ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [469]  Katame  dhammā  abyākatā  yasmiṃ  samaye  lokuttaraṃ  maggaṃ
bhāveti   .pe.   lokuttaraṃ   satipaṭṭhānaṃ   bhāveti   .pe.   lokuttaraṃ
sammappadhānaṃ   bhāveti   .pe.   lokuttaraṃ   iddhipādaṃ   bhāveti  .pe.
Lokuttaraṃ   indriyaṃ   bhāveti   .pe.   lokuttaraṃ  balaṃ  bhāveti  .pe.
Lokuttaraṃ   bojjhaṅgaṃ   bhāveti  .pe.  lokuttaraṃ  saccaṃ  bhāveti  .pe.
Lokuttaraṃ   samathaṃ   bhāveti   .pe.   lokuttaraṃ   dhammaṃ  bhāveti  .pe.
Lokuttaraṃ   khandhaṃ   bhāveti   .pe.  lokuttaraṃ  āyatanaṃ  bhāveti  .pe.
Lokuttaraṃ   dhātuṃ   bhāveti   .pe.  lokuttaraṃ  āhāraṃ  bhāveti  .pe.
Lokuttaraṃ   phassaṃ   bhāveti   .pe.   lokuttaraṃ  vedanaṃ  bhāveti  .pe.
Lokuttaraṃ   saññaṃ   bhāveti   .pe.   lokuttaraṃ  cetanaṃ  bhāveti  .pe.
Lokuttaraṃ   cittaṃ   bhāveti   niyyānikaṃ  apacayagāmiṃ  diṭṭhigatānaṃ  pahānāya
paṭhamāya   bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ
upasampajja    viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   chandādhipateyyaṃ   tasmiṃ
samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime  dhammā
kusalā   tasseva   lokuttarassa   kusalassa   cittassa  katattā  bhāvitattā
vipākaṃ   vivicceva   kāmehi   .pe.   paṭhamaṃ   jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ     dandhābhiññaṃ     suññataṃ     .pe.    animittaṃ    .pe.
Appaṇihitaṃ   chandādhipateyyaṃ  .pe.  viriyādhipateyyaṃ  .pe.  cittādhipateyyaṃ
.pe.    vīmaṃsādhipateyyaṃ    tasmiṃ    samaye    phasso    hoti   .pe.
Avikkhepo hoti .pe. Ime dhammā abyākatā.
                     Paṭhamamaggavipāko.
     [470]   Katame   dhammā   abyākatā   yasmiṃ   samaye  lokuttaraṃ
jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ  kāmarāgabyāpādānaṃ  tanubhāvāya
Dutiyāya  bhūmiyā  pattiyā  .pe.  kāmarāgabyāpādānaṃ  anavasesappahānāya
tatiyāya  bhūmiyā  pattiyā  .pe.  rūparāga  arūparāga māna uddhaccaavijjāya
anavasesappahānāya      catutthāya     bhūmiyā     pattiyā     vivicceva
kāmehi    .pe.    paṭhamaṃ    jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ
dandhābhiññaṃ   tasmiṃ   samaye   phasso   hoti   .pe.   aññindriyaṃ  hoti
.pe.   avikkhepo   hoti   .pe.   ime   dhammā   kusalā   tasseva
lokuttarassa   kusalassa   jhānassa   katattā  bhāvitattā  vipākaṃ  vivicceva
kāmehi    .pe.    paṭhamaṃ    jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ
dandhābhiññaṃ   suññataṃ  tasmiṃ  samaye  phasso  hoti  .pe.  aññātāvindriyaṃ
hoti     .pe.    avikkhepo    hoti    ye    vā    pana    tasmiṃ
samaye    aññepi    atthi   paṭiccasamuppannā   arūpino   dhammā   ime
dhammā abyākatā.



             The Pali Tipitaka in Roman Character Volume 34 page 170-172. https://84000.org/tipitaka/read/roman_item.php?book=34&item=469&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=34&item=469&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=34&item=469&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=469&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=469              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]