ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [24] |24.1| Kukkusandhassa aparena         sambuddho dipaduttamo
                   konāgamano nāma jino            lokajeṭṭho narāsabho.
       |24.2| Dasadhamme pūrayitvāna               kantāraṃ samatikkami
                   pavāhāya 2- malaṃ sabbaṃ           patto sambodhimuttamaṃ.
       |24.3| Dhammacakkaṃ pavattente             konāgamane 3- vināyake
                   tiṃsakoṭisahassānaṃ                  paṭhamābhisamayo ahu.
       |24.4| Pāṭihīraṃ karonte ca                 paravādappamaddane
                   vīsatikoṭisahassānaṃ                 dutiyābhisamayo ahu.
       |24.5| Tato vikubbanaṃ katvā                jino devapuraṃ gato
                   vasati tattha sambuddho               silāya paṇḍukambale.
       |24.6| Pakaraṇe satta desento           vassaṃ vasati so muni
                   dasakoṭisahassānaṃ                   tatiyābhisamayo ahu.
@Footnote: 1 Yu. sīhanādañca. 2 Ma. Yu. pavāhiya. 3 Ma. konāgamananāyake. Yu. konāgamane
@nāyake.

--------------------------------------------------------------------------------------------- page534.

|24.7| Tassāpi devadevassa eko āsi samāgamo khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ. |24.8| Tiṃsabhikkhusahassānaṃ tadā āsi samāgamo oghānamatikkantānaṃ 1- bhijjitānañca maccuyā. |24.9| Ahantena samayena pabbato nāma khattiyo mittāmaccehi sampanno balabāhanamappakaṃ 2-. |24.10| Sambuddhadassanaṃ gantvā sutvā dhammamanuttaraṃ nimantetvā sajinaṃ saṅghaṃ dānaṃ datvā yadicchakaṃ. |24.11| Pattuṇṇaṃ cīnapaṭañca koseyyaṃ kambalaṃpica sovaṇṇapādukañceva adāsi 3- satthu sāvake. |24.12| Sopi maṃ muni byākāsi saṅghamajjhe nisīdiya imasmiṃ bhaddake kappe ayaṃ buddho bhavissati. |24.13| Ahu kapilavhayā rammā nikkhamitvā tathāgato padhānaṃ padahitvāna katvā dukkarakārikaṃ. |24.14| Ajapālarukkhamūlasmiṃ nisīditvā tathāgato tattha pāyāsaṃ paggayha nerañjaramupehiti. |24.15| Nerañjarāya tīramhi pāyāsaṃ adi so jino paṭiyattavaramaggena bodhimaṇḍamhi ehiti. |24.16| Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaraṃ assattharukkhamūlamhi bujjhissati mahāyaso. @Footnote: 1 Yu. atikkantacaturoghānaṃ. 2 Ma. Yu. anantabalavāhanaṃ. 3 Ma. Yu. adāsiṃ.

--------------------------------------------------------------------------------------------- page535.

|24.17| Imassa janikā mātā māyā nāma bhavissati pitā suddhodano nāma ayaṃ hessati gotamo. |24.18| Anāsavā vītarāgā santacittā samāhitā kolito upatisso ca aggā hessanti sāvakā ānando nāmupaṭṭhāko upaṭṭhissatimaṃ jinaṃ. |24.19| Khemā uppalavaṇṇā ca aggā hessanti sāvikā anāsavā vītarāgā santacittā samāhitā. |24.20| Bodhi tassa bhagavato assatthoti pavuccati citto ca hatthāḷavako aggā hessantupaṭṭhakā. |24.21| Nandamātā ca uttarā aggā hessantupaṭṭhikā āyu vassasataṃ tassa gotamassa yasassino. |24.22| Idaṃ sutvāna vacanaṃ asamassa mahesino āmoditā naramarū buddhavījaṅkuro ayaṃ. |24.23| Ukkuṭṭhisaddā vattanti apphoṭenti hasanti ca katañjalī namassanti dasasahassī sadevakā. |24.24| Yadimassa lokanāthassa virajjhissāma sāsanaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |24.25| Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya heṭṭhātitthaṃ gahetvāna uttaranti mahānadiṃ. Evameva mayaṃ sabbe yadi muñcāmimaṃ jinaṃ

--------------------------------------------------------------------------------------------- page536.

Anāgatamhi addhāne hessāma sammukhā imaṃ. |24.26| Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ uttariṃ vattamadhiṭṭhāsiṃ dasapāramipūriyā. |24.27| Sabbaññutaṃ gavesanto dānaṃ datvā naruttamo 1- ohāyāhaṃ mahārajjaṃ pabbajiṃ jinasantike. |24.28| Nagaraṃ sobhavatī nāma sobho nāmāsi khattiyo vasati tattha nagare sambuddhassa mahākulaṃ. |24.29| Brāhmaṇo yaññadatto ca āsi buddhassa so pitā uttarā nāma janikā konāgamanassa satthuno. |24.30| Tīṇi vassasahassāni agāraṃ ajjhāvasi so tusitasantusitasantuṭṭhā tayo pāsādamuttamā. |24.31| Anūnasoḷasasahassāni nāriyo samalaṅkatā rucigattā nāma nārī satthavāho nāma atrajo. |24.32| Nimitte caturo disvā hatthiyānena nikkhami chamāsaṃ padhānacāraṃ acari purisuttamo. |24.33| Brahmunā yācito santo konāgamano 2- lokanāyako vattacakko mahāvīro migadāye naruttamo. |24.34| Bhiyyoso 3- uttaro nāma ahesuṃ aggasāvakā sotthijo nāmupaṭṭhāko konāgamanassa yasassino 4-. @Footnote: 1 Ma. Yu. naruttame. 2 Ma. konāgamananāyako. 3 Ma. bhiyyaso. 4 Ma. Yu. @satthuno.

--------------------------------------------------------------------------------------------- page537.

|24.35| Samuddā uttarā ceva ahesuṃ aggasāvikā bodhi tassa bhagavato udumbaroti vuccati. |24.36| Uggo ca somadevo ca ahesuṃ aggupaṭṭhakā sīvalā ceva sāmā ca ahesuṃ aggupaṭṭhikā. |24.37| Uccattanena so buddho tiṃsahatthasamuggato ukkāmukhe yathā tambaṃ 1- evaṃ raṃsīhi maṇḍito. |24.38| Tiṃsavassasahassāni āyu buddhassa tāvade tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. |24.39| Dhammacetiyaṃ 2- samussitvā dhammadussavibhūsitaṃ dhammapupphaguḷaṃ katvā nibbuto so sasāvako. |24.40| Mahāvilāso tassa jano siridhammappakāsano sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārāti. |24.41| Konāgamano sambuddho pabbatārāmamhi nibbuto dhātuvitthārikaṃ āsi tesu tesu padesatoti. Konāgamanabuddhavaṃso tevīsatimo. Catuvīsatimo kassapabuddhavaṃso


             The Pali Tipitaka in Roman Character Volume 33 page 533-537. https://84000.org/tipitaka/read/roman_item.php?book=33.2&item=24&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=33.2&item=24&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.2&item=24&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.2&item=24&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.2&i=24              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]