ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [167]   Katame   dhammā   kusalā   yasmiṃ   samaye   rūpūpapattiyā
maggaṃ   bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati    parittaṃ    parittārammaṇaṃ    paṭhavīkasiṇaṃ   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     [168]   Katame   dhammā   kusalā   yasmiṃ   samaye   rūpūpapattiyā
Maggaṃ   bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati    parittaṃ   appamāṇārammaṇaṃ   paṭhavīkasiṇaṃ   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     [169]   Katame   dhammā   kusalā   yasmiṃ   samaye   rūpūpapattiyā
maggaṃ   bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati    appamāṇaṃ   parittārammaṇaṃ   paṭhavīkasiṇaṃ   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     [170]   Katame   dhammā   kusalā   yasmiṃ   samaye   rūpūpapattiyā
maggaṃ   bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati     appamāṇaṃ    appamāṇārammaṇaṃ    paṭhavīkasiṇaṃ    tasmiṃ    samaye
phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     [171]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti   vitakkavicārānaṃ   vūpasamā   .pe.   dutiyaṃ  jhānaṃ  .pe.  tatiyaṃ
jhānaṃ   .pe.   catutthaṃ   jhānaṃ   .pe.   paṭhamaṃ   jhānaṃ   .pe.  pañcamaṃ
jhānaṃ   upasampajja   viharati   parittaṃ   parittārammaṇaṃ   paṭhavīkasiṇaṃ   .pe.
Parittaṃ   appamāṇārammaṇaṃ   paṭhavīkasiṇaṃ   .pe.   appamāṇaṃ   parittārammaṇaṃ
paṭhavīkasiṇaṃ      .pe.      appamāṇaṃ     appamāṇārammaṇaṃ     paṭhavīkasiṇaṃ
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā kusalā.
                   Cattāri ārammaṇāni.



             The Pali Tipitaka in Roman Character Volume 34 page 54-55. https://84000.org/tipitaka/read/roman_item.php?book=34&item=167&items=5&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=34&item=167&items=5              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=34&item=167&items=5&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=167&items=5&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=167              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]