
                     visākhā nāma janikā              kukkusandhassa mahesino 1-.
       |23.28| Vasati tattha khemapure               sambuddhassa mahākulaṃ
                     narānaṃ pavaraṃ seṭṭhaṃ                 jātimantaṃ mahāyasaṃ.
       |23.29| Catuvassasahassāni                 agāraṃ ajjhāvasi so
@Footnote: 1 Ma. satthuno.
                     Kāmavaḍḍhakāmasuddhirativaḍḍhano 1-  tayo pāsādamuttamā.
       |23.30| Samatiṃsasahassāni                  nāriyo samalaṅkatā
                     ropinī 2- nāma sā nārī        uttaro nāma atrajo.
       |23.31| Nimitte caturo disvā             rathayānena nikkhami
                     anūnakaṃ aṭṭhamāsaṃ 3-            padhānaṃ padahī jino.
       |23.32| Brahmunā yācito santo       kukkusandho lokanāyako 4-
                     vattacakko mahāvīro              migadāye naruttamo.
       |23.33| Vidhuro sañjīvanāmo 5- ca       ahesuṃ aggasāvakā
                     buddhijo nāmupaṭṭhāko          kukkusandhassa mahesino 6-.
       |23.34| Sāmā ca campanāmā 7- ca     ahesuṃ aggasāvikā
                     bodhi tassa bhagavato                sirisoti pavuccati.
       |23.35| Accuggato ca sumano              ahesuṃ aggupaṭṭhakā
                     nandā ceva sunnadā ca          ahesuṃ aggupaṭṭhikā.
       |23.36| Cattāḷīsaratanāni                 accuggato mahāmuni
                     kanakappabhā niccharati 8-        samantā dasayojanaṃ 9-.
       |23.37| Cattāḷīsavassasahassāni        āyu tassa mahesino
                     tāvatā tiṭṭhamāno so           tāresi janataṃ bahuṃ.
       |23.38| Dhammāpaṇaṃ pasāretvā           naranārīnaṃ sadevake
@Footnote: 1 Sī. ruci suruci rativaddhananāmakā. Ma. kāmakāmavaṇṇakāmasuddhināmā. Yu. ruci suruci
@vaḍḍhanā. 2 Ma. rocīnī. Yu. virocamānā. 3 Ma. anūnaaṭṭhamāsāni. 4 Ma. vināyako.
@5 Ma. vidhuro ca sañjīvo ca. 6 Ma. Yu. satthuno. 7 Ma. sāmā ca campā nāmā ca.
@8 Yu. niccharanti. 9 Yu. dvādasayojanaṃ.
                     Naditvā sīhanādaṃva 1-           nibbuto so sasāvako.
       |23.39| Aṭṭhaṅgavacanasampanno          acchiddāni nirantaraṃ
                     sabbaṃ samantarahitaṃ                nanu rittā sabbasaṅkhārāti.
       |23.40| Kukkusandho jinavaro               khemārāmamhi nibbuto
                     tattheva tassa thūpavaro             gāvutanabhamuggatoti.
                                  Kukkusandhabuddhavaṃso dvāvīsatimo.
                                   Tevīsatimo konāgamanabuddhavaṃso
     [24] |24.1| Kukkusandhassa aparena         sambuddho dipaduttamo
                   konāgamano nāma jino            lokajeṭṭho narāsabho.
       |24.2| Dasadhamme pūrayitvāna               kantāraṃ samatikkami
                   pavāhāya 2- malaṃ sabbaṃ           patto sambodhimuttamaṃ.
       |24.3| Dhammacakkaṃ pavattente             konāgamane 3- vināyake
                   tiṃsakoṭisahassānaṃ                  paṭhamābhisamayo ahu.
       |24.4| Pāṭihīraṃ karonte ca                 paravādappamaddane
                   vīsatikoṭisahassānaṃ                 dutiyābhisamayo ahu.
       |24.5| Tato vikubbanaṃ katvā                jino devapuraṃ gato
                   vasati tattha sambuddho               silāya paṇḍukambale.
       |24.6| Pakaraṇe satta desento           vassaṃ vasati so muni
                   dasakoṭisahassānaṃ                   tatiyābhisamayo ahu.
@Footnote: 1 Yu. sīhanādañca. 2 Ma. Yu. pavāhiya. 3 Ma. konāgamananāyake. Yu. konāgamane
@nāyake.
       |24.7| Tassāpi devadevassa                eko āsi samāgamo
                   khīṇāsavānaṃ vimalānaṃ               santacittāna tādinaṃ.
       |24.8| Tiṃsabhikkhusahassānaṃ                   tadā āsi samāgamo
                   oghānamatikkantānaṃ 1-         bhijjitānañca maccuyā.
       |24.9| Ahantena samayena                   pabbato nāma khattiyo
                   mittāmaccehi sampanno          balabāhanamappakaṃ 2-.
       |24.10| Sambuddhadassanaṃ gantvā        sutvā dhammamanuttaraṃ
                     nimantetvā sajinaṃ saṅghaṃ         dānaṃ datvā yadicchakaṃ.
       |24.11| Pattuṇṇaṃ cīnapaṭañca            koseyyaṃ kambalaṃpica
                     sovaṇṇapādukañceva           adāsi 3- satthu sāvake.
       |24.12| Sopi maṃ muni byākāsi           saṅghamajjhe nisīdiya
                     imasmiṃ bhaddake kappe           ayaṃ buddho bhavissati.
       |24.13| Ahu kapilavhayā rammā           nikkhamitvā tathāgato
                     padhānaṃ padahitvāna               katvā dukkarakārikaṃ.
       |24.14| Ajapālarukkhamūlasmiṃ               nisīditvā tathāgato
                     tattha pāyāsaṃ paggayha          nerañjaramupehiti.
       |24.15| Nerañjarāya tīramhi               pāyāsaṃ adi so jino
                     paṭiyattavaramaggena                bodhimaṇḍamhi ehiti.
       |24.16| Tato padakkhiṇaṃ katvā             bodhimaṇḍaṃ anuttaraṃ
                     assattharukkhamūlamhi               bujjhissati mahāyaso.
@Footnote: 1 Yu. atikkantacaturoghānaṃ. 2 Ma. Yu. anantabalavāhanaṃ. 3 Ma. Yu. adāsiṃ.
       |24.17| Imassa janikā mātā             māyā nāma bhavissati
                     pitā suddhodano nāma           ayaṃ hessati gotamo.
       |24.18| Anāsavā vītarāgā                santacittā samāhitā
                     kolito upatisso ca              aggā hessanti sāvakā
                     ānando nāmupaṭṭhāko        upaṭṭhissatimaṃ jinaṃ.
       |24.19| Khemā uppalavaṇṇā ca          aggā hessanti sāvikā
                     anāsavā vītarāgā                santacittā samāhitā.
       |24.20| Bodhi tassa bhagavato                assatthoti pavuccati
                     citto ca hatthāḷavako            aggā hessantupaṭṭhakā.
       |24.21| Nandamātā ca uttarā           aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa               gotamassa yasassino.
       |24.22| Idaṃ sutvāna vacanaṃ                 asamassa mahesino
                     āmoditā naramarū                 buddhavījaṅkuro ayaṃ.
       |24.23| Ukkuṭṭhisaddā vattanti         apphoṭenti hasanti ca
                     katañjalī namassanti              dasasahassī sadevakā.
       |24.24| Yadimassa lokanāthassa            virajjhissāma sāsanaṃ
                     anāgatamhi addhāne            hessāma sammukhā imaṃ.
       |24.25| Yathā manussā nadiṃ tarantā     paṭititthaṃ virajjhiya
                     heṭṭhātitthaṃ gahetvāna         uttaranti mahānadiṃ.
                     Evameva mayaṃ sabbe               yadi muñcāmimaṃ jinaṃ
                     Anāgatamhi addhāne            hessāma sammukhā imaṃ.
       |24.26| Tassāpi vacanaṃ sutvā             bhiyyo cittaṃ pasādayiṃ
                     uttariṃ vattamadhiṭṭhāsiṃ            dasapāramipūriyā.
       |24.27| Sabbaññutaṃ gavesanto          dānaṃ datvā naruttamo 1-
                     ohāyāhaṃ mahārajjaṃ             pabbajiṃ jinasantike.
       |24.28| Nagaraṃ sobhavatī nāma               sobho nāmāsi khattiyo
                     vasati tattha nagare                  sambuddhassa mahākulaṃ.
       |24.29| Brāhmaṇo yaññadatto ca    āsi buddhassa so pitā
                     uttarā nāma janikā             konāgamanassa satthuno.
       |24.30| Tīṇi vassasahassāni              agāraṃ ajjhāvasi so
                     tusitasantusitasantuṭṭhā         tayo pāsādamuttamā.
       |24.31| Anūnasoḷasasahassāni            nāriyo samalaṅkatā
                     rucigattā nāma nārī              satthavāho nāma atrajo.
       |24.32| Nimitte caturo disvā            hatthiyānena nikkhami
                     chamāsaṃ padhānacāraṃ                acari purisuttamo.
       |24.33| Brahmunā yācito santo      konāgamano 2- lokanāyako
                     vattacakko mahāvīro             migadāye naruttamo.
       |24.34| Bhiyyoso 3- uttaro nāma    ahesuṃ aggasāvakā
                     sotthijo nāmupaṭṭhāko           konāgamanassa yasassino 4-.
@Footnote: 1 Ma. Yu. naruttame. 2 Ma. konāgamananāyako. 3 Ma. bhiyyaso. 4 Ma. Yu.
@satthuno.
       |24.35| Samuddā uttarā ceva           ahesuṃ aggasāvikā
                     bodhi tassa bhagavato               udumbaroti vuccati.
       |24.36| Uggo ca somadevo ca            ahesuṃ aggupaṭṭhakā
                     sīvalā ceva sāmā ca             ahesuṃ aggupaṭṭhikā.
       |24.37| Uccattanena so buddho         tiṃsahatthasamuggato
                     ukkāmukhe yathā tambaṃ 1-     evaṃ raṃsīhi maṇḍito.
       |24.38| Tiṃsavassasahassāni               āyu buddhassa tāvade
                     tāvatā tiṭṭhamāno so         tāresi janataṃ bahuṃ.
       |24.39| Dhammacetiyaṃ 2- samussitvā    dhammadussavibhūsitaṃ
                     dhammapupphaguḷaṃ katvā           nibbuto so sasāvako.
       |24.40| Mahāvilāso tassa jano        siridhammappakāsano
                     sabbaṃ samantarahitaṃ               nanu rittā sabbasaṅkhārāti.
       |24.41| Konāgamano sambuddho        pabbatārāmamhi nibbuto
                     dhātuvitthārikaṃ āsi             tesu tesu padesatoti.
                                  Konāgamanabuddhavaṃso tevīsatimo.
                                   Catuvīsatimo kassapabuddhavaṃso
     [25] |25.1| Konāgamanassa aparena      sambuddho dipaduttamo
                       kassapo nāma nāmena 3-   dhammarājā pabhaṅkaro.
@Footnote: 1 Ma. Yu. kambu. 2 Ma. dhammacetiṃ samussetvā. 3 Ma. gottena.
                   Sa 1- chaḍḍitaṃ kulamūlaṃ              bahūnaṃ 2- pāṇapūjitaṃ
       |25.2| datvāna dāyake dānaṃ              pūrayitvāna mānasaṃ
                   usabhovāḷakaṃ 3- bhetvā           patto sambodhimuttamaṃ.
       |25.3| Dhammacakkaṃ pavattente             kassape lokanāyake
                   vīsatikoṭisahassānaṃ                paṭhamābhisamayo ahu.
       |25.4| Catumāsaṃ yadā buddho               loke carati cārikaṃ
                   dasakoṭisahassānaṃ                  dutiyābhisamayo ahu.
       |25.5| Yamakaṃ vikubbanaṃ katvā              ñāṇadhātuṃ pakittayi
                   pañcakoṭisahassānaṃ               tatiyābhisamayo ahu.
       |25.6| Sudhammadevapure 4- ramme          tattha dhammaṃ pakittayi 5-
                   tīṇi koṭisahassāni                devānaṃ bodhayī jino.
       |25.7| Naradevassa yakkhassa                 apare ca dhammadesane
                   etesānaṃ abhisamayo 6-           gaṇanāto asaṅkhiyo 7-.
       |25.8| Tassāpi devadevassa                eko āsi samāgamo
                   khīṇāsavānaṃ vimalānaṃ               santacittāna tādinaṃ.
       |25.9| Vīsatibhikkhusahassānaṃ                 tadā āsi samāgamo
                   abhikkantabhavantānaṃ 8-          hirisīlena tādinaṃ.
       |25.10| Ahaṃ tadā māṇavako              jotipāloti vissuto
                     ajjhāyiko mantadharo            tiṇṇaṃ vedāna pāragū.
@Footnote: 1 Ma. Yu. sañchaḍḍitaṃ. 2 Ma. bahvannapānabhojanaṃ. 3 Ma. Yu. usabhova āḷakaṃ.
@4 Ma. sudhammā.... 5 Yu. pakāsayi. 6-7 Ma. Yu. abhisamayā ... asaṅkhiyā. 8 Ma.
@atikkantabhavantānaṃ.
       |25.11| Lakkhaṇe itihāse ca              saddhamme pāramiṃ gato
                     bhummantalikkhe 1- kusalo       katavijjo anāmayo.
       |25.12| Kassapassa bhagavato                ghaṭikāro nāmupaṭṭhako
                     sagāravo sappatisso             nibbuto tatiye phale.
       |25.13| Ādāya maṃ ghaṭikāro             upagañchi kassapaṃ jinaṃ
                     tassa dhammaṃ suṇitvāna           pabbajiṃ tassa santike.
       |25.14| Āraddhaviriyo hutvā              vattāvattesu kovido
                     na kvaci parihāyāmi               pūremi 2- jinasāsanaṃ.
       |25.15| Yāvatā buddhabhaṇitaṃ              navaṅgasatthusāsanaṃ
                     sabbaṃ pariyāpuṇitvāna          sobhayiṃ jinasāsanaṃ.
       |25.16| Mama acchariyaṃ disvā               sopi buddho viyākari
                     imamhi bhaddake kappe          ayaṃ buddho bhavissati.
       |25.17| Ahu kapilavhayā rammā          nikkhamitvā tathāgato
                     padhānaṃ padahitvāna               katvā dukkarakārikaṃ.
       |25.18| Ajapālarukkhamūlamhi              nisīditvā tathāgato
                     tattha pāyāsaṃ samādāya 3-    nerañjaramupehiti.
       |25.19| Nerañjarāya tīramhi              pāyāsaṃ paribhuñjiya
                     paṭiyattavaramaggena               bodhimūlamhi 4- ehiti.
       |25.20| Tato padakkhiṇaṃ katvā            bodhimaṇḍaṃ anuttaraṃ 5-
                     assatthamūle sambodhiṃ            bujjhissati mahāyaso.
@Footnote: 1 Ma. Yu. bhūmanta.... 2 Ma. pūresiṃ. 3 Ma. Yu. paggayha. 4 Ma. Yu.
@bodhimūlamupehiti. 5 Ma. Yu. anuttaro.
       |25.21| Imassa janikā mātā             māyā nāma bhavissati
                     pitā suddhodano nāma           ayaṃ hessati gotamo.
       |25.22| Kolito upatisso ca              aggā hessanti sāvakā
                     anāsavā vītarāgā                santacittā samāhitā
                     ānando nāmupaṭṭhāko        upaṭṭhissatimaṃ jinaṃ.
       |25.23| Khemā uppalavaṇṇā ca          aggā hessanti sāvikā
                     anāsavā vītarāgā                santacittā samāhitā.
       |25.24| Bodhi tassa bhagavato               assatthoti pavuccati
                     citto ca hatthāḷavako            aggā hessantupaṭṭhakā.
       |25.25| Nandamātā ca uttarā           aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa               gotamassa yasassino.
       |25.26| Idaṃ sutvāna vacanaṃ                 asamassa mahesino
                     āmoditā naramarū                 buddhavījaṅkuro ayaṃ 1-.
       |25.27| Ukkuṭṭhisaddā vattanti 2-    apphoṭenti hasanti ca
                     katañjalī namassanti              dasasahassī sadevakā.
       |25.28| Yadimassa lokanāthassa           virajjhissāma sāsanaṃ
                     anāgatamhi addhāne            hessāma sammukhā imaṃ.
       |25.29| Yathā manussā nadiṃ tarantā     paṭititthaṃ virajjhiya
                     heṭṭhātitthaṃ gahetvāna          uttaranti mahānadiṃ.
@Footnote: 1 Ma. Yu. buddhavījaṃ kira ayaṃ. 2 Ma. Yu. pavattanti.
       |25.30| Evameva mayaṃ sabbe               yadi muñcāmimaṃ jinaṃ
                     anāgatamhi addhāne            hessāma sammukhā imaṃ.
       |25.31| Tassāpi vacanaṃ sutvā             bhiyyo cittaṃ pasādayiṃ
                     uttariṃ vattamadhiṭṭhāsiṃ            dasapāramipūriyā.
       |25.32| Evamahaṃ saṃsaritvā                 parivajjento anācaraṃ
                     dukkaraṃ pakataṃ 1- mayhaṃ           bodhiyāyeva kāraṇā.
       |25.33| Nagaraṃ bārāṇasī nāma            kikī nāmāsi khattiyo
                     vasati tattha nagare                  sambuddhassa mahākulaṃ.
       |25.34| Brāhmaṇo brahmadatto ca   āsi buddhassa so pitā
                     mātā 2- dhanavatī nāma          kassapassa mahesino.
       |25.35| Duve vassasahassāni              agāraṃ ajjhāvasi so
                     haṃso yaso siricando 3-         tayo pāsādamuttamā.
       |25.36| Tisoḷasasahassāni                nāriyo samalaṅkatā
                     sunandā nāma sā nārī         vijitaseno nāma atrajo.
       |25.37| Nimitte caturo disvā            pāsādenābhinikkhami
                     sattāhaṃ padhānacāraṃ              acari purisuttamo.
       |25.38| Brahmunā yācito santo      kassapo lokanāyako
                     vattacakko mahāvīro              migadāye naruttamo.
       |25.39| Tisso ca bhāradvājo ca          ahesuṃ aggasāvakā
                     sabbamitto nāmupaṭṭhāko     kassapassa mahesino.
@Footnote: 1 Ma. Yu. ca kataṃ. 2 Ma. Yu. janikā. 3 Ma. Yu. sirinando.
       |25.40| Anulā ca uruvelā ca             ahesuṃ aggasāvikā
                     bodhi tassa bhagavato                nigrodhoti pavuccati.
       |25.41| Sumaṅgalo ghaṭikāro ca            ahesuṃ aggupaṭṭhakā
                     vijitasenā ca bhaddā ca           ahesuṃ aggupaṭṭhikā.
       |25.42| Uccattanena so buddho          vīsatiratanamuggato 1-
                     vijjulaṭṭhiva ākāse             candova gahapūrito.
       |25.43| Vīsativassasahassāni              āyu tassa mahesino
                     tāvatā tiṭṭhamāno so          tāresi janataṃ bahuṃ.
       |25.44| Dhammataḷākaṃ māpayitvā 2-    sīlaṃ datvā vilepanaṃ
                     dhammadussaṃ nivāsetvā           dhammamālaṃ vibhajjiya 3-.
       |25.45| Dhammavimalamādāsaṃ                ṭhapayitvā mahājane
                     keci nibbānaṃ patthentā       passantu me alaṅkaraṃ.
       |25.46| Sīlakañcukaṃ datvāna              jhānakavacacammikaṃ 4-
                     dhammacammaṃ pārupitvā           datvā sannāhamuttamaṃ.
       |25.47| Satiphalakaṃ datvāna                 tikhiṇañāṇakuntimaṃ
                     dhammakhaggavaraṃ datvā              sīlasattuppamaddanaṃ 5-.
       |25.48| Tevijjābhūsaṃ 6- datvāna        āveḷaṃ caturo phale
                     chaḷabhiññābharaṇaṃ datvā        dhammapupphapilandhanaṃ.
       |25.49| Saddhammapaṇḍaracchattaṃ          datvā pāpanivāraṇaṃ
                     māpayitvā abhayaṃ pupphaṃ          nibbuto so sasāvako.
@Footnote: 1 Ma. vīsatiratanuggato. 2 Yu. māpetvā. 3 Yu. virājiya. 4 Ma. ...vammitaṃ.
@Yu. ... vammikaṃ. 5 Ma. Yu. sīlasaṃsaggamaddanaṃ. 6 Ma. tevijjābhūsanaṃ datvāna.
       |25.50| Eso hi sammāsambuddho       appameyyo durāsado
                     eso hi dhammaratano              svākkhāto ehipassiko.
       |25.51| Eso hi saṅgharatano              supaṭipanno anuttaro
                     sabbaṃ samantarahitaṃ                nanu rittā sabbasaṅkhārāti.
       |25.52| Mahākassapo jino satthā      setabyārāmamhi nibbuto
                     tattheva tassa jinathūpo           yojanubbedhamuggatoti.
                                    Kassapabuddhavaṃso catuvīsatimo.
                                   Pañcavīsatimo gotamabuddhavaṃso
     [26] |26.1| Ahametarahi sambuddho         gotamo sakyavaḍḍhano
                   padhānaṃ padahitvāna                 patto sambodhimuttamaṃ.
       |26.2| Brahmunā yācito santo         dhammacakkaṃ pavattayiṃ
                   aṭṭhārasannaṃ koṭīnaṃ               paṭhamābhisamayo ahu.
       |26.3| Tato parañca desento             naradevasamāgame 1-
                   gaṇanāya na vattabbo             dutiyābhisamayo ahu.
       |26.4| Idhevāhaṃ etarahi                     ovadiṃ mama atrajaṃ
                   gaṇanāya na vattabbo             tatiyābhisamayo ahu.
       |26.5| Ekosi 2- sannipāto me         sāvakānaṃ mahesinaṃ
                   aḍḍhateḷasasatānaṃ                 bhikkhūnāsi samāgamo.
       |26.6| Virocamāno vimalo                   bhikkhusaṅghassa majjhato 3-
                   dadāmi patthitaṃ sabbaṃ               maṇīva sabbakāmado.
@Footnote: 1 Yu. ... samāgamo. 2 Yu. ekova. 3 Ma. majjhago.
       |26.7| Phalamākaṅkhamānānaṃ                 bhavacchandaṃ jahesinaṃ
                   catusaccaṃ pakāsesi 1-              anukampāya pāṇinaṃ.
       |26.8| Dasavīsasahassānaṃ                     dhammābhisamayo ahu
                   ekadvinnaṃ abhisamayo              gaṇanāto asaṅkhiyo.
       |26.9| Vitthārikaṃ bahujaññaṃ                iddhaṃ phītaṃ suphullitaṃ
                   idha mayhaṃ sakyamunino              sāsanaṃ suvisodhitaṃ.
       |26.10| Anāsavā vītarāgā               santacittā samāhitā
                   bhikkhū nekasatā sabbe             parivārenti maṃ sadā.
       |26.11| Idāni ye etarahi                jahanti mānusaṃ bhavaṃ
                     appattamānasā sekkhā        te bhikkhū viññūgarahitā.
       |26.12| Ariyañjasaṃ thomayantā           sadā dhammaratā janā
                     bujjhissanti jutimanto 2-     saṃsārasaritā 3- narā.
       |26.13| Nagaraṃ kapilavatthu me               rājā suddhodano pitā
                     mayhaṃ janettikā mātā         māyādevīti vuccati.
       |26.14| Ekūnatiṃsavassāni                 agāraṃ ajjhāvasihaṃ 4-
                     sucando 5- kokanudo koñco   tayo pāsādamuttamā.
       |26.15| Cattāḷīsasahassāni              nāriyo samalaṅkatā
                     yasodharā 6- nāma nārī          rāhulo nāma atrajo.
       |26.16| Nimitte caturo disvā             assayānena nikkhamiṃ
@Footnote: 1 Ma. pakāsemi. 2 Ma. Yu. satimanto. 3 Ma. saṃsārasaritaṃ gatā.
@4 Ma. Yu. ajjhahaṃ vasiṃ. 5 Ma. rammo surammo subhako. Yu. rāmo surāmo subhato.
@6 Ma. bhaddakañcanā. Yu. bhaddakaccā.
                     Chavassaṃ padhānacāraṃ                acariṃ dukkaraṃ ahaṃ.
       |26.17| Bārāṇasīisipatane              jino 1- cakkaṃ pavattayiṃ
                     ahaṃ gotamasambuddho             saraṇaṃ sabbapāṇinaṃ.
       |26.18| Kolito upatisso ca              dve bhikkhū aggasāvakā
                     ānando nāmupaṭṭhāko        santikāvacaro mama.
       |26.19| Khemā uppalavaṇṇā ca         bhikkhunī aggasāvikā
                     citto ca hatthāḷavako            aggupaṭṭhākupāsakā.
       |26.20| Nandamātā ca uttarā           aggupaṭṭhākupāsikā
                     ahaṃ assatthamūlamhi              patto sambodhimuttamaṃ.
       |26.21| Byāmappabhā sadā mayhaṃ       soḷasahatthamuggato 2-
                     appaṃ vassasataṃ āyu              mametarahi 3- vijjati.
       |26.22| Tāvatā tiṭṭhamānohaṃ            tāresiṃ 4- janataṃ bahuṃ
                     ṭhapayitvāna dhammokkaṃ 5-       pacchimajanabodhanaṃ.
       |26.23| Ahaṃpi na cirasseva                 saddhiṃ sāvakasaṅghato
                     idheva parinibbissaṃ                aggivāhārasaṅkhayā.
       |26.24| Tāni [6]- atulatejāni         imāni ca yasabalāni 7- iddhiyo
                     ahaṃ 8- guṇadhāraṇo deho      dvattiṃsavaralakkhaṇavicitto.
       |26.25| Dasadisā 9- pabhāsetvā       sataraṃsīva chappabhā
                     sabbā samantarahessanti      nanu rittā sabbasaṅkhārāti.
                                       Gotamabuddhavaṃso pañcavīsatimo.
@Footnote: 1 Ma. Yu. cakkaṃ pavattitaṃ mayā. 2 Ma. ...muggatā. 3 Ma. Yu. idānetarahi.
@4 Ma. Yu. tāremi. 5 Ma. dhammakkaṃ. 6 Ma. Yu. ca. 7 Ma. Yu. dasabalāni.
@8 Ma. Yu. ayañca guṇavaradeho dvattiṃsalakkhaṇācito. 9 Yu. asadisā.
                                          Buddhappakiṇṇakakaṇḍo
     [27] |27.1| Aparimeyye ito kappe      caturo āsuṃ vināyakā
                   taṇhaṅkaro medhaṅkaro              athopi saraṇaṅkaro
                   dīpaṅkaro ca sambuddho              ekakappamhi te jinā.
       |27.2| Dīpaṅkarassa aparena                 koṇḍañño 1- nāma nāyako
                   ekova ekakappamhi               tāresi janataṃ bahuṃ.
       |27.3| Dīpaṅkarassa bhagavato                koṇḍaññassa ca satthuno
                   etesaṃ antarā kappā            gaṇanāto asaṅkheyyā.
       |27.4| Koṇḍaññassa aparena           maṅgalo nāma nāyako
                   tesaṃpi antarā kappā             gaṇanāto asaṅkheyyā 2-.
       |27.5| Maṅgalo ca sumano ca                 revato sobhito muni
                   tepi buddhā ekakappe            cakkhumanto pabhaṅkarā.
       |27.6| Sobhitassa aparena                   anomadassī mahāmuni 3-
                   tesaṃpi antarā kappā             gaṇanāto asaṅkheyyā.
       |27.7| Anomadassī padumo                  nārado cāpi nāyako
                   tepi buddhā ekakappe             tamantakaraṇā 4- munī.
       |27.8| Nāradassa aparena                   padumuttaro nāma nāyako
                   ekakappamhi uppanno           tāresi janataṃ bahuṃ.
       |27.9| Nāradassa bhagavato                   padumuttarassa satthuno
                   tesaṃpi antarā kappā             gaṇanāto asaṅkheyyā.
@Footnote: 1 Yu. koṇḍaññassa nāma. 2 Ma. asaṅkhiyā. ito paraṃ īdisameva.
@3 Ma. Yu. mahāyaso. 4 Ma. Yu. ...kārakā.
       |27.10| Kappasatasahassamhi               eko āsi mahāmuni
                     padumuttaro lokavidū              āhutīnaṃ paṭiggaho.
       |27.11| Tiṃsakappasahassamhi               duve āsiṃsu 1- nāyakā
                     sumedho ca sujāto ca              orato padumuttaro.
       |27.12| Aṭṭhārasakappasate               tayo āsiṃsu nāyakā
                     piyadassī atthadassī              dhammadassī ca nāyakā.
       |27.13| Orato 2- ca sujātassa         sambuddhā dipaduttamā
                     ekakappamhi sambuddhā 3-    loke appaṭipuggalā.
       |27.14| Catunavute ito kappe             eko āsi mahāmuni
                     siddhattho so lokavidū             sallakkhato 4- anuttaro.
       |27.15| Dvenavute ito kappe            duve āsiṃsu nāyakā
                     tisso pusso ca sambuddho 5-  asamo appaṭipuggalo.
       |27.16| Ekanavute ito kappe            vipassī lokanāyako
                     sopi buddho kāruṇiko            satte mocesi bandhanā.
       |27.17| Ekattiṃse ito kappe            duve āsiṃsu nāyakā
                     sikhī ca vessabhū ceva                 asamā appaṭipuggalā.
       |27.18| Imamhi bhaddake kappe           tayo āsiṃsu nāyakā
                     kukkusandho konāgamano        kassapo cāpi nāyako.
       |27.19| Ahametarahi sambuddho            metteyyo cāpi hessati
@Footnote: 1 Ma. āsuṃ vināyakā. ito paraṃ īdisameva. 2 Yu. oraso. 3 Ma. ... te buddhā.
@4 Ma. sallakatto. Yu. sallagatto. 5 Ma. Yu. ... sambuddhā asamā appaṭipuggalā.
                     Etepime pañca buddhā         dhīrā lokānukampakā.
       |27.20| Etesaṃ dhammarājūnaṃ               aññesaṃ nekakoṭinaṃ
                     ācikkhitvāna taṃ maggaṃ          nibbuto 1- so sasāvakoti.
                               Buddhappakiṇṇakakaṇḍo niṭṭhito.
                                          Dhātubhājanīyakathā
     [28] |28.1| Mahāgotamo jinavaro           kusināramhi nibbuto
                   dhātuvitthārikaṃ āsi                 tesu tesu padesato.
       |28.2| Eko ajātasattussa                eko vesāliyā pure
                   eko kapilavatthusmiṃ                 eko ca allakappake.
       |28.3| Eko ca rāmagāmamhi               eko ca veṭṭhadīpake
                   eko pāveyyake malle           eko ca kosinārake.
       |28.4| Tumbassa 2- thūpaṃ kāresi           brāhmaṇo doṇasavhayo
                   aṅgārathūpaṃ kāresuṃ                  moriyā tuṭṭhamānasā.
       |28.5| Aṭṭha sārīrikā thūpā                navamo tumbacetiyo 3-
                   aṅgārathūpo dasamo                 tadāyeva patiṭṭhito.
                                           [4]-
       |28.6| Ekā dāṭhā tidasapure              ekā nāgapure ahu
                   ekā gandhāravisaye                 ekā kāliṅgarājino.
@Footnote: 1 Ma. Yu. nibbutā te sasāvakāti. 2 Ma. Yu. kumbhassa. 3 Ma. Yu. kumbhacetiyo.
@4 Ma. uṇhīsaṃ catasso dāṭhā .pe. sabbāpetā patiṭṭhitā.
       |28.7| Cattāḷīsasamā dantā             kesā lomā ca sabbaso
                   devā hariṃsu ekekaṃ                  cakkavāḷaparamparā.
       |28.8| Vajirāyaṃ bhagavato                     patto daṇḍo ca cīvaraṃ
                   nivāsanaṃ kulaghare 1-               paccattharaṇaṃ silavhaye 2-.
       |28.9| Pāṭalīputtanagare                   karakaṃ kāyabandhanaṃ
                   campāyaṃ udakasāṭakā 3-        uṇṇalomañca kosale.
       |28.10| Kāsāvakaṃ 4- brahmaloke       veṭhanaṃ tidase pure
                     [pāsāṇake 5- padaṃ seṭṭhaṃ     yathāpi kacchataṃ puraṃ]
                     nisīdanaṃ avantīsu 6-              devaraṭṭhe 7- attharaṇaṃ tadā.
       |28.11| Araṇi ca mithilāyaṃ                  videhe 8- parisāvanaṃ
                     vāsī sūcigharañcāpi               indapatthapure 9- tadā.
       |28.12| Parikkhārā 10- avasesā      janapadantake 11- tadā
                     paribhuttāni muninā               mahessanti manujā tadā.
       |28.13| Dhātuvitthārikaṃ āsi               gotamassa mahesino
                     pāṇīnaṃ anukampāya              ahu porāṇikaṃ tadāti.
                                         Dhātubhājanīyakathā niṭṭhitā.
                                               Buddhavaṃso niṭṭhito.
                                                    --------------
@Footnote: 1 Yu. kusaghare. 2 Ma. Yu. kapilhaye. 3 Ma. campāyudakasāṭiyaṃ. Yu. campāyaṃ
@udakasāṭikā. 4 Ma. Yu. kāsāvañca brahmaloke. 5 Yu. pāsāṇake padaṃ seṭṭhaṃ
@yañcāpi accuti padaṃ. 6 Yu. avantipure. 7 Ma. Yu. raṭṭhe ....
@8 Yu. vedehi .... 9 Yu. indaraṭṭhe. 10 Yu. parikkhāraṃ avasesaṃ.
@11 Ma. Yu. janapade aparantake.



             The Pali Tipitaka in Roman Character Volume 33 page 403-549. https://84000.org/tipitaka/read/roman_item.php?book=33.2&item=1&items=244              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=33.2&item=1&items=244&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.2&item=1&items=244              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.2&item=1&items=244              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.2&i=1              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]