ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                        Catutthaṃ bhiṃsacariyaṃ
     [24] |24.34| Punāparaṃ yadā homi       kāsīnaṃ puravaruttame
                    bhaginī ca bhātaro satta           nibbattā sotthiye kule.
       |24.35| Etesaṃ pubbajo āsiṃ          hirisukkamupāgato
                     bhavaṃ disvāna bhayato             nekkhammābhirato ahaṃ.
       |24.36| Mātāpitūhi pahitā             sahāyā ekamānasā
                     kāmehi maṃ nimantenti         kulavaṃsaṃ dhārehīti.
       |24.37| Yantesaṃ vacanaṃ vuttaṃ              gihidhamme sukhāvahaṃ
                     tamme ahosi kaṭhinaṃ              tattaphālasamaṃ viya.
       |24.38| Te maṃ tadā ukkhipantaṃ         pucchiṃsu patthitaṃ mama
                     kiṃ tvaṃ patthayasi 2- samma      yadi kāme na bhuñjasi.
       |24.39| Tesāhaṃ evamavacaṃ                attakāmo hitesinaṃ
                     nāhaṃ patthemi gihibhāvaṃ         nekkhammābhirato ahaṃ.
       |24.40| Te mayhaṃ vacanaṃ sutvā           pituṃ mātuñca sāvayuṃ
                     mātā pitā evamāhu          sabbepi pabbajāma bho.
@Footnote: 1 Ma. Yu. dessaṃ mahāyasaṃ. 2 Ma. patthayase.
       |24.41| Ubho mātā pitā mayhaṃ       bhaginī [1]- satta bhātaro
                     amitaṃ dhanaṃ chaḍḍayitvā         pāvisimhā mahāvananti.
                                         Bhiṃsacariyaṃ catutthaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 583-584. https://84000.org/tipitaka/read/roman_item.php?book=33.3&item=24&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=33.3&item=24&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.3&item=24&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.3&item=24&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.3&i=24              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]