ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [937]  Katame  dhammā  parāmāsā  diṭṭhiparāmāso  catūsu diṭṭhigata-
sampayuttesu   cittuppādesu   uppajjati   ime   dhammā  parāmāsā .
Katame   dhammā   noparāmāsā   ṭhapetvā   parāmāsaṃ   avasesaṃ  akusalaṃ
catūsu   bhūmīsu   kusalaṃ   catūsu   bhūmīsu   vipāko  tīsu  bhūmīsu  kiriyābyākataṃ
rūpañca nibbānañca ime dhammā noparāmāsā.
     [938]   Katame   dhammā   parāmaṭṭhā   tīsu  bhūmīsu  kusalaṃ  akusalaṃ
tīsu    bhūmīsu    vipāko    tīsu   bhūmīsu   kiriyābyākataṃ   sabbañca   rūpaṃ
ime   dhammā   parāmaṭṭhā   .   katame  dhammā  aparāmaṭṭhā  cattāro
maggā   apariyāpannā   cattāri   ca   sāmaññaphalāni   nibbānañca  ime
dhammā aparāmaṭṭhā.
     [939]     Katame     dhammā    parāmāsasampayuttā    cattāro
diṭṭhigatasampayuttā   cittuppādā   etthuppannaṃ  parāmāsaṃ  ṭhapetvā  ime
dhammā    parāmāsasampayuttā   .   katame   dhammā   parāmāsavippayuttā
cattāro  diṭṭhigatavippayuttalobhasahagatā  cittuppādā  dve  domanassasahagatā
cittuppādā      vicikicchāsahagato      cittuppādo      uddhaccasahagato
cittuppādo     catūsu     bhūmīsu     kusalaṃ    catūsu    bhūmīsu    vipāko
tīsu    bhūmīsu    kiriyābyākataṃ    rūpañca    nibbānañca    ime   dhammā
parāmāsavippayuttā   .   parāmāso  na  vattabbo  parāmāsasampayuttotipi
parāmāsavippayuttotipi.
     [940]    Katame    dhammā   parāmāsācevaparāmaṭṭhāca   soeva
Parāmāso      parāmāsocevaparāmaṭṭhoca     .     katame     dhammā
parāmaṭṭhācevanocaparāmāsā    ṭhapetvā    parāmāsaṃ   avasesaṃ   akusalaṃ
tīsu   bhūmīsu   kusalaṃ   tīsu   bhūmīsu   vipāko   tīsu   bhūmīsu  kiriyābyākataṃ
sabbañca    rūpaṃ    ime    dhammā    parāmaṭṭhācevanocaparāmāsā   .
Aparāmaṭṭhā    dhammā    na    vattabbā   parāmāsācevaparāmaṭṭhācātipi
parāmaṭṭhācevanocaparāmāsātipi.
     [941]   Katame  dhammā  parāmāsavippayuttā  parāmaṭṭhā  cattāro
diṭṭhigatavippayuttalobhasahagatā     cittuppādā     dve    domanassasahagatā
cittuppādā      vicikicchāsahagato      cittuppādo      uddhaccasahagato
cittuppādo   tīsu   bhūmīsu   kusalaṃ   tīsu   bhūmīsu   vipāko   tīsu   bhūmīsu
kiriyābyākataṃ    sabbañca    rūpaṃ    ime    dhammā   parāmāsavippayuttā
parāmaṭṭhā  .  katame  dhammā  parāmāsavippayuttā  aparāmaṭṭhā  cattāro
maggā    apariyāpannā    cattāri    ca    sāmaññaphalāni    nibbānañca
ime   dhammā   parāmāsavippayuttā   aparāmaṭṭhā   .   parāmāsā   ca
parāmāsasampayuttā  ca  dhammā na vattabbā parāmāsavippayuttā parāmaṭṭhātipi
parāmāsavippayuttā aparāmaṭṭhātipi.
                               --------------



             The Pali Tipitaka in Roman Character Volume 34 page 365-366. https://84000.org/tipitaka/read/roman_item.php?book=34&item=937&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=34&item=937&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=34&item=937&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=937&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=937              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]