ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [25] |25.1| Konāgamanassa aparena      sambuddho dipaduttamo
                       kassapo nāma nāmena 3-   dhammarājā pabhaṅkaro.
@Footnote: 1 Ma. Yu. kambu. 2 Ma. dhammacetiṃ samussetvā. 3 Ma. gottena.

--------------------------------------------------------------------------------------------- page538.

Sa 1- chaḍḍitaṃ kulamūlaṃ bahūnaṃ 2- pāṇapūjitaṃ |25.2| datvāna dāyake dānaṃ pūrayitvāna mānasaṃ usabhovāḷakaṃ 3- bhetvā patto sambodhimuttamaṃ. |25.3| Dhammacakkaṃ pavattente kassape lokanāyake vīsatikoṭisahassānaṃ paṭhamābhisamayo ahu. |25.4| Catumāsaṃ yadā buddho loke carati cārikaṃ dasakoṭisahassānaṃ dutiyābhisamayo ahu. |25.5| Yamakaṃ vikubbanaṃ katvā ñāṇadhātuṃ pakittayi pañcakoṭisahassānaṃ tatiyābhisamayo ahu. |25.6| Sudhammadevapure 4- ramme tattha dhammaṃ pakittayi 5- tīṇi koṭisahassāni devānaṃ bodhayī jino. |25.7| Naradevassa yakkhassa apare ca dhammadesane etesānaṃ abhisamayo 6- gaṇanāto asaṅkhiyo 7-. |25.8| Tassāpi devadevassa eko āsi samāgamo khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ. |25.9| Vīsatibhikkhusahassānaṃ tadā āsi samāgamo abhikkantabhavantānaṃ 8- hirisīlena tādinaṃ. |25.10| Ahaṃ tadā māṇavako jotipāloti vissuto ajjhāyiko mantadharo tiṇṇaṃ vedāna pāragū. @Footnote: 1 Ma. Yu. sañchaḍḍitaṃ. 2 Ma. bahvannapānabhojanaṃ. 3 Ma. Yu. usabhova āḷakaṃ. @4 Ma. sudhammā.... 5 Yu. pakāsayi. 6-7 Ma. Yu. abhisamayā ... asaṅkhiyā. 8 Ma. @atikkantabhavantānaṃ.

--------------------------------------------------------------------------------------------- page539.

|25.11| Lakkhaṇe itihāse ca saddhamme pāramiṃ gato bhummantalikkhe 1- kusalo katavijjo anāmayo. |25.12| Kassapassa bhagavato ghaṭikāro nāmupaṭṭhako sagāravo sappatisso nibbuto tatiye phale. |25.13| Ādāya maṃ ghaṭikāro upagañchi kassapaṃ jinaṃ tassa dhammaṃ suṇitvāna pabbajiṃ tassa santike. |25.14| Āraddhaviriyo hutvā vattāvattesu kovido na kvaci parihāyāmi pūremi 2- jinasāsanaṃ. |25.15| Yāvatā buddhabhaṇitaṃ navaṅgasatthusāsanaṃ sabbaṃ pariyāpuṇitvāna sobhayiṃ jinasāsanaṃ. |25.16| Mama acchariyaṃ disvā sopi buddho viyākari imamhi bhaddake kappe ayaṃ buddho bhavissati. |25.17| Ahu kapilavhayā rammā nikkhamitvā tathāgato padhānaṃ padahitvāna katvā dukkarakārikaṃ. |25.18| Ajapālarukkhamūlamhi nisīditvā tathāgato tattha pāyāsaṃ samādāya 3- nerañjaramupehiti. |25.19| Nerañjarāya tīramhi pāyāsaṃ paribhuñjiya paṭiyattavaramaggena bodhimūlamhi 4- ehiti. |25.20| Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaraṃ 5- assatthamūle sambodhiṃ bujjhissati mahāyaso. @Footnote: 1 Ma. Yu. bhūmanta.... 2 Ma. pūresiṃ. 3 Ma. Yu. paggayha. 4 Ma. Yu. @bodhimūlamupehiti. 5 Ma. Yu. anuttaro.

--------------------------------------------------------------------------------------------- page540.

|25.21| Imassa janikā mātā māyā nāma bhavissati pitā suddhodano nāma ayaṃ hessati gotamo. |25.22| Kolito upatisso ca aggā hessanti sāvakā anāsavā vītarāgā santacittā samāhitā ānando nāmupaṭṭhāko upaṭṭhissatimaṃ jinaṃ. |25.23| Khemā uppalavaṇṇā ca aggā hessanti sāvikā anāsavā vītarāgā santacittā samāhitā. |25.24| Bodhi tassa bhagavato assatthoti pavuccati citto ca hatthāḷavako aggā hessantupaṭṭhakā. |25.25| Nandamātā ca uttarā aggā hessantupaṭṭhikā āyu vassasataṃ tassa gotamassa yasassino. |25.26| Idaṃ sutvāna vacanaṃ asamassa mahesino āmoditā naramarū buddhavījaṅkuro ayaṃ 1-. |25.27| Ukkuṭṭhisaddā vattanti 2- apphoṭenti hasanti ca katañjalī namassanti dasasahassī sadevakā. |25.28| Yadimassa lokanāthassa virajjhissāma sāsanaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |25.29| Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya heṭṭhātitthaṃ gahetvāna uttaranti mahānadiṃ. @Footnote: 1 Ma. Yu. buddhavījaṃ kira ayaṃ. 2 Ma. Yu. pavattanti.

--------------------------------------------------------------------------------------------- page541.

|25.30| Evameva mayaṃ sabbe yadi muñcāmimaṃ jinaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |25.31| Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ uttariṃ vattamadhiṭṭhāsiṃ dasapāramipūriyā. |25.32| Evamahaṃ saṃsaritvā parivajjento anācaraṃ dukkaraṃ pakataṃ 1- mayhaṃ bodhiyāyeva kāraṇā. |25.33| Nagaraṃ bārāṇasī nāma kikī nāmāsi khattiyo vasati tattha nagare sambuddhassa mahākulaṃ. |25.34| Brāhmaṇo brahmadatto ca āsi buddhassa so pitā mātā 2- dhanavatī nāma kassapassa mahesino. |25.35| Duve vassasahassāni agāraṃ ajjhāvasi so haṃso yaso siricando 3- tayo pāsādamuttamā. |25.36| Tisoḷasasahassāni nāriyo samalaṅkatā sunandā nāma sā nārī vijitaseno nāma atrajo. |25.37| Nimitte caturo disvā pāsādenābhinikkhami sattāhaṃ padhānacāraṃ acari purisuttamo. |25.38| Brahmunā yācito santo kassapo lokanāyako vattacakko mahāvīro migadāye naruttamo. |25.39| Tisso ca bhāradvājo ca ahesuṃ aggasāvakā sabbamitto nāmupaṭṭhāko kassapassa mahesino. @Footnote: 1 Ma. Yu. ca kataṃ. 2 Ma. Yu. janikā. 3 Ma. Yu. sirinando.

--------------------------------------------------------------------------------------------- page542.

|25.40| Anulā ca uruvelā ca ahesuṃ aggasāvikā bodhi tassa bhagavato nigrodhoti pavuccati. |25.41| Sumaṅgalo ghaṭikāro ca ahesuṃ aggupaṭṭhakā vijitasenā ca bhaddā ca ahesuṃ aggupaṭṭhikā. |25.42| Uccattanena so buddho vīsatiratanamuggato 1- vijjulaṭṭhiva ākāse candova gahapūrito. |25.43| Vīsativassasahassāni āyu tassa mahesino tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. |25.44| Dhammataḷākaṃ māpayitvā 2- sīlaṃ datvā vilepanaṃ dhammadussaṃ nivāsetvā dhammamālaṃ vibhajjiya 3-. |25.45| Dhammavimalamādāsaṃ ṭhapayitvā mahājane keci nibbānaṃ patthentā passantu me alaṅkaraṃ. |25.46| Sīlakañcukaṃ datvāna jhānakavacacammikaṃ 4- dhammacammaṃ pārupitvā datvā sannāhamuttamaṃ. |25.47| Satiphalakaṃ datvāna tikhiṇañāṇakuntimaṃ dhammakhaggavaraṃ datvā sīlasattuppamaddanaṃ 5-. |25.48| Tevijjābhūsaṃ 6- datvāna āveḷaṃ caturo phale chaḷabhiññābharaṇaṃ datvā dhammapupphapilandhanaṃ. |25.49| Saddhammapaṇḍaracchattaṃ datvā pāpanivāraṇaṃ māpayitvā abhayaṃ pupphaṃ nibbuto so sasāvako. @Footnote: 1 Ma. vīsatiratanuggato. 2 Yu. māpetvā. 3 Yu. virājiya. 4 Ma. ...vammitaṃ. @Yu. ... vammikaṃ. 5 Ma. Yu. sīlasaṃsaggamaddanaṃ. 6 Ma. tevijjābhūsanaṃ datvāna.

--------------------------------------------------------------------------------------------- page543.

|25.50| Eso hi sammāsambuddho appameyyo durāsado eso hi dhammaratano svākkhāto ehipassiko. |25.51| Eso hi saṅgharatano supaṭipanno anuttaro sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārāti. |25.52| Mahākassapo jino satthā setabyārāmamhi nibbuto tattheva tassa jinathūpo yojanubbedhamuggatoti. Kassapabuddhavaṃso catuvīsatimo. Pañcavīsatimo gotamabuddhavaṃso


             The Pali Tipitaka in Roman Character Volume 33 page 537-543. https://84000.org/tipitaka/read/roman_item.php?book=33.2&item=25&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=33.2&item=25&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.2&item=25&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.2&item=25&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.2&i=25              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]