ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [1] /cariyā./ |1.1| Kappe ca satasahasse   caturo ca asaṅkheyye
                etthantare yaṃ caritaṃ                   sabbantaṃ bodhipācanaṃ.
       |1.2| Atītakappe caritaṃ                      ṭhapayitvā bhavābhave
                imamhi kappe caritaṃ                  pavakkhissaṃ suṇohi me.
       |1.3| Yadā ahaṃ brahāraññe             suññe vivanakānane 2-
                ajjhogahetvā viharāmi            akitti 3- nāma tāpaso.
       |1.4| Tadā maṃ tapatejena                   santatto tidivābhibhū
                dhārento brāhmaṇavaṇṇaṃ       bhikkhāya maṃ upāgami.
       |1.5| Pavanā ābhaṭaṃ paṇṇaṃ               atelañca aloṇikaṃ
                mama dvāre ṭhitaṃ disvā              sakaṭāhena ākiriṃ.
       |1.6| Tassa datvānahaṃ paṇṇaṃ             nikujjitvāna bhājanaṃ
                punesanaṃ jahitvāna                   pāvisiṃ paṇṇasālakaṃ.
@Footnote: 1 Yu. akatticariyaṃ. 2 Ma. vipinakānane. Yu. vivinakānane. 3 Yu. akatti nāma.
       |1.7| Dutiyaṃ divasaṃ tatiyaṃpi                    upagacchi mamantike
                akampito anolaggo                evamevamadāsahaṃ.
       |1.8| Na me tappaccayā atthi              sarīrasmiṃ vivaṇṇiyaṃ
                pītisukhena ratiyā                       vītināmemi taṃ divaṃ.
       |1.9| Yadi māsaṃpi dvimāsaṃ                  dakkhiṇeyyaṃ varaṃ labhe
                akampito anolīno                  dadeyyaṃ dānamuttamaṃ.
       |1.10| Na tassa dānaṃ dadamāno          yasaṃ lābhañca patthayiṃ
                  sabbaññutaṃ patthayāno         tāni kammāni ācarinti.
                                            Akitticariyaṃ paṭhamaṃ.
                                        Dutiyaṃ saṅkhabrāhmaṇacariyaṃ



             The Pali Tipitaka in Roman Character Volume 33 page 551-552. https://84000.org/tipitaka/read/roman_item.php?book=33.3&item=1&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=33.3&item=1&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.3&item=1&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.3&item=1&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.3&i=1              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]