ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [1033]   Tattha   katamāni  aṭṭhārasa  taṇhāvicaritāni  ajjhattikassa
upādāya    .    asmīti   hoti   itthasmīti   hoti   evasmīti   hoti
aññathāsmīti  hoti  bhavissanti  hoti  itthaṃ  bhavissanti  hoti evaṃ bhavissanti
hoti   aññathā   bhavissanti   hoti   asasmīti   hoti   sātasmīti   hoti
siyanti   hoti   itthaṃ   siyanti   hoti   evaṃ   siyanti   hoti  aññathā
siyanti   hoti   apāhaṃ   siyanti   hoti   apāhaṃ   itthaṃ   siyanti  hoti
apāhaṃ evaṃ siyanti hoti apāhaṃ aññathā siyanti hoti.
     [1034]   Kathañca   asmīti  hoti  kañci  dhammaṃ  anavakāriṃ  karitvā
rūpaṃ    vedanaṃ    saññaṃ   saṅkhāre   viññāṇaṃ   asmīti   chandaṃ   paṭilabhati
asmīti   mānaṃ   paṭilabhati   asmīti   diṭṭhiṃ   paṭilabhati   tasmiṃ  sati  imāni
papañcitāni honti itthasmīti vā evasmīti vā aññathāsmīti vā.
     [1035]  Kathañca  itthasmīti  hoti  khattiyosmīti  vā brāhmaṇosmīti
vā   vessosmīti  vā  suddosmīti  vā  gahaṭṭhosmīti  vā  pabbajitosmīti
vā   devosmīti   vā   manussosmīti  vā  rūpīsmīti  vā  arūpīsmīti  vā
saññīsmīti     vā     asaññīsmīti    vā    nevasaññīnāsaññīsmīti    vā
evaṃ itthasmīti hoti.
     [1036]    Kathañca   evasmīti   hoti   paraṃ   puggalaṃ   upanidhāya
yathā   so   khattiyo   tathāhaṃ  khattiyosmīti  vā  yathā  so  brāhmaṇo
tathāhaṃ   brāhmaṇosmīti   vā   yathā  so  vesso  tathāhaṃ  vessosmīti
vā   yathā   so   suddo  tathāhaṃ  suddosmīti  vā  yathā  so  gahaṭṭho
Tathāhaṃ   gahaṭṭhosmīti   vā   yathā  so  pabbajito  tathāhaṃ  pabbajitosmīti
vā  yathā  so  devo  tathāhaṃ  devosmīti  vā  yathā so manusso tathāhaṃ
manussosmīti  vā  yathā  so  rūpī  tathāhaṃ  rūpīsmīti  vā  yathā  so arūpī
tathāhaṃ   arūpīsmīti   vā   yathā   so   saññī   tathāhaṃ  saññīsmīti   vā
yathā   so   asaññī   tathāhaṃ   asaññīsmīti   vā  yathā  so  nevasaññī-
nāsaññī tathāhaṃ nevasaññīnāsaññīsmīti vā evaṃ evasmīti hoti.
     [1037]   Kathañca   aññathāsmīti   hoti   paraṃ   puggalaṃ  upanidhāya
yathā  so  khattiyo  nāhaṃ  tathā  khattiyosmīti  vā  yathā  so brāhmaṇo
nāhaṃ   tathā   brāhmaṇosmīti   vā   yathā   so  vesso  nāhaṃ  tathā
vessosmīti   vā   yathā   so   suddo   nāhaṃ  tathā  suddosmīti  vā
yathā   so   gahaṭṭho   nāhaṃ   tathā   gahaṭṭhosmīti   vā   yathā   so
pabbajito   nāhaṃ   tathā   pabbajitosmīti   vā  yathā  so  devo  nāhaṃ
tathā   devosmīti   vā   yathā  so  manusso  nāhaṃ  tathā  manussosmīti
vā  yathā  so  rūpī  nāhaṃ  tathā  rūpīsmīti  vā  yathā  so  arūpī  nāhaṃ
tathā   arūpīsmīti   vā   yathā   so   saññī   nāhaṃ   tathā   saññīsmīti
vā   yathā   so   asaññī   nāhaṃ   tathā   asaññīsmīti  vā  yathā  so
nevasaññīnāsaññī        nāhaṃ        tathā        nevasaññīnāsaññīsmīti
vā evaṃ aññathāsmīti hoti.
     [1038]    Kathañca   bhavissanti   hoti   kañci   dhammaṃ   anavakāriṃ
Karitvā   rūpaṃ   vedanaṃ   saññaṃ   saṅkhāre   viññāṇaṃ   bhavissanti   chandaṃ
paṭilabhati    bhavissanti    mānaṃ    paṭilabhati    bhavissanti   diṭṭhiṃ   paṭilabhati
tasmiṃ   sati   imāni   papañcitāni   honti   itthaṃ  bhavissanti  vā  evaṃ
bhavissanti vā aññathā bhavissanti vā.
     [1039]   Kathañca   itthaṃ   bhavissanti   hoti   khattiyo  bhavissanti
vā   brāhmaṇo   bhavissanti   vā   vesso   bhavissanti   vā   suddo
bhavissanti   vā   gahaṭṭho   bhavissanti   vā   pabbajito   bhavissanti  vā
devo   bhavissanti   vā   manusso   bhavissanti  vā  rūpī  bhavissanti  vā
arūpī    bhavissanti    vā   saññī   bhavissanti   vā   asaññī   bhavissanti
vā nevasaññīnāsaññī bhavissanti vā evaṃ itthaṃ bhavissanti hoti.



             The Pali Tipitaka in Roman Character Volume 35 page 530-532. https://84000.org/tipitaka/read/roman_item.php?book=35&item=1033&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=1033&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=1033&items=7              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1033&items=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1033              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]